SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 1004 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया थीण वा अपरिन्नएणं अपरिन्नयस्स अट्ठायस्स अट्ठाए असणं वा पाणं खाइडं वा साइमं वा० जा० पडिगाहित्तए / / 40|| से किमाहु भंते ! इच्छा परो अपरिन्नए मुंजिज्ञा, इच्छा परो न भुंजिज्जा // 41 // "वासावासं' इत्यादिति: "न अँजिजे त्ति'' यावत्सूत्रद्वयम् / तत्र "अपरिण्णएणं" इत्यादि / 'त्वं मम योग्यमशनम् आनये.' इति अपरिज्ञप्तेन अज्ञापितेन साधुना 'अहं तव योग्यम् अशनादि आनेष्ये' इत्यपरिज्ञातस्य अज्ञापित्स्त साधोः (अट्ठाए त्ति) अर्थाय कृते अशनादि परिग्रहीतुं न कल्पते // 40 // अत्र शिष्यः पृच्छति-(से किमाहु भंते त्ति) तत्कुतो भदन्त ! गुरुराह- "इच्छेत्यादि।" इच्छा चेदस्ति तदा परोयदर्थमानीत स भुञ्जीत, प्रत्युतैवं वदन्ति-केनोक्तमासीत् यत्त्वया आनीतम् ? किंच-अनिच्छया दाक्षिण्यतश्चेद् भुङ्क्ते तदा अजीर्णादिना बाधा स्यात्, परिष्ठापने च वर्षासु स्थण्डिलदौर्लभ्याघोषः स्यात्, तस्मात्पृष्ट्वा आनेयम्॥४१।। कल्प०६ क्षण। उग्गम उप्पायणए-सणाएँ वायाल होंति अवराहा। सोहेउं समुदाणं, पडिवण्णे वचसू वसहिं / / 765 / / एवं साधोरुद्गमोत्पादनैषणाभिर्द्विचत्वारिंशदपराधा भवन्ति। तैः समुदान भिक्षांशोधयित्वा विविच्यते ततः पडिवण्णे' लब्धे सति भक्तादौ वसति प्रयान्ति // 765 // इदानीं तद्भक्तं गृहीतं सत्शोधयित्वा वसति प्रविशति, केषु स्थानेष्वत आहअन्नघर देउले वा, असइ य ओवस्सगस्स वा दारे / संसक्तकंटगाई, सोहेउमुवस्सगं पविसे / / 766|| गृहीत्वा भक्तमुपाश्रयाभिमुखो व्रजस्तदन्यगृहे तत् भक्तं प्रत्युपेक्ष्य ततो वसतिं प्रविशति, तदभावे देवकुले वा, तदसति-यदि गृहादीनामभावस्तदोपाश्रयद्वारे संसक्तं त्रसैः, कण्टकैर्वा यव्याप्तं, तत् शोधयित्वा प्रोक्ष्य संसक्तादिभक्तं, तत उपाश्रयं प्रवियाति॥७६६।। एवं तस्य प्रत्युपेक्षतः कदाचित् संसक्तं भवति, तत्र किंकरोतीत्यत आहसंसत्तं तत्तोचिय, परिट्ठवित्ता पुणो दगं गेण्हे। कारणे मत्तगगहियं, उग्गहिऐं छडु पविसणया॥७६७।। यदि तत्र संसक्तं पानकं भवेत् ततोऽस्मादेव स्थानात् प्रतिष्ठाप्य पुनरप्यन्यद् द्रवं गृण्हाति, तथा ग्लानादिकारणेन च मात्रके यद् गृहीतमासीत्तत्पतद्ग्रहे प्रक्षिप्य प्रविशति। ततस्तस्य साधुभिराख्यातम् यदुत ग्लानस्यान्यद् लब्धिमतो निष्कारणं मात्रकोपयोगं परिहर, निष्कारणमात्रकोपयोगे च प्रमादा भवन्ति, एवमसौ परिशुद्धे सति भक्ते प्रविशति उपाश्रयम् / / 767 / / अथाशुद्धं भवति, ततःपरिष्ठाप्य किं करोति? इत्याह आहगामे य काले भाणे, पहुप्पमाणे हवंति भंगट्ठा। काले अपहुप्पति तत्थ वट्टिए सेसए भयणा // 768 // यदा ग्राम पर्याप्यते, कालश्च पर्याप्यते, भाजनं च पर्याप्यते, / एवमस्मिमॅस्त्रये पर्याप्यमाणे सतिपदत्रयनिष्पन्ना अष्टौ भङ्ग का भवन्ति। तेषां च भड़कानां मध्ये यस्मिन् भङ्ग के कालो न पर्याप्ते, यस्मिन् वर्तित एव शेषेसु चतुर्भङ्ग केषु भजनां विकल्पानां करोति॥७६८॥ इदानी भजनां दर्शयन्नाहअन्नं व वए गामं, अण्णं भाणं च गंण्ह सइ काले। पढमे विइए छप्पंचए य भएँ सेसएँ नियत्ते॥७६६।। अन्यं ग्राम वा व्रजति काले पर्यप्यमाणे, अन्यश्च भाजनं गृह्णाति पर्याप्यमाणे काले, सति एवं प्रथमभङ्गके, द्वितीये च, षष्ठे पञ्चमे भङ्ग के च भजना सेवनां करोति काले सति ,येषु भङ्ग केषु कालो पर्याप्यते तेषु निव]त, तेषु न गन्तव्यं भिक्षाया इत्यार्थः / स च पर्याप्यमाणकालो द्विविध:-जघन्य:, उत्कृष्टश्च / / 766 / / तत्र जघन्यप्रतिपादानायाऽऽहवोसिच मागयाणां, वसुधावि, मत्तए च भूमितिए। पडिलेह अणत्थडिए, सेसऽत्थमिए जहन्नो उ॥७७०।। संज्ञा व्युत्सृज्य आगताना, मात्रकं च, यस्मिँस्तोय गृहीत्वा गत आसीन्नर्लेपनार्थ, तस्मिन् उद्घापितशोषिते सति, भूमित्रिके चकायिकभूमौ द्वादश स्थण्डिलानि, संज्ञाभूमौ द्वादश स्थण्डिलानि, कालभूमौ त्राणि स्थण्डिलानि, एवमस्मिन् भूमित्रितये प्रत्येक्षिते सति, यदाऽनस्तमनं भवति अस्मिन् प्रदेशे, सेअत्यमिते ति) शेषोपधिम् अस्तमिते आदित्ये प्रत्युपेक्षिते, यदा अयमित्थंभूतः काल इतिस जघन्य इति // 770 // इदानीमुत्कृष्टकालप्रतिपादनायाऽऽभुत्ते वियारभूमि, गयाऽऽगयाणं तु जह य उग्गाहे। चरिमाएँ पेरिसीए, उक्कोसो सेसें मज्झिमओ // 771 / / भुक्ते सति विचारभूमि संज्ञाभूमिं गत्वा आगताना यथा उद्गहे आगच्छति चरमपौरुषी चतुर्थप्रहर:, अथ वा-चरमपौरुषी पादोनचतुर्थप्रहरो यथा आगच्छति, यस्यां वेलायाम्, अयमुत्कृष्टः काल:, शेषस्त्वन्यो मध्यमकाल इति॥७७१।। तेन च भिक्षामटित्वा विनिवृत्त्य प्रविशता किं कर्तव्यमत आहपायपमज्जण निस्सीहीया तिनि उ करे पवेसम्मि। अंजलि ठाणविसाही, दंडग उवहिस्स निक्खेवो 1772 / बहिरेव वसतेः पादौ प्रमार्जयति, निषेधिकात्रितयं करोति प्रविशन्, पुनश्च गुरोः पुरस्तादञ्जलिना नमस्कारं करोति "नमोखमासमणमिति'' तथा प्रविष्टश्च स्थानं विशोधयति, तत्र दण्डकस्योपधेश्च निक्षेपं करोति // 772 // इदानीमनामेव गाथां भाष्यकारो व्याख्यानयन्नाहएवं पचुप्पण्णे, पविसउ तिन्नि य निसीहिया होति / अग्गहारे मज्झे, पवेसें पाए असागरिए 773|| एवं प्रत्युत्पन्ने लब्धे सति भक्ते प्रविशतस्तिस्रो निषेधिका भवन्ति / क्व? अग्रद्वारे प्रथमा, तथा द्विजीया मध्यमदगशे वसतः, प्रवेशे च मूलद्वारस्य तृतीयं निषेधिकां करोति, पादौ च प्रमार्जयति, यदि कश्चित्सागरिकोन भवति। अथतत्र सागारिकोभवन्ति, ततः वरण्डकाभ्यन्तरे प्रमार्जनं करोति। अथ मध्यमेऽपि भवतिद्वितीयनिषीधिकास्थानेऽपि भवति सागारिकः, ततः मध्ये प्रविश्य प्रमार्जयति पादौ, अनेन कारणेन प
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy