SearchBrowseAboutContactDonate
Page Preview
Page 1017
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 663 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया सभावभिक्षुर्यत्पुनरशनादिकेमाहारमेवंभूतंजानीयात्।तद्यथा-अष्टम्यां पौषध उपवासादिकः अष्टमीपौषध:, स विद्यते येषां ते अष्टमीपौषधिका उत्सवाः / तथा अर्द्धमासिकादयश्च, ऋतुसंधि: ऋतो: पर्यवसानम्, ऋतुपरिवर्तः ऋत्वन्तरमित्यादिषु बहून् श्रमणब्राह्मणतिथिकृपणवनीपकानेकस्मात्पिठरगाद् गृहीत्वा कूरादिकं (परिएसिजमाणे त्ति) तद्दीयमानाहारेण भोज्यमानान् प्रेक्ष्य दृष्टा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति। पिठरक एव संकटमुख: कुम्भी (कलोवातितो) पृच्छीपिटकं वा तस्माद्धि, कस्मादिति (संति) संनिधिर्गोरसादेः सन्निचयः, तस्माद्वेति (परिएसिजमाणं पेहाएति) एवंभूतं पिण्डं दीयमानं दृष्ट्वा अपुरुषान्तरकृताद्विविशषणमप्रासुकमनेषणीयमिति मन्यमानो लाभो सति न प्रतिगृह्णीयादिति / एतदेव सविशेषणं ग्राह्यमाह-- ''अहेत्यादि''अथ पुन: स भिक्षुरेवं भूतं जानीयात्ततो गृह्णीयादिति संबन्धः / तद्यथा पुरुषान्तरकृतमित्यादि। साम्प्रतं येषु कुलेषु भिक्षार्थ प्रवेष्टव्यं, तान्यधिकृत्याहसे भिक्खू वा भिक्खुणी वा गाहावइकुलं पिडवायपडियाए अणुपविठू समाणे से जंपुण जाणेज्जा-असणं वा पाणं वा खाइम वा साइमं वा समवाएसु वा पिंडणियरेसु वा इंदमहेसु वा खंदमहेयु वा रुद्दमहेसु वा मुगुंदमहेसु वा भूतमहेसु वा जक्खमहेसु वा णागमहेसु वा थूभमहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहेसु वा दरिमहेसु वा अगडमहेसु वा तडागमहेसु वा दहमहेसु वा णदीमहेसु वा सरमहेसु वा सागरमहेसु वा आगरमहेसु वा अण्णतरेसु वा तहप्पगारेसु विरूवरूवेसु महामहेसु वट्टमाणेसु वहवे समणमाहणअतिथिकिवणवणीमएसु एगातो उक्खातो परिएसिञ्जमाणे पेहाए दोहि० जाव सण्णिहिसण्णिचयातो वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा० अपुरिसंतरकडं वा० जाव णो पडिगाहेज्जा, अह पुण एवं जाणेज्जा-दिण्णं जं तेसिं दायव्वं, अह तत्थ भुजमाणं पेहाए गाहावतिभारियं वा गाहावतिभगिणिं वा गाहावतिपुत्तं वा गाहावतिधूयं वा सुण्डं वा धाति वा दासं वा दासिं वा कम्मकरं वा कम्मकरिं वा से पुत्वामेव आलोएजाआउसे त्ति वा भगिणि त्ति वा दाहिसि मे एत्तो अण्णयरं भायणजायं, सेवं वदंतस्स परो असणं वा०४ आहट्ट दलएज्जा, तहप्पगारं असणं वा०४ सयं वा णं जाएजा, परो वा से देजा, फासुयं० जाव पडिगाहेजा।। तथा "से भिक्खू" इत्यादि / स भिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात् तदपृरुषान्तरकृतादिविशेषेणम्। अप्रासुकमनेषणीय-मिति मन्येमानो न गृह्णीयादिति सम्बन्ध: / तत्र समवायो मेलकः संखच्छेदश्रेण्यादेः पिण्डमनिकरः पितृपिण्डं मृतकभक्तमित्यर्थः। इन्द्रोत्सव: प्रतीतः, स्कन्दः स्वामिकार्तिकेयस्तस्य महिमा पूजा विशिष्ट काले क्रियते / रुद्रादय: प्रतीताः, नवरं मुकुन्दो बलदेवः, तदेवं भूतेषू नानाप्रकारेषु प्रकरणेषु सत्सु तेषु च यदि यः कश्चित् श्रमणब्राह्मणा- तिथिकृपणवनीपकादिरापतति, तस्मै सर्वस्मै दीयत इति मन्यमानो पुरुषान्तर इति कृतादिविशेषणविशिष्टमाहारादिकं न गृहीयात्। अथापि सर्वस्मै नदीयते, तथापिजनाकीर्णमिति मन्यमान एवंभूते संखडिविशेषे न प्रविशेदिति / एतदेव सविशेषणं ग्राह्यमाह-"अहेत्यादि' अथ पुनरेवंभूतमाहारादिकं जानीयात् / तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यमथानन्तरं तत्र स्वत एव तान् गृहस्थान् भुञ्जानान् प्रेक्ष्य दृष्ट्वा आहारार्थी तत्र यायात् तान् गृहस्थान्,स्वनामग्राहमाह / तद्यथागृहपतिभार्यादिकं भुञ्जानं पूर्वमेवाऽऽलोकयेत् पश्येत् प्रभुंप्रभुसंदिष्ट वा ब्रूयात्। तद्यथा-आयुष्मति! भगिनीत्यादि दास्यसि मह्यमन्यतरद्भोजनजातमित्येवं वदते साधवे परोगृहस्थ आहृत्याऽशनादिकं दद्यात्। अत्रच जनसंकुलत्वात् सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेति, अयाचितो वा गृहस्थो दद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति। आचा०२ श्रु०१अ०२ उ०। जे भिक्खू वा भिक्खुणी वा०जाव पवितु समाणे से जाई पुण कुलाई जाणेज्जा / तं जहा-उग्गकुलाणि वा भोगकुलाणि वा राइण्णकुलाणि वा खत्तियकुलाणि वा इक्खाकुलाणि वा हरिधंसकुलाणि वा पसियकुलाणि वा वेसियकुलाणि वा गंडागकुलाणि वा कोट्टागकुलाणि वा गामरक्खकुलाणि वा वोकसालियकुलाणि वा अण्णयरेसु वा तहप्पगारेषु कुलेषु अदुगुंछिएसु वा अगरहितेसु वा असणं वा पणं वा खाइमं वो साइमं वा फासुयं एसणिज्जं० जाव पडिगाहेजा। "से मिक्खू'' इत्यादि।स भिक्षुर्भिक्षार्थ प्रवेष्टुकामो यानि पुनरेवंभूतानि जानीयात्, तेषु प्रविशेदिति संबन्ध: / तद्यथा-उग्रा आरक्षिका भोगा राज्ञ: पूज्यस्थानीया राजन्या: सखिसंस्थानीया: क्षत्रिया राष्ट्रकूटादय इक्ष्वाकव ऋषभस्थामिवंशिका: हरिवंश्या हरिवंशजा अरिष्टनेमिवंशस्थानीया (पसिय त्ति) गोष्ठा: वैश्या वणिजः गण्डका: नापिता:, ये हि ग्रामे उद्घोषयन्ति, कोट्टागाः काष्ठतक्षका:, वर्द्धकिन इत्यर्थः वोकशालिया : तन्तुवाया:, कियन्तो वा वक्ष्यन्ते? इत्युपसंहरति - अन्यतरेषु वा तथाप्रकारेष्वजुगुप्सितेषु कुलेषु नानादेश विनेयसुखप्रतिपत्त्यर्थ पर्यायान्तरेण दर्शयत्यगर्येषु, यदि वा जुगुप्सितानि चर्मकारकुलादिनि, गाणि दास्यादिकुलानि , विपर्यभूतेषु कुलेषु लभ्यमानमाहारादिकं प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति / आचा०१ श्रु०१ अ०२ उ० (40) इक्ष्वादिखण्डादिसे भिक्खू वा भिक्खुणी वा से जं पुण जाणेजा-अंतरुच्छुयं वा उच्छुगंडियं वा उच्छुचोयगं वा उच्छुमेरुगं वा उच्छुसालगं वा उच्छुमालगं वा संवलिं वा संवलिथालगं वा अस्सिं खलु पडिग्गहियंसि अप्पे सिया भोयणजाए वह उज्झियधम्मिए तहप्पगारं अंतरुच्छुयं वा० जाव संवलिथालगं बा अफासुयं० जाव णो पडिगाहेजा। "से" इत्यादि / स भिक्षुर्यत्पुनरेवं भूतमाहारजातं जा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy