________________ गोयरचरिया 992- अभिधानराजेन्द्रः - भाग 3 गोयरचरिया अयमाइआगरा खलु, जत्तियमित्ताय आहिया सुत्ते। कया, सा अत्थेजा, तहव्वं जंचेवघरातोणीतं, अण्णदव्यं-जं अडवीए तेसु असणादीणं, गिण्हताऽणाइणो दोसा॥११०॥ कंदचुण्णादि उप्पञ्जति। मंगले अमंगले वा, पवत्तणणिवत्तणे य थिरमथिरे। पत्थयणं दाउंइमं करेतिदोसा णिव्विसमाणे, इमे य दोसा णिविट्ठम्मि॥१११|| कम्मं कीतं पामिचियं च अच्छेअगहणे विगिच्छं। पुढवी ससरक्ख हरिते, सच्चित्ते मीसए हिए संका। कंदादीण व घातं, करेंति पंचिंदियाणं च // 325 / / सयमेव कोइ गिण्हति ,तण्णीसाए अहव अण्णो ||112| अप्पणो कम्मं ति अण्णं करेंति, अप्पणो वा क्रीणाति, पामिच्चं ति उच्छिण्हं गेण्हंति, अण्णेसिंवा अच्छिंदंति, अहण गेण्हंति पत्थयणं, तो णवगणिवेसे असत्थोवहता सचित्ता पुढवी, अहवा धाउमट्टिताखतिताए विगिच्छंति छुहाए, जं अणागाढादि परिताविज्जति / अहवा-भुक्खितो हत्था खरंटित्ता ससरक्खेण वा हत्थेण देज, णवगणिवेसे वाहारियसंभवो कंदादि गेण्हति, तत्थ परित्ताणंतणिप्फण्णं, अहवा-भुक्खितो जं सचित्तमीसस्स, तत्थऽण्णेण सुवण्णतिते हरितेसाहू संकिजति। अहवा लावगतित्तिरादि घातिस्सति, परितावणादिणिप्फण्णं, तिसु चरिमं / कोइ संजतो लुद्धो तण्णिक्खमिउकामो सयमेव गेण्हति / अहवा आरण्णातो णिगच्छेमाणाए जो गेण्हति तस्स इमे दोसासाहुणिस्साते अण्णो कोइ गेण्हति, तत्थ आसंकाए गेण्हणकड्डणातिया गाहादोसा, जम्हा एते दोसा तम्हा णवगणिवेसेसु णो गेण्हेज। कारणे गेण्हेज्जा वि चुण्ण खउरादि दाउं, कप्पट्ठग देह कोव जह गोणे। असिवे ओमोयरिए, रायडुढे भए व गलण्णे। वट्टण अण्णाणयणे, खउरादि वऽसंखडे भाई // 326 / / चुण्णो वदरादियाण, गोरखदिरमादियाण खउरो, भत्तसेसं वा साधूणं अद्धाणरोहए वा, जतणा गहणं तु गीयत्थे॥११३॥ दाउंकप्पट्ठिएहि पुत्तणत्तुभत्तिजगादिएहि अण्णेहि यतदासाए अत्थमाणेहिं पूर्ववत्।। नि०चू०५ उ०। जातिजमाणो जे वणे कंदे मूले चुण्डखउरभत्तसेसं वा। ते भणंति-दिण्णा (38) आरण्यकादीनाम् मेहिं साधूणं, एवं भयंते ते परुण्णारुण्णं करेंताणि, ताणि दवणं पदोसं जे भिक्खू आरण्णयाणं वणट्ठयाणं अडवीजत्ताए पट्ठियाणं गच्छेज, जहा गावो पिंडणिज्जुत्तीए, तेसु या वट्टमेसु अडवीओ अण्णं वा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेइ, पडिगाहंतं आणेति, खउरादिभो इत्ति भारियातिए सह असंखडं भवति, वा साइजइ // 12 // अंतरायदोसाय, जम्हा एवमादिदोसा, तम्हा वणं पविसंताणं णेताणं वा "जे आरण्णाणं वणट्ठाणं अडविजत्ताए पयट्ठिणं इत्यादि" अरणं ण घेत्तव्वं भवे। गच्छंतीति आरण्णगा, वणं ठावंतीति वणवा, आरण्या वनार्थाय कारणे तुधावन्तीत्यर्थः / तेसिं जत्तापट्टियाणं जो असणाती गेण्हति, असिवे ओमोयरिए, रायडुढे भए व गेलण्णे। जत्तापडिणियत्ताणं असणादिसेसं, खउरादि वा, जो गेण्हति, तस्स आणादी दोसा, चउलहुंच पच्छित्तं / अद्धाणरोहए वा, जयणा गहणं तु गीयत्थे / / 327 / / तणकट्ठाऽऽहारगादी, आरण्णं वणं च काउ विण्णेया। (जयण त्ति) पणगपरिहाणीए जाए चउलहुं पत्तो ताहे सावसेसं गेण्हंति। अडविं पविसंताणं, णियत्तमाणाण तत्तो य॥३२१।। नि०चू०१६ उ०। (36) उत्सवेषु अर्द्धमासिकादिषुआदिसरातो पुप्फफलमूलकंदादीणि, तेसिंवणट्टाणं अडवि विसंताणं जे मिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडवायपडियाए जं संबलं कतं, तओ णियत्ताणं जं किंचि चुण्णादी, सेसं कंठं / अणुपविढे समाणे से जं पुण जाणेज्जा-असणं वा पाणं वाखाइम तणकट्ठपुप्फफलमूलकंदपत्ताविहारका चेव। वा साइमं वा अट्ठमिपोसहिएसुवा अद्धमासिएसु वा मासिएसुवा पत्थयणं वचंता, करेंति पविसंत सेसं च / 325 / / दोमासिएसु वा तेमासिएसु वा चाउम्मासिएसु वा पंचमासिएसु तणादिहारगा अडविं पविसंताअप्पणो पत्थयणं करेंति, सेसं उव्वरियं / वा छम्मासिएसु वा उऊसु वा उऊसंधीसु वा उऊपरियट्टेसुवा अडविं पविसंताणं, अहवा पत्ते य पडिणियत्ताणं / वहवे समणमाहणअतिहकिवणवणीमगे एगातो उक्खातो परिएसिजमाणे पेहाए दोहिं उक्खाहि परिएसिजमाणे पेहाए तिहिं जे भिक्खू असणादी, पडिच्छते आणमादीणि // 323|| उक्खाहिं परिएसिज्जमाणे पेहाए चउहि उक्खाहिं परिएसिजमाणे इमो सो पेहाए कुंडीमुहातो वा कलोवातितो वा सण्णिहिसण्णिचयाओ पच्छाकम्ममतीते, णियट्टमाणे य बंध वा तेसिं। वा परिएसिजमाणे पेहाए तहप्पगारं असणं वा पाणं वा खाइमं अत्थिज्जा णु तदा सा, तहव्वे अण्णदव्वे य॥३२४।। वा साइमं वा अपुरिसंतरकडं० जाव अणासेवितं अफासुयं अडविं पविसंतेणं जं संबलं कयं, तं साधूणं दातुंपच्छा अप्पणो अण्णं अणेसणिजं० जाव णो पडिगाहेजा, अह पुण एवं जाणेजाकरेति, स णियट्टणे वि ण घेत्तव्वं, तेसिं बंध वा, तद्दव्वे अण्णदव्वे वा | पुरिसंतरकडं जाव आसेवितं फासुयं० जाव पडिगाहेजा।