________________ गोयरचरिया 986 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया जहा-गाहावती वा गाहावइणीओ वा गाहावतिपुत्ता वा गाहावइधूयाओ वा गाहावइसुण्हाओ वा धाईतो वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओवातहप्प्पगाराइं कुलाई पुरे संथुयाणि वा पच्छा संथुयाणि वा पुव्वमेव भिक्खायरियाए अणुप्पविसिस्सामि, अवि य इत्थ लमिस्सामि पिडं वा लोयं वा खीरं वा दधिं वा नवणीयं वा घयं वा गुलं वा तेल्लं वा महुवा मजं वा मंसंवा संकुलि वा फाणियं वा पूर्व वा सिहरिणिं वा, तं पुवामेव भुच्चा पेचा पडिग्रहं संलिहिय संपमज्जिय तओ पच्छा भिक्खुहिं सद्धिं गाहावइकुलं पिंडपायपडियाए पविसिस्सामि वा, निक्खमिस्सामि वा, माइट्ठाणं संफास, ना एव करेजा, से तत्थ भिक्खूहिं सद्धिं कालेण अणुपविसित्ता तत्थितरेयरेहिं कुलेहिं समुदाणियं एसियं वेसियं पिंडवायं पडिगाहेत्ता आहार आहारेज्जा, एयं खलु तस्स भिक्खुास्स वा भिक्खुणीय वा सामग्गियं॥ (से तमादायेत्यादि) स भिक्षुस्तमर्थ गोदोहनादिकमादाय गृहीत्वाऽवगम्येत्यर्थः / तत एकान्तमपक्रम्य च गृहस्थानामनापाते असंलोके च तिष्ठेत, तत्र तिष्ठन्नथ पुनरेवं जानीयाद् / यथा-क्षीरिण्यो गावो दुग्ध इत्यादि पूर्वव व्यत्ययेनालापका नेया यावन्निष्क्रामेत्प्रविशेद्वेति। पिण्डाधिकार एवेदमाह- "भिक्खागेत्यादि / भिक्षणशीला भिक्षुका नामैके साधवः केचन उवमुक्तवन्तः। किंभूतास्ते इति? आह-समाना इति जनावलक्षीणतयै कस्मिन्नेव क्षेत्रे तिष्ठन्तः, तथा वसमाना मासकल्पविहीरिणः, त एवं भूताः प्राघूर्णकान् समायातान् ग्रामनुग्राम दूयमानान् गच्छत एवमूचुः / यथा-क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादौ वा, तथा संनिरुद्धः सूतकादिना, नो महानिति पुनर्वचनमादरख्यापनार्थम्, अतिशयेन क्षुल्लक इत्यर्थः। ततो "हन्ता!" इत्यामन्त्रणं यूयं भवन्तः पूज्या: बहिमिषु भिक्षाचर्यार्थ व्रजतेत्येवं कुर्यात् / यदि वा तत्रैतस्य वास्तव्यस्य भिक्षौः पुर: संस्तुता: भ्रातृव्यादयः पश्चात् संस्मुता: श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह / तद्यथागृहपतिर्वेत्यादि सुगमम् , यावत्तथाप्रकाराणि कुलानि पुरः पश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहं तेषुभिक्षार्थं प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लाभं लप्स्ये, तदेव दर्शयति-पिण्डं शाल्योदनादिकं, (लोयमिति) इन्द्रियानुकूलं रसाधुपेतमुच्यते, तथा क्षीरं वेत्यादि सुगम, यावत् "सिहरिणी वेति" नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये। अथवा-कश्चिदपि प्रमादावष्टब्धोत्पन्नगृध्नुतया मधुमासाद्यप्य श्रीयादतस्तद्वपादानम् / (फणिय त्ति)उदकेन द्रवीकृतो गुडः, क्वथितोवा, शिखरिणी मर्जिता, तल्लब्धं पूर्वमेव भुक्त्वा, पेयं च पीत्वा पतद्ग्रहं संलिह्य निरवयवं कृत्वा, संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय, ततः पश्चादुपागते भिक्षाकालेक विकृतवदन: प्राघूर्णकभिक्षुभिः सार्द्ध गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि, निष्क्रमिष्यामि वेत्यभिसन्धिना मातृस्थानं संस्पृशेदसावित्यतः प्रतिषिध्यते, नैवं कुर्यादिति। कथांचकुर्यादित्याह-(सेतत्थत्यादि) स भिक्षुस्तत्र ग्रामादौ प्राघूर्णकभिक्षुभिः सार्द्ध कालेन भिक्षाऽवसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्रेतरेभ्य उच्चावचेभ्यः सामुदानिकं | भिक्षापिण्ड मेषणीयमुद्गमादिदोषरहितं वैषिकं के वलवेषायाप्त धात्रीदूतनिमित्तादिपिण्डदोषरहितं पिण्डपातं भैक्षं प्रगतिगृह्य प्राघूर्णकादिभिः सहग्रासैषणादिदोषरहितमाहारमाहारयेत्, तत्तस्य भिक्षो: साम्ररयं संपूर्णो भिक्षुभाव इति आचा०२ श्रु०१ अ०४ उ०) (25) गृहावयवानालम्ब्य न तिष्ठेत्, नवाऽङ्गुल्यादि दर्शयेत् - से भिक्खू वा भिक्खुणी वा० जाव पविढे समाणे णो गाहावतिकुलस्स दुवारसाहं अवलंविय अवलविय चिढे जा, णो गाहावतिकुलस्स दगछडणमत्तए चिटेजा, णो गाहावतिकुलस्स वंदणिउदयं पविढेजा, णो गाहावतिकुलस्स सिणाणस्स दा वचस्स वा संलोए सपडिदुवारे चिट्ठज्जा, णो गाहावतिकुलस्स आलोयं वा थिग्गलं वा संधिं वा दगभवणं वाहाउ पगज्झिय पगज्झिय अंगुलियाएवा उद्दीसिय उद्दिसिय उण्णमिय उण्णमिय णिज्झाएज्जा, णो गाहावंतिं अंगुलियाए उद्दिसिय उद्दिसिय जाएजा, णो गाहावतिं अंगुलियाए चालिय चालिय जाएज्जा, णो गाहावतिं अंगुलियाए तजिए तज्जिए जाएजा, णो गाहावति अंगुलियाए उखुटुंपिय उखुटुंपिय जाएजा, णो गाहावई वंदिय वंदिय जाएजा, णो वयणं फरुसंवदेजा। ''से भिक्खू वेत्यादि " स भिक्षुभिक्षार्थ गृहपतिकुलं प्रविष्टः सन्नैतत् कुर्यात् / तद्यथा-नो गृहपतिकुलस्य द्वारशाखामवलम्ब्याऽवलम्ब्य पौनःपुन्येन भृशं वा अवलम्ब्य च तिष्ठेत् / यतः सा जीर्णत्वात्पतेत, दुष्प्रतिष्ठितत्वाद्वा चलेत्, ततश्च संयमात्मविराधनेति। तथोदकप्रतिष्ठापनमात्रके उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान्न तिठेत् / तथा (वंदणिउदयं ति) आचमनोदकप्रवाहभूमौ न तिष्ठेत्। दोष: पूर्वोक्त एव। तथा स्नानवर्चः संलोके, तत्प्रतिद्वारंवा, न लिष्टत्। एतदुक्तं भवतियत्र स्थितैः स्नानवर्चः क्रिये कुर्वन् गृहस्थः समवलोक्यते, तत्र न तिष्ठेदिति / दोषश्चात्र दर्शनाऽऽशङ्कया नि:शङ्कतक्रियाया अभावेन निरोधप्रद्वेषसंभव इति / तथा नैव गृहपतिकुलस्याऽऽलोकस्थान गवाक्षादिकम् (थिग्गलं ति) प्रदेशपतितसंस्कृतम्, तथा (संधि त्ति) चौरखातं भित्तिसन्धिंचा, तथोदकभवनमुदकगृहं, सर्वाण्यप्येतानि भुजं परिगृह्य पौन:पुन्येन प्रसार्य, तथा अमुल्योद्दिश्य, तथा कायमवनम्योन्नम्य च, न निध्यापयेन्न प्रलोकयेत्, नाप्यन्यस्मै प्रदर्शयेत् / सर्वत्र द्विवचनमादरख्यापनार्थम्। तथाहि-तत्र हि हतनष्टादौ शङ्कात्पद्येतेति। अपि च-"नो गाहावईत्यादि / स भिक्षुर्गृहपतिकुलं प्रविष्टः सन्नैव गृहपतिमङ्गु ल्याऽन्यार्थमुद्दिश्य तथा चालयित्वा, तथा तर्जयित्वा भयमुपदर्य, तथा कण्डूयनं कृत्वा, तथा गृहपतिं वन्दित्वा वाग्भिः स्तुत्वा प्रशंस्य, नो याचेत। अदत्ते च नैव तद्गृहपतिं परुषं वदेत्। यथा-यक्षस्त्वं परगृह रक्षसि, कुतस्ते दानवातेव? भद्रका भवतो न पुनरनुष्ठानम्, अपि च अक्षरद्वयमेतद्धि-नास्तिनास्ति यदुध्यते, तदिदं देहि देहीति विपरीत भविष्यति। आचा०२ श्रु०१ अ०६ उ०। अन्यचअग्गलं फलिहं दारं, कवाडं वा वि संजए।