SearchBrowseAboutContactDonate
Page Preview
Page 1009
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 155 - अमिधानराजेन्द्रः - भाग 3 गोयरचरिया सुत्ते जहा निबंधो, वग्धारिऍ भत्तपाणमग्गहणं। नाणट्टि तवस्सी अण-हियासि वग्धारिए गहणं // 55 // "णो कप्पति णिग्गंथाणं वा णिग्गंथीणं वा वग्धारियट्टिकार्यसि गाहावतिकुलं वा भत्ताए वा पाणाए वा णिक्खमित्तए वा, पविसित्तए वा // " वग्धारियं णाम तिण्णि-वासं पडति,जत्थ वा णिचं वासकप्पो वा गलति, जत्थवा वासकप्पं भेत्तूणं अंतो काउयं उल्लेति, एयं वग्धारियवासं वरिसे ण कप्पति भत्तपाणं घेत्तुं, सुत्ते जहा णिवंधो, तहा न कल्पतीत्यर्थः। अवग्धारिए पुण कप्पति भत्तपाणग्गहणं काउं 'कप्पति से अप्पवुद्धिकायंसि संतरुत्तरंसि'' संतरमिति अंतरकप्पो, उत्तरमिति वासाकप्पकंवली, इमेहि कारणेहिं वितियपदे वग्धारियवृट्टिकाए वि भत्तपाणग्गहणं कज्जति-(णाणट्ठी पच्छद्धं) 'गाणिट्ठि त्ति' जदा कोपि साहू अज्झयणं, सुत्तं, खंधं अंग वा अहिज्जति, वग्घारियवास पडति, ताहे सो वग्धारिए वि हिंडति। अहवा-छुहालू अणहियासो वग्घारि हिडइ , एते तिण्णि वग्धारिते संतरुत्तरा हिंडति, संतरुत्तरस्य व्याख्या पूर्ववत्। अहवा-इह संतरं जहासत्तीए चउत्थमादी करेंति, उत्तरमिति बालसुत्तादिएण अडति च। संजमखेत्तचुयाणं, णाणट्टि तवस्सि अणहियासी य। आसज्ज भिक्खकालं, उसूरकरणेण जतियव्वं / नि०चू०१० उ०। (22) प्रवेश:अइभूमिं न गच्छेज्जा, गोयरग्गगओ मुणी। कुलस्स भूमिं जाणित्ता, मियं भूमि परकमे // 24 // अतिभूमिं न गच्छेत् अननुज्ञातां गृहस्थैः, यत्र अन्ये भिक्षाचरा न यान्तीत्यर्थः / गोचराग्रगतो मुनिः। अनेनान्यदा तद्गमनासंभवमाह-किं तर्हि? कुलस्य भूमिमुत्तमादिरूपामवस्था ज्ञात्वा मितां भूमिं तैरनुज्ञातां पराक्रमेत्, यत्रैषामप्रीतिर्नोपजायत इति सूत्रार्थः॥२४॥ विधिशेषमाहतत्थेव पडिलेहिज्जा, भूमिभागं वियक्खणो। सिणाणस्स य वचस्स संलोगं परिवञ्जए॥२५॥ तत्रैव तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना भूमिभागमुचितं भूमिदेशं विचक्षणो विद्वान; अनेन केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह-तत्र च तिष्ठन् स्नानस्य, तथा वर्चस: विष्ठाया: संलोकं परिवर्जयेत् / एतदुक्तं भवति-स्नानभूमिकायिकादिभूमिसंदर्शनं परिहरेत्: प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति सूत्रार्थः।।२।। किञ्चदगमट्टियआयाणे, बीयाणि हरियाणि य। परिवजंतों चिट्टेजा, सव्विंदिअसमाहिए॥२६|| उदकमृत्तिकादानम्, आदीयतेऽनेनेत्यादानो मार्गः। उदकमृत्तिकानयनमार्गमित्यर्थः / वीजानि शाल्यादीनि च हरितानि दूर्वादीनि, चशब्दादन्यानि च सचेतनानि, परिवर्जयस्तिष्ठेदनन्तरोदिते देशे सर्वेन्द्रियसमाहितः शब्दादिभिरनाक्षिप्तचित्त इति सूत्रार्थः। दश०५ अ० उ० | (23) काकादीन् संनिपतितान् प्रेक्ष्य नगच्छेत्से भिक्खू वा भिक्खुणी वा० जाव समाणे सेज्जं पुण जाणेजा, रसेसिणो बहवे पाणा गासेसिणाए संथडे संणिवतिए पेहाए / तं जहा-कुकुडजातियं वा सूयरजातियं वा अग्गपिंडंसि वा वायसा संथडासंण्णिवडिया पेहाए सइ परकमे संजयामेव परिकमेज्जा, णो उजुयं गच्छेजा।। स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं विजानीयात् तद्यथा-बहवः प्राणा: प्राणिनो रस्यत आस्वाद्यत इति रस:,तमेष्ट्र शीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः। ते तदर्थिन: सन्तः पश्चात् ग्रासार्थ क्वचिद्रसादौ संनिपतिता:, तांश्चाहारार्थ संस्कृतान् घनान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति संबन्धः, तांश्च प्राणिन: स्वनामग्राहमाह-कुक्कुटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, शूकरजातिकमित्यनेन चतुष्पदजातिरिति। अग्रपिण्डे वा काकपिण्ड्यां वा बहिःक्षिप्तायां वायसा: संनिपतिता भवेयुः, ताँश्च दृष्ट्वाऽग्रतस्ततः सति पराक्र मेऽन्यस्मिन्मार्गान्तरे संयतः सम्यगुपयुक्तः, संयतामन्त्रणं वा, ऋजु तदभिमुखं न गच्छेत् / यतः तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानांवधोऽपि स्यादिति। आचा०२ श्रु०१अ०६ उ०॥ (24) साम्प्रतं गुहपतिकुलं प्रविष्टस्य साधोर्विधिमाह गांदुह्यमानां दृष्ट्वा न गच्छेत् - से भिक्खू वा भिक्खुणी वा गाहावइ० जाव पविसितुकामे सेजं पुण जाणेज्जा-खीरिणिआओ गावीओ खीरिजमाणीओ पेहाए असणं वा पाणं वा खाइमं वा साइमं वा उवखडिज्जमाणं पेहाए पुरा अप्पजूहिए सेवं णचा णो गाहावइकुलं पिंडवायपडियाए णिक्खमेज वा, पविसेज वा। स भिक्षुर्गृहपतिकुलं प्रवेष्टुकामः सन्नथ पुनरेवं विजानीयात् / यथाक्षीरिण्यो गावोऽत्र दुह्यन्ते, ताश्च दुह्यमाना: प्रेक्ष्य, तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य, तथा (अप्पजूहिए त्ति) सिद्धेऽप्योदनादिके पुरा पूर्वमन्येषामदत्ते सति प्रवर्तनाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादि: कश्चिद्यतिं दृष्टा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात्, त्रसेयुर्वा दुह्यमाना गाव:, तत्र संयमात्मविराधना, अर्द्धपक्चौदने पाकार्थ त्वरयाऽधिकं यत्नं कुर्यात्, ततः संयमविराधना इति, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया न प्रविशेन्नापि निष्क्रामेदिति। यच कुर्यात्तदर्शयितुमाहसे तमायाए एगतमवकमित्ता 2 अणावायमसंलोए चिट्ठज्जा। अह पुण एवं जाणेजा-खीरिणीओ गावीओ, खीरियाओ पेहाए असणं वा पाणं वाखाइमंवा साइमं वा उवक्खडियं पेहाए पराए जहिते, स एवं णचा तओ संजतामेव गाहावतिकुलं पिंडवायपडियाएपविसेज वा, निक्खमेज वा, भिक्खागाणामेगे एवमाहंसु समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणेखुड्डाए खलु अयं गामे सण्णिरुद्धाए णो महालए. से हंता ! भयंतारो वाहिरगाणि गामाणि भिक्खायरियाए वयह, सति तत्थेगतियस्स भिक्खुस्स पुरे संथुया वा पच्छा संथुया वा परिवति, तं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy