________________ गोयरचरिया 684 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया (पडिग्गहधारिस्स ति) पात्रधारिण: स्थविरकल्पिकादेः (वग्घारियबुद्धिकायंसि त्ति) अविच्छिन्नधारा वृष्टिः, यस्यां वर्षाकल्पो तीव्र वा श्रवति, कल्पं वा भित्त्वाऽन्तःकायं आर्द्रयति या वृष्टिस्तत्र विहर्तुं न कल्पते / अपवादे तु तत्रापि तस्विन: क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाभावे और्णिकन आष्ट्रिकेण ताणेन सौत्रेण वा कल्पेत, तथा तालपत्रेण पालाशच्छत्रेण वा प्रावृता विहरन्त्यपि / (संतरुत्तरंसि त्ति) अन्तरः सौत्रकल्पः, उत्तर और्णिकः, ताभ्यां प्रावृतस्याल्पवृष्टौ गन्तुं कल्पते // 31 // वासावासं पजोसवियस्स निगंथस्स निम्मंथीए वा गाहावइकुलं पिंडवायपडिआए अणुपविट्ठस्स निगिज्झिय निगिज्झिय दुट्टिकाए निवइजा, कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए॥३२॥ "वासावास'' इत्यादितः "उवागच्छित्तए त्ति' यावत्। तत्र 'पिंडवायपडिआए त्ति' यावत् / तत्र (पिंडवायपडिआए त्ति) पिण्डपातो भिक्षालाभः, तत्प्रतिज्ञया अत्राहं लप्स्ये इति धि, या अनुप्रविष्टस्य गोचरचर्यायां गतस्य साधोः [निगिज्झिय रत्ति] स्थित्वा 2, वर्षतिघन: तदा (अहे आरामंसि त्ति) आरामस्य अध: (अहे उवस्सयंसि व त्ति) साम्भोगिकानाम् इतरेषां वा उपाश्रयस्याधः, तदभावे [अहे वियडगिहंसि त्ति] विकटगृहं मण्डपिका, यत्र ग्राम्यपर्षदुपविशति, तस्याध: [अहे रुक्खमूलंसि व ति] वृक्षमूलं वा निर्गलकरीरादिमूलं तस्य वा अध: (उवागच्छित्तए त्ति) तत्रोपागन्तुं कल्पते // 32 // कल्प०६ क्षण। वासावासं पञ्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स निगिज्झिय 2 वुहिकाए निवइज्जा, कप्पइसे अहे आरामंसि वा० जाव रुक्खमूलंसि वा उवागच्छित्तए, नो से कप्पइ पुय्वगहिएणं भत्तपाणेणं वेलं उवायणावित्तए, कप्पह से पुवामेव वियडगं भुया पडिग्गहगं संलिहिय 2 संपमज्जिय 2 एगओ भंडगं कट्ट सावसेसे सूरिए जेणेव उवस्सए तेणेव उवागच्छित्तए नो से कप्पइ तं रयणिं उवायणावित्तए॥३६॥ "वासावासं" इत्यादितः "उवायणावित्तए त्ति'' पर्यन्तम्। तत्र (वेलं उवायणावित्तए त्ति) वेलामतिक्रमयितुं न कल्पते / तर्हि किंकुर्यादिति? आह-आरामादिस्थितस्य साधोः यदि वर्ष नोपरमति तदा विकटम्। उद्रमादिशृद्धमशनादिभुक्त्वा पीत्वा च (एगओ भंडगं कटु त्ति) एकत्रायतं सुबद्धं भाण्डकं पात्राद्युपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यपि मेधे (सावसेसे सूरिए त्ति) सावशेषे अनस्तामिते सूर्ये (जेणेव उवस्सए ति) यत्रोपाश्रयस्तत्रागन्तुं कल्पते, परं न कल्पते तां रात्रिं वसतेर्बहिः (उवायणावित्तए) एकाकिनो हि बहिर्वसतःसाधोः स्वपरसमुत्था बहवा दोषा: संभवेयुः, साधयो वा वसतिस्था अधृतिं कुर्युरिति॥३६॥ वासावासं पोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स निगिज्झिय 2 वुट्टिकाए निवइजा, कप्पइसे अहे आरामंसि वा०जाव उवागच्छित्तए॥३७।। (वासावासं पजोसक्यिस्स) चतुर्मासिकं स्थितस्य (निग्गंथस्स) साधो: (निगंथीए) साध्व्याश्च (गाहावइकुलं) गृहस्थगृहे (पिंडवायपडियाए) भिक्षाग्रहोंर्थम् (अधुप्पावट्ठस्स) अनुप्रविष्टस्य (निगिज्झियनिगिज्झिय)स्थित्वा स्थित्वा (वुट्टिकाए) वृष्टिकाय: (निवइज्जा) निपतेत, तदा (कप्पइ) कल्पते (से) तस्य (आरामंसि वा) आरामस्याधो वा (जाव उवागच्छित्तए) यावत् उपागन्तुम्॥३७॥ तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए णिग्गंथीए एगओ चिट्ठित्तए 1, तत्थ नो से कप्पइ एगस्स निग्गंथस्सदुण्हं निग्गंथीणं एगओ चिद्वित्तए 2, तत्थ नो कप्पइ दुण्हं निग्गंथाणं एगाए निग्गंथीए एगओ चिट्ठित्तए 3, तत्थ नो कप्पइ दुण्हं णिग्गंथाणं दुण्हं निग्गंथीणं एगओ चिट्ठित्तए, अत्थि य इत्थ केई पंचमे खुड्डए वा खुड्डिआ वा अन्नेसिं वा संलोए सपडिदुवारे एवं छह कप्पइ एगओ चिहित्तए||३८|| अथ स्थित्वा 2 वर्षे पतति यदि आरामादौ साधुस्तिष्ठति तदा केन विधिनेति ? आह-"तत्थ नो से कप्पइ'' इत्यादितः " एगओ चिद्वित्तए त्ति' यावत् / शब्दार्थः सुगमः / भावार्थस्तु-न कल्पते एवम् एकस्य साधोभ्या साध्वीभ्यां सह, द्वयोः साध्वोरेकया साध्व्या सह, द्वयोः साध्योभ्यां साध्वीभ्यां सह स्थातुंन कल्पते। यदि चात्र पञ्चमः कोऽपि क्षुल्लकः क्षुल्लिका वा साक्षी स्यात्तदा कल्पते / अथवा-अन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संलोके तत्रापि (सपडिदुवारे त्ति) सप्रतिद्वारे सर्वतो द्वारे सर्वगृहाणां वा द्वारे [एवं ण्हंति अत्र 'हमिति वाक्यालंकारे,ततएवंपञ्चमं विनाऽपि स्थातुंकल्पते॥३८|| वासावासं पजोसवियस्स निग्गंथस्स गाहावइकु लं ‘पिंडवायपडियाए० जाव उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए अगारीए एगओ चिट्टित्तए, एवं चउभंगी, अस्थि णं इत्थ केई पंचमे थेरे वा थेरिया वा अन्ने सिं वा संलोए सपडिदुवारे एवं कप्पइ एगयओ चिहित्तए-एवं चेव निग्गंथीए अगारस्स य भाणियट्वं // 36 // चतुर्मासकं स्थितस्य साधोः गृहस्थगृहे भिक्षाग्रहणार्थं यावत् उपागन्तुम्, तत्र नो कल्पते एकस्य साधोः एकस्या: श्राविकाया एकत्र स्थातुम् एवं चत्वारो भङ्गाः / यदि स्यात् अत्र कोऽपि पञ्चमः स्थविरः स्थविरा वा साक्षी भवति, तदा स्थातुं कल्पते, अन्येषां वा दृष्टिविषय: बहुद्वारसंहित वा स्थानम्, एवं कल्पते एकत्र स्थातुम, एवमेव साध्व्याः गृहस्थस्य च चतुर्भङ्गी वाच्या। तथा एकाकित्वं च साधोः साङ्घाटिके उपोषितेऽसुखिते वा कारणाद्भवति, अन्यथा हि उत्सर्गतस्तु साधुरात्मना द्वितीयः, साध्व्यस्तुत्र्यादयो विहरन्ति॥३६॥ कल्प०६ क्षण।