________________ गोयरचरिया 187- अभिधानराजेन्द्रः - भाग 3 गोयरचरिया अवलंविया न चिट्ठिला, गोयरग्गगओ मुणी अर्गलं गोपाटादिसंबन्धिनं, परिघं नगरद्वारादिसंबन्धिनं, द्वारं | शाखामयम्, कपाटं द्वारयन्त्रं वाऽपि संयतः, अवलम्व्य न तिष्ठेत्, लाघवविराधनादोषात् / गोचराग्रगतो भिक्षाप्रविष्टः मुनिः संयत इति पर्यायौ, तदुपदेशाधिकाराददुष्टावेवेति सूत्रार्थ: / उक्ता द्रव्ययतना।।६।। भावयतनामाहसमणं माहणं वावि, किविणं वा वणीमगं। उवसंकमंतं भत्तट्ठा, पाणट्ठा एव संजए॥१०॥ श्रमणं निर्गन्धादिरूपं, ब्राह्मणं धिग्वर्णं वाऽपि, कृपणं वा पिण्डोलकं, वनीपर्क, पञ्चानामप्यन्यतमम् उपसंक्रामन्तं सामीप्ये न गच्छन्तं गतं वा भक्तार्थं पानार्थं वा संयतः साधुरिति सूत्रार्थः।।१०।। तमइक्कमित्तु न पविसे, न वि चिट्टे चक्खुगोअरे। एगंतमवकमित्ता, तत्थ चिट्ठिज संजए॥११॥ तंश्रमणादिमतिक्रम्योल्लङ्घयन प्रविशेत, दीयमानेच समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे। कस्तत्र विधिरिति? आह-एकान्तमवक्रम्य तत्र तिष्ठेत् संयत इति सूत्रार्थः।।११॥ अन्यथैते दोषा इत्याहवणीमगस्स वातस्स, दायगस्सुमयस्स वा। अप्पत्तियं सिया होजा, लहुत्तं पवयणस्स वा।।१२।। वनीपकस्येत्येतच्छ्रमणाद्युपलक्षणं, दातुर्वा, उभयो, अप्रीति: कदाचित्स्यात् अहां ! अलोकज्ञतैतेषामिति / लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति सूत्रार्थः।।१२।। तस्मान्नैवं कुर्यात्, किंतुपडिसेहिए दिने वा, तओ तम्मि नियत्तिए। उवसंकमिज भत्तहा, पाणहाए व संजए।।१३।। प्रतिषिद्धे वा दत्ते वा ततः स्थानान्तस्मिन्वनीपकादौ निवत्तिंते सति उपसंक्रामेद्भक्तार्थं पानार्थं वाऽपि संयत इति सूत्रार्थः।।१३।। दश०५ अ०२ उ०। (26) अगार्या सहन तिष्ठेत् - वासावासं पञ्जोसवियाणं निग्गंथस्स गाहावइकु लं पिंडवायपडिआएकजीव उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए अगारीए एगओ चिट्ठित्तए, एवं चउभंगी, अत्थि | णं इत्थ केइ पंचमे थेरे वा थेरिया वा अन्नेसिं दा संलोए | सपडिदुवारे, एवं से कप्पइएगयओ चिट्टित्तए, एवं चेव निग्गंथीए अगारस्सय भाणियव्वं // 39 // चतुर्मासकं स्थितस्य साधोः गृहस्थगृहे भिक्षाग्रहणार्थ यावत् उपागन्तु, तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकाया एकत्र स्थातुम, एवं चत्वारो भङ्गाः, यदि स्यात् अत्र कोऽपि पञ्चमः स्थविरः स्थविरा वा | साक्षीभवति, तदा स्थातुं कल्पते, अन्येषां वा दृष्टिविषयः, बहुद्वारसहितं वा स्थानम्, एवं कल्पते एकत्र स्थातुम्, एवमेव साध्व्या: गृहस्थस्य च चतुर्भङ्गी वाच्या, तथा एकाकित्वं च साधोः साङ्घटिके उपोषिते असुखिते वा कारणाद्भवति, अन्यथा हि उत्सर्गतस्तु साधुरात्मना द्वितीयः, साध्व्यस्तुत्र्यादयो विहरन्ति ॥३६कल्प०६ क्षण / (एलुको देहली, तस्मात्परतोन प्रवेष्टव्यमिति एलुग' शब्देऽस्मिन्नेव भागे 4 पृष्ठे उक्तम्) (27) माहनादिकं प्रविष्टं दृष्ट्वा तत्र न प्रविशेत्से भिक्खू वा भिक्खुणी० वा जाव समाणे सेज पुण जाणेजासमणं वा माहणं वा गामपिंडोलग वा अतिथिं वा पुटवपविडं पेहाए णो तेसिं संलोए सपडिदुवारे चिढेजा, केवली वूयाआयाणमेतं पुरा पेहाए तस्सट्ठाए परो असणं वा पाणं वा खाइम वा साइमं वा आहट्ट दलएज्जा, अह भिक्खू णं पुथ्वोवदिवाए सपतिण्णाए सहेउए सकारणं एसो जं णो तेसिं संलोए सपडिदुवारे चिट्ठज्जा, से तमाताए एगंतमवक्कमेचा, अवक्कम्म अणावायमसंलोए चिट्ठेजा 2, से परे अणावायमसंलोए चिट्ठमाणस्स असणं वा०४ आहट्ट दलएज्जा, सेवं वदेजाआउसंतो! समणा ! इमे मे असणं वा०४ सध्वजणाए णिसट्टे, तं भुंजह च णं, परिभाएह च णं, तवेमातिउ पडिगाहेत्ता तुप्तिणाओ उवेज्जा, अवियाई एयं मममेव सिया, एवं माइहाणं संफासे, णो एवं करेजा, से तमाताए तत्थ गच्छेज्जा, से पुवामेव आलोएग्जा, आउसंतो समणा! इमे भे असणे वा०४ सव्वजणाए णिसट्ठा, तं भुंजह चणं, परिभाएह च णं, सेवं वदंतं परो वदेजाआउसंतो ! समणा ! तुमं चेव णं परिभाएहि, से तत्थ परिभाएमाणे णो अप्पणो खद्धं 2 डाअं 2 ओसलं 2 रसियं 2 मणुण्णं 2 णिद्धं 2 लुक्खं 2, से तत्थ अमुच्छिए अगिद्धे अगढिए अणज्झोववण्णे बहु सममेव परिभाएला, से णं परिभाएमाणं परो वदेजा-आउसंतो ! समणा ! माणं तुमं परिभाएहि, सवे वेगतिया भोक्खामो वा पेहामो वा, से तत्थ मुंजमाणो णो अप्पणो खद्धं खलु० जाव लुथ्खं, से तत्थ अमुच्छिए०४ वहु सममेव मुंजेन वा, पीएज वा॥ (से भिक्खू वेत्यादि) स भिक्षुर्गामादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयातत् -यथाऽत्र गृहे श्रमणादि: कश्चित्प्रविष्टः, तं च पूर्वप्रविष्ट प्रेक्ष्यादातृप्रतिग्राहिकासमाधानान्तरायभयान्न तदा लोके तिष्ठेत. नापि तन्निर्गमद्वारं प्रतिदातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपसंस्थितमादायावगम्यैकान्तमपक्रामेत, अपक्रम्य चान्येषां चानापाते विजने असंलोके च संतिष्ठेत।तत्र च तिष्ठतः स गृहस्थ: (से) तस्य भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात्, प्रयच्छंश्चैतत् ब्रूयात् / यथा-यूयं बहवो भिक्षार्थमुपस्थिताः, अहं च व्याकुलत्वान्नाहारं विभजथितुमलम्, अतो हे आयुष्मन् ! श्रमणाय आहारश्चतु-विधेऽपि ते युष्मभ्यं सर्वजनार्थं मया निसृष्टो दत्तः, तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुञ्जध्वं, परिभजध्वं वा, वि