SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ गोयरचरिया 977 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया भुङ्क्ते, यत्र वा जानन्ति संखड्या ध्रुवो लाभो भविता तत्र यत्पूर्व गृहीतं | तत्सर्वमपि भोक्तव्यम्, यद्वा दोषात्तं गृहीतं तदशेषमपि भोक्तव्यम्। दरहिंडिए व भाणं, भरियं भुत्तुं पुणो वि हिंडिज्जा। कालो वाऽतिक्कमई, मुंजेजा अंतरा सव्वं / / अथवा-दरहिण्डिते अर्द्धपर्यटिते एव भाजनं भृतं. ततोऽल्पसागारिके तत्पर्याप्तं भुक्त्वा पुनरपि हिण्डेत। अथवा-यावदाचार्यान्तिके आगच्छति तायत्कालोऽतिक्रमतिचतुर्थपौरुषी लगति, सूर्यो वाऽस्तमेतीत्यर्थः / ततः सर्वमप्यन्तरा तत्रैव भुञ्जीतः परमद्धजोयणातो, उज्जाणपरेण जे भणियदोसा। आहचुवातिणाविऐं, ते चेदोस्सग्गअववातो।। अथाईयोजनात्परेणातिक्रामयति तदा ये उद्यानात्परतोऽतिक्रामणे दोषा: पूर्व भणितास्त एव द्रष्टव्याः / अथवा-आहत्य कदाचिदनाभोगादिना अतिक्रामन्ति ततस्तावेवोत्सर्गापवादौ / उत्सर्गतस्तन्न भोक्तव्यम्, अपवादत: पुनरसंस्तरणे भेक्तव्यमिति भावः / वृ०४ उ०। जे मिक्खू पढमाए पोरिसीए असणं वा पाणं वा खाइमं वा साइम वा पडिग्गाहेत्ता पच्छिम पोरिसिं उवाइणावेइ, उवाइणावंतं वा साइज्जइ // 37 // नि०चू०१२ उ०। वितियाउ पढमपुट्विं, उवातिणे चउगुरू य आणादी। बृ०४उ० / "दिवसस्स पढमपोरिसीए भत्तं पाणं घेत्तुं चरिमतिचउत्थपोरिसी, तं | जो संपावेति, तस्स चतुलहुं,आणादिया य दोसा" नि०चू०१२ उ०॥ जे भिक्खू परं अद्धजोयणमेराओ परेण असणं वा पाणं वाखाइमं वा साइमं वा उवाइणावेइ, उवाइणावंतं वा साइज्जइ॥३८|| परमद्धजोयणाओ, असणादी जे उवातिणे भिक्खू / सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 187 // दुगाउयं अद्धजोयणं, जो तओ खेत्तप्पमाणओ परेण असणाइ संकामेइ, तस्स चतुलहं, आणादिया य गोसा। नि०चू०१२ उ०) अह भंते ! खेत्ताइक्कं तस्स कालाइछतस्स मग्गाइझंतस्स पमाणाइक्तस्स पाणभोयणस्स के अढे पण्णत्ते ? गोयमा! जे णं निग्गंग वा फासुएसणिज्जं असणं पाणं खामं साइमं अणुग्गए सूरिए पडिग्गहित्ता उग्गए सूरिए आहारमाहारेइ, एसणं गोयमा ! खेत्ताइक्कते पाणभोयणे। जेणं निम्गंथे वा० जाव साइमं पढमाए पोरिसीए पडिग्गहेत्ता पच्छिम पारिसिं उवायणावित्ता आहारमाहारेइ एस णं गोयमा ! कालाइकते पाणभोयणे / जे णं निग्गंथे० जाव साइमं परिग्गहित्ता परं अद्धजोयणमेराए वीइक्कमावइत्ता आहारमाहारेइ, एस णं गोयमा ! मग्गाइक्कते पाणभायणे / जे णं निग्गंथे वा फासुएसणिज्जेणं० जाव साइमं पडिग्गहित्ता परं वत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं कवलाणं. आहारमाहारेइ एस णं गोयमा ! पमाणाइते पाणभोयणे / अट्ठकुकुडिअंडगप्पमाणमेत्त कवले आहारमाहारेमाणे अप्पाहारे। दुवालस कुकुडिअंगप्पमाणमेत्ते कवले आहारमाहारेमाणे / अवद्धोमोयरिया / सोलसकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे दुभागपत्ते / चउय्वीसं कुकुडिअंडगप्पणमाणे० जाव आहारमाणे ओमोदरिया / बत्तीसं कुकुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्ते / एक्को एक्कण विघासेण ऊणगं आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोइ त्ति वत्तवं सिया, एस णं गोयमा! खेत्ताइक्कतस्स कालाइकंतस्समग्गाइका तस्स पमाणइकंतस्स पाणभोयणस्स अढे पण्णत्ते / भ०७ श०१ उ01 (मूलपाठस्य सुगमत्वात् टीका नात्र गृहीता) अत्रैव दृष्टान्तमधित्सुराहदिटुंतोऽमचेणं, पासादे णं तु रायसंदिटे। दव्वे खेत्ते काले, भावेण य संकिलेसेइ॥ गाथाक्षरयोजना सुगमा। भावार्थस्त्वयम्- केनापि राज्ञा अमात्य आज्ञप्त:- शीघ्रं प्रासादा: कारयिव्या: / स चामत्यो द्रव्ये लुब्धस्तान् कर्मकरान् द्रव्यतः क्षेत्रतः कालतो भावतश्च संक्लेशयति। कथमित्याहअलोयणसक्कयं सुक्खं, नो पगामं च दव्वतो। खित्ते अणुचियं उण्हे, काले उस्सूरभोयणं / / भावे न देति विस्सामं, निगुरेहिं च खिंसइ। जियं भित्तिं च नो देइ, नट्ठा अकरें दंडणा / / द्रव्यतोऽलवणसंस्कृतं विशिष्टसंस्काररहितं, शुष्कं वातादिना शोषं नीतं, वल्लचणकादि, तदपि न प्रकामं न परिपूर्ण ददाति / क्षेत्रतोयत्तस्मिन् क्षेत्रे अनुचितं भक्तं पानं वा तद् ददाति, तथा उष्णे कर्म कारयति, काले उत्सूरे भोजनं दापयति / भावतो-न ददाति विश्राम, निष्ठरैश्च वचनैः खिंसयति। जितमपि च कर्मकरणतो लभ्यमपि भृति मूल्यं न ददाति / एवं च सति ते कर्मकरा: प्रासादमकृत्वाऽपि नष्टा: पलायिताः , स्थितः प्रासादोऽकृतः, राज्ञा चैतत् ज्ञातं ततोऽमात्यस्य दण्डना कृता। अमात्यपदाच्च्यावयित्वा तस्य सर्वस्वापहरणं कृतमिति। एष दृष्टान्तः। साम्प्रतमुपनयमाहअकरणें पासायस्स उ, जह सोऽमबो उदंडितो रना। एमेव य आयरिए, उवणयणं होति कायध्वं // यथा प्रासादस्याकरणेऽमात्यो राज्ञा दण्डितः, एवमेवाचार्य उपनयनं भवति कर्तव्यम्। तथैव राजस्थानीयेन तीर्थकरेण अमात्यस्थानीयस्याऽऽचार्यस्य सिद्धिप्रासादसाधनार्थमादेशोदत्तः, सच कर्मकरस्थानीयानांसाधूनां द्रव्यादिषु तत् करोति यथा ते सर्वे पालयन्ति।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy