________________ गोयरचरिया 977 - अभिधानराजेन्द्रः - भाग 3 गोयरचरिया भुङ्क्ते, यत्र वा जानन्ति संखड्या ध्रुवो लाभो भविता तत्र यत्पूर्व गृहीतं | तत्सर्वमपि भोक्तव्यम्, यद्वा दोषात्तं गृहीतं तदशेषमपि भोक्तव्यम्। दरहिंडिए व भाणं, भरियं भुत्तुं पुणो वि हिंडिज्जा। कालो वाऽतिक्कमई, मुंजेजा अंतरा सव्वं / / अथवा-दरहिण्डिते अर्द्धपर्यटिते एव भाजनं भृतं. ततोऽल्पसागारिके तत्पर्याप्तं भुक्त्वा पुनरपि हिण्डेत। अथवा-यावदाचार्यान्तिके आगच्छति तायत्कालोऽतिक्रमतिचतुर्थपौरुषी लगति, सूर्यो वाऽस्तमेतीत्यर्थः / ततः सर्वमप्यन्तरा तत्रैव भुञ्जीतः परमद्धजोयणातो, उज्जाणपरेण जे भणियदोसा। आहचुवातिणाविऐं, ते चेदोस्सग्गअववातो।। अथाईयोजनात्परेणातिक्रामयति तदा ये उद्यानात्परतोऽतिक्रामणे दोषा: पूर्व भणितास्त एव द्रष्टव्याः / अथवा-आहत्य कदाचिदनाभोगादिना अतिक्रामन्ति ततस्तावेवोत्सर्गापवादौ / उत्सर्गतस्तन्न भोक्तव्यम्, अपवादत: पुनरसंस्तरणे भेक्तव्यमिति भावः / वृ०४ उ०। जे मिक्खू पढमाए पोरिसीए असणं वा पाणं वा खाइमं वा साइम वा पडिग्गाहेत्ता पच्छिम पोरिसिं उवाइणावेइ, उवाइणावंतं वा साइज्जइ // 37 // नि०चू०१२ उ०। वितियाउ पढमपुट्विं, उवातिणे चउगुरू य आणादी। बृ०४उ० / "दिवसस्स पढमपोरिसीए भत्तं पाणं घेत्तुं चरिमतिचउत्थपोरिसी, तं | जो संपावेति, तस्स चतुलहुं,आणादिया य दोसा" नि०चू०१२ उ०॥ जे भिक्खू परं अद्धजोयणमेराओ परेण असणं वा पाणं वाखाइमं वा साइमं वा उवाइणावेइ, उवाइणावंतं वा साइज्जइ॥३८|| परमद्धजोयणाओ, असणादी जे उवातिणे भिक्खू / सो आणा अणवत्थं, मिच्छत्तविराहणं पावे // 187 // दुगाउयं अद्धजोयणं, जो तओ खेत्तप्पमाणओ परेण असणाइ संकामेइ, तस्स चतुलहं, आणादिया य गोसा। नि०चू०१२ उ०) अह भंते ! खेत्ताइक्कं तस्स कालाइछतस्स मग्गाइझंतस्स पमाणाइक्तस्स पाणभोयणस्स के अढे पण्णत्ते ? गोयमा! जे णं निग्गंग वा फासुएसणिज्जं असणं पाणं खामं साइमं अणुग्गए सूरिए पडिग्गहित्ता उग्गए सूरिए आहारमाहारेइ, एसणं गोयमा ! खेत्ताइक्कते पाणभोयणे। जेणं निम्गंथे वा० जाव साइमं पढमाए पोरिसीए पडिग्गहेत्ता पच्छिम पारिसिं उवायणावित्ता आहारमाहारेइ एस णं गोयमा ! कालाइकते पाणभोयणे / जे णं निग्गंथे० जाव साइमं परिग्गहित्ता परं अद्धजोयणमेराए वीइक्कमावइत्ता आहारमाहारेइ, एस णं गोयमा ! मग्गाइक्कते पाणभायणे / जे णं निग्गंथे वा फासुएसणिज्जेणं० जाव साइमं पडिग्गहित्ता परं वत्तीसाए कुक्कुडिअंडगप्पमाणमेत्ताणं कवलाणं. आहारमाहारेइ एस णं गोयमा ! पमाणाइते पाणभोयणे / अट्ठकुकुडिअंडगप्पमाणमेत्त कवले आहारमाहारेमाणे अप्पाहारे। दुवालस कुकुडिअंगप्पमाणमेत्ते कवले आहारमाहारेमाणे / अवद्धोमोयरिया / सोलसकुकुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे दुभागपत्ते / चउय्वीसं कुकुडिअंडगप्पणमाणे० जाव आहारमाणे ओमोदरिया / बत्तीसं कुकुडिअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्ते / एक्को एक्कण विघासेण ऊणगं आहारमाहारेमाणे समणे निग्गंथे नो पकामरसभोइ त्ति वत्तवं सिया, एस णं गोयमा! खेत्ताइक्कतस्स कालाइकंतस्समग्गाइका तस्स पमाणइकंतस्स पाणभोयणस्स अढे पण्णत्ते / भ०७ श०१ उ01 (मूलपाठस्य सुगमत्वात् टीका नात्र गृहीता) अत्रैव दृष्टान्तमधित्सुराहदिटुंतोऽमचेणं, पासादे णं तु रायसंदिटे। दव्वे खेत्ते काले, भावेण य संकिलेसेइ॥ गाथाक्षरयोजना सुगमा। भावार्थस्त्वयम्- केनापि राज्ञा अमात्य आज्ञप्त:- शीघ्रं प्रासादा: कारयिव्या: / स चामत्यो द्रव्ये लुब्धस्तान् कर्मकरान् द्रव्यतः क्षेत्रतः कालतो भावतश्च संक्लेशयति। कथमित्याहअलोयणसक्कयं सुक्खं, नो पगामं च दव्वतो। खित्ते अणुचियं उण्हे, काले उस्सूरभोयणं / / भावे न देति विस्सामं, निगुरेहिं च खिंसइ। जियं भित्तिं च नो देइ, नट्ठा अकरें दंडणा / / द्रव्यतोऽलवणसंस्कृतं विशिष्टसंस्काररहितं, शुष्कं वातादिना शोषं नीतं, वल्लचणकादि, तदपि न प्रकामं न परिपूर्ण ददाति / क्षेत्रतोयत्तस्मिन् क्षेत्रे अनुचितं भक्तं पानं वा तद् ददाति, तथा उष्णे कर्म कारयति, काले उत्सूरे भोजनं दापयति / भावतो-न ददाति विश्राम, निष्ठरैश्च वचनैः खिंसयति। जितमपि च कर्मकरणतो लभ्यमपि भृति मूल्यं न ददाति / एवं च सति ते कर्मकरा: प्रासादमकृत्वाऽपि नष्टा: पलायिताः , स्थितः प्रासादोऽकृतः, राज्ञा चैतत् ज्ञातं ततोऽमात्यस्य दण्डना कृता। अमात्यपदाच्च्यावयित्वा तस्य सर्वस्वापहरणं कृतमिति। एष दृष्टान्तः। साम्प्रतमुपनयमाहअकरणें पासायस्स उ, जह सोऽमबो उदंडितो रना। एमेव य आयरिए, उवणयणं होति कायध्वं // यथा प्रासादस्याकरणेऽमात्यो राज्ञा दण्डितः, एवमेवाचार्य उपनयनं भवति कर्तव्यम्। तथैव राजस्थानीयेन तीर्थकरेण अमात्यस्थानीयस्याऽऽचार्यस्य सिद्धिप्रासादसाधनार्थमादेशोदत्तः, सच कर्मकरस्थानीयानांसाधूनां द्रव्यादिषु तत् करोति यथा ते सर्वे पालयन्ति।