________________ उववाय 980 अभिधानराजेन्द्रः भाग 2 उववाय कोसेणं तेण उतिसागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइ ति उत्कृष्टतः षड् भवग्रहणानि ततश्च त्रिषु देवभवग्रहणेषूत्कृष्टस्थितिषु तिसृभिः सागरोपमाणामेकत्रिंशद्भिः त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिस्रः पूर्वकोट्यो भवन्तीति सर्वार्थसिद्धिकदेवाधिकारेआद्या एव त्रयोगमा भवन्ति सर्वार्थसिद्धिकदेवानां जघन्यस्थितरेभावान्मध्यम गमत्रयं न भवत्युत्कृष्टस्थितेरभावाचान्तिममिति। भ० २४श० 21 उ० / देवानां व्यन्तराणाम्। वाणमंतराणं भंते ! कओहिंतो उववजंति किं णेरइएहितो उववखंति तिरिक्खजोणिय० एवं जहेव णागकुमारउद्देसए / असण्णि तहेव गिरवसे सं / जइ सण्णिपं दिय० जाव असंखेज्जवासाउय सण्णिपंचिंदिय० जे भविए वाणमंतर से ण भंते ! केवइयकालं ? गोयमा ! जहण्णेणं दसवाससहस्सट्ठिईएसु उक्कोसेणं पलिओवमट्टिईएस सेसं तं चे व जहा णागकुमारउद्देसए जाव कालादेसेणं जहण्णेणं साइरेगाई पुष्वकोडी दसहिं वाससहस्सेहिं अब्भहियाइं उक्कोसेणं चत्तारि पलिओवमाइं एवइयं कालं जाव करेजा सो चेव जहण्णकालट्ठिईएसु उववण्णो जहेव णागकुमाराणं विइयगम वत्तव्वया 2 / सो चेव उक्कोसट्ठिईएस उववण्णो जहण्णेणं पलिओवमहिईएसु उक्कोसेण वि पलिओवमट्ठिईएस एस चेव वत्तव्वया णवरं ठिई से जहण्णेणं पलिओवमं उक्कोसेणं तिण्णि पलिओवमाइं संबेहो जहण्णेणं दो पलिओवमा उक्कोसेणं चत्तारि पलिओवमाइं एवइयं जावे करेजा 3 / मज्झिमगा तिण्णिवि जहेव णागकुमारेसु पच्छिमेसु तिसु गमएसुचेव जहाणागकुमारुद्देसए णवरं ठिति संबेहं च जाणेज्जा ! संखेज्जवासाउय तहेव णवरे ठिई अणुबंधो संबेहं च उभओ ठिईए जाणेज्जा जइ मणुसाय असंखेज्जवासाउय जहेव णागकुमाराणं उद्देसए तहेव वत्तव्वया णवरं तइयगमए ठिई जहण्णेणं पलिओवर्म उक्कोसेणं तिण्णि पलिओवमाई ओगाहणा जहण्णेणं गाउयं उक्कोसेणं तिण्णि गाउयाई सेसं तं चेव संवेहो से जहा एत्थ चेव उद्देसए असंखेजवासाउय सण्णिपंचिंदियाणं संखेज्जवासाउय सण्णिमणुस्सा जहेव णागकुमारुद्देसए णवरं वाणमंतरा ठिई संबेहं च जाणेज्जा सेवं भंते ! भंतेत्ति॥ तत्रासङ्ख्यातवर्षायुः सज्ञिपञ्चेन्द्रियाधिकारे [उक्कोसेणं चत्तारि पलिओवमाइंति] त्रिपल्योपमायुः सज्ञिपञ्चेन्द्रियतिर्यपल्योपमायुर्व्यन्तरो जात इत्येवं चत्वारि पल्योपमानि द्वितीयगमे [जहेव णागकुमाराणं वीयगमे वत्तव्ययत्ति] सा च प्रथमगमसमानैव नवरं जघन्यत उत्कर्षतश्च स्थितिर्दशवर्षसहस्राणि संबेधस्तु [कालाएसेणं जहन्नेणं साइरेगा पुवकोडी दसवाससहस्सेहिं अब्भहिया उक्कोसेणं तिणि पलिओवमाई दसहिं वाससहस्सेहिं अब्भहियाइंति तृतीयगमे [ठिई से जहण्णेणं पलिओवमंति] यद्यपि सातिरेका पूर्वकोटी जघन्यतोऽसङ्खघातवर्षायुषां तिरश्चामायुरस्ति तथापीह पल्योपममुक्तं पल्योपमायुष्कव्यन्तरेषू- | त्पादयिष्यमाणत्वात् यतोऽसंख्यातवर्षायुः स्वायुषो वृहत्तरायुष्केषु देवेषु नोत्पद्यत एतच्च प्रागुक्तमेवेति। [ओगाहणा जहण्णेणं गाउयंति] येषां पल्योपमायुस्तेषामवगाहना गव्यूतं तेच सुषमदुःषमायामिति। भ०२४ श०२२ उ०। ज्योतिष्काणाम्। जोइसियाणं कओहिंतो उववजंति किं णेरइयभेदो जाव सण्णिपंचिं दिय तिरिक्खजोणिएहिंतो उववज्जति णो असण्णिपंचिंदियतिरिक्ख० जइ सण्णिपंचिंदिय० किं संखेज्जवासा उय सण्णिपंचिंदियतिरिक्ख० असंखेज्जवासाउय सण्णिपंचिंदिय-तिरिक्ख०? गोयमा ! संखेञ्जवासाउय सण्णिपंचिंदियतिरिक्ख० असंखेजवासाउय सण्णिपंचिंदियतिरिक्खजोणिएहिंतो वि उववजंति / असंखेजवासाउय सण्णिपंचिंदियतिरिक्खजोणिएणं भंते ! जे भविए जोइसिएसु उववज्जित्तए से णं भंते ! केवइयकालट्ठिईएस उववज्जेज्जा ? गोयमा ! जहण्णेणं अट्ठभागपलिओवमट्टिईएसु उववजेजा अवसे सं जहा असुरकु मारुद्देसए णवरं ठिई जहण्णेणं अट्ठभागपलिओवम उक्कोसेणं तिण्णि पलिओवमाइं एवं अणुबंधो वि सेसं तहेव णवरं कालादेसेणं जहण्णेणं दो अट्ठभागपलिओवमाई उक्कोसेणं चत्तारि पलिओवमाई वाससयसहस्समन्भहियाई एवइयं कालं जाव करेजा !| 1|| सो चेव जहण्णकालट्ठिईसु उववण्णो जहण्णेणं अट्ठभागपलिओवमट्ठिईएसु उक्कोसेणवि अट्ठभागपलि-ओवमट्टिईएसु उवव० एस चेव वत्तव्वया णवरं कालादेसं च जाणेज्जा / / 2 / / सो चेव उक्कोसकालट्ठिईएसु उववण्णो एस चेव वत्तव्वया णवरं ठिई जहण्णेणं पलिओवमवाससयसहस्समब्महियं उक्कोसेणं तिण्णि पलिओवमाइं एवं अणुबंधोवि कालादेसेणं जहण्णेणं दो पलिओवमाइं दोहिं वाससयसहस्सेहिं अब्भहियाई उक्कोसेणं चत्तारि पलिओवमाईवाससयसहस्समब्भहियाई॥३॥ सो चेव अप्पणा जहण्णकाल-ट्ठिईओ जाओ? गोयमा ! जहण्णेणं अट्ठभागपलिओवमट्टिईएसु उक्कोसेणवि अट्ठभागपलिओवमहिईएसु उववज्जेज्जा / तेणं भंते ! जीवा एगसमए एस चेव वत्तव्वया णवरं ओगाहणा जहण्णेणं धणुहपुहुत्तं उक्कोसेणं सातिरेगाई अट्ठारसधणुहसयाई ठिई जहण्णे णं अट्ठभागपलिओवम उक्कोसेणवि अट्ठभागपलिओवम एवं अणुबंधो वि सेसं तहेव / कालादेसेणं जहण्णेणं दो अट्ठभागपलिओवमाइं उक्कोसेणवि दो अट्ठभागपलिओवमाइं एवइयं जहण्णकालट्ठिईयस्स एस चेव एको गमो // 6 // सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ सव्वेव ओहिया बत्तव्वया णवरं ठिई जहण्णेणं तिण्णि पलिओवमाइंउको से णवि तिण्णि पलिओवमाइं एवं अणुबंधोवि सेसं तं चेव एवं पच्छिमा तिण्णि गमगा णेयव्वा णवरं संबेहं च जाणेजा। एते सत्त गमगा। जइ संखेज्जवासाउय