SearchBrowseAboutContactDonate
Page Preview
Page 989
Loading...
Download File
Download File
Page Text
________________ उववाय 181 अभिधानराजेन्द्रः भाग 2 उववाय सण्णिपंचिंदियसंखेज्जवासाउयाणं जहे व असुरकु मारेसु उववजमाणाणं तहेव णवविगमा भाणियव्वा णवरं जोइसियट्टिई संवेहं च जाणेज्जा, सेसं तहेव णिरवसेसंह। जइमणुस्सेहिंतो उववजंति भेदो तहेव जाव असंखेन्जवासाउय सण्णिमणुस्सेणं भंते ! जे भविए जोइसिएसु उववजित्तए सेणं भंते ! एवं जहा असंखेज्जवासाउय सण्णिपंचिंदियजोइसिएसुचेव उववजमाणस्स सत्त गमगा तहेव मणुस्साणवि णवरं ओगाहणाविसेसो पढमेसु तिसु गमएसु ओगाहणा जहणणेणं साइरेगाइं णवधणुहसयाई उक्कोसेणं तिण्णि गाउयाइं मज्झिमगमए जहण्णेणं साइरेगाई णवधणुहसयाई उक्कोसेणवि साइरेगाइं नव धणुहसयाई पच्छिमेसु तिसुविगमएसु जहण्णेणं तिण्णि गाउयाइं उक्कोसेणवि तिण्णि गाउयाई सेसं तहेव गिरवसेसं जाव संवेहोत्ति / जइ संखेज्जवासाउय सण्णिमणुस्से संखेज्जवासाउयाणं जहेव असुरकुमारेसु उववजमाणाणं तहेवणव गमगा भाणियय्व णवरं जोइसियट्ठिति संवेहं च जाणेजा। सेसं तहेव णिरवसेस सेवं मंते ! भंतेत्ति।। (जहण्णेणं दो अट्ठभागपलिओवमाइंति) द्वौ पल्योपमाष्टभागावित्यर्थः तत्रैकोऽसंख्यातायुष्कसम्बन्धी / द्वितीयस्तु तारकः ज्योतिष्कसम्बन्धीति / (उक्कोसेणं चत्तारि पलिओवमाई वाससयसहस्समब्भहियाइंति) त्रीण्यसंख्यातायुः सत्कानि एकं च सातिरे कं चन्द्रविमानज्योतिष्कसत्कमिति तृतीयगमे (ठिई जहण्णेणं पलिओवर्म वाससयसहस्समभहियंति) यद्यपि असंख्यातवर्षायुषां सातिरेका पूर्वकोटी च घन्यतः स्थितिर्भवति तथापीह पल्योपमं वर्षलक्षाभ्यधिकमुत्तःमेतत्प्रमाणायुष्केषु ज्योतिष्केषूत्पत्स्यमानत्वाद्यतोऽसंख्यातर्षायुः स्वायुषो वृहत्तरायुष्केषु देवेषु नोत्पद्यते एतच्च प्रागुपदर्शितमेव / चतुर्थ गमे जघन्यकालस्थितिको-ऽसंख्यातवर्षायुरौघिके षु ज्योतिष्केषूत्पन्नः तत्र चासंख्यातायुषो यद्यपि पल्योपमाष्टभागाद्धीनतरममि जघन्यत आयुष्कं भवति तयापिज्योतिषां ततो हीनतरं नास्ति स्वायुस्तुल्यायुर्बन्धकाश्चोत्र्कषोऽसंख्यातवर्षायुष इतीह जघन्यतः स्थितिकास्ते पल्योपमाष्टभागायुषो भवन्ति, ते च विमलवाहनादिकुलकरकालात्पूर्वतरकालभुवो हस्त्यादय औधिकज्योतिष्का अप्येवं विधा एव तदुत्पत्तिस्थानं भवन्तीति। "जहण्णेणं अट्ठभागपलिओवमहिईएसु इत्याधुक्तम् ' "ओगाहण जहण्णेणं धणुपुहत्तंति" यदुक्तम् तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिपूर्वतरकालभाविनो हस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्यावगन्तव्यम् / उक्कोसेणं साइरेगाइं अट्ठारसधणुसयांइति) एतच्च विमलवाहनकुलकरपूर्वतरकालभाविह स्त्यादीनपेक्ष्योक्तम्, यतो विमलवाहने नवधनुः शतमानावगाहनः तत्काल हस्त्यादयश्च तद्विगुणाः / यत्पूर्वतरकालभाविनश्च ते सातिरेकतत्प्रमाणा भवन्तीति (जहन्नकालट्ठिइयस्स एस चेव एक्को गमोत्ति)। पञ्चमषष्ठगमयोरत्रैवान्तर्भावात् यतःपल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमे च पल्योमाष्टभागमान-मेवायुर्बध्न न्तीति प्राग्भावितं चैतदिति / सप्तमादिगमेषूत्कृष्टव त्रिपल्योपमलक्षणतिरश्चः स्थितिः ज्योतिष्कस्य तु सप्तमे द्विधा प्रतीतव अष्टमे पल्योपमाष्टभागरूपा नवमे सातिरेकपल्योपमरूपा संबंधश्चैतदनुसारेण कार्यः (एते सत्तगमगत्ति) प्रथमास्त्रयो मध्यमत्रयस्थाने एकः पश्चिमास्तु त्रय एवेत्येवं सप्त असंख्यातवर्षायुष्क-मनुष्याधिकारे (ओगाहणां साइरेगाइं नवधणुसयाइंति) विमलवाहनकुलकरपूर्वकालीन - मनुष्यापेक्षया / (तिन्निगाउयाइंति) एतच्चैकान्तसुषमादिकालभाविमनुष्यापेक्षया (मज्झिमगमएत्ति) पूर्वोक्तनीते स्विभिरप्येक एवायमिति / / भ०२४ श० 23 उ०। (असंदता अकामनिर्जया मृत्वा देवलोकेषूपपद्यन्ते इति वाणमंतरशब्दे वक्ष्यते) एवं वेमाणियावि सोहम्मीसाणगा भाणियटवा एवं / सणंकुमारगावि नवरं असंखेज्जवासाउय अकम्मभूमिगव हिंतो उववजंति एवं जाव सहस्सारकप्पोवगवे माणियदेवा भाणियव्वा / / आणयदेवाणं मंते ! कओहिंतो उववजंति किं नेरइएहिंतो जाव देवेहिंतो उववजंति ? गोयमा! नो नेरइएहितो नो तिरिक्खजोणिएहिंतो मणुस्से हिंतो उववजंति नो देवेहिंतो। जइ मणुस्से हिंतो उववज्जंति किं सम्मुच्छिममणुस्से हिंतो गब्भवतिय मणुस्सेहिंतो उववजंति? गोयमा! गम्भवक्कंतियमणुस्सेहिंतो उववजंति नो सम्मुच्छिममणुस्सेहिंतो उववज्जति / जदि गब्भवतियमणुस्सेहिंतो उववजति किं कम्मभूमिगब्भवक्कं तियमणुस्से हिंतो उववजंति अकमम्मभूमिगब्भवक्कं तिएहिंतो अंतरदिवएहिंतो उववजंति ? गोयमा ! कम्मभूमिगब्भवक्कं तियमणुस्सेहिंतो उववनंति नो अकमम्मभूमिगेहिंतो अंतरदिवगेहिंतो / जदि कम्मभूमिगब्भवतियमणुस्सेहिंतो उववजंति किं संखेज्जवासाउ-एहिंतो असंखेजवासाउएहिंतो उववजंति ? गोयमा ! संखेज्जवासाउएहिंतो असंखेज्जवासाउएहिंतो / जदि संखेजवासाउयकम्मभूमिगब्भवक्कंतियमणुस्सेहितो उववजंति किं पज्जत्तरहिंतो अपज्जत्तएहितो उववजंति ? गोयमा ! पञ्जत्तगसंखेजवासाउकम्मभूमिगब्भवकं तियमणुस्सहिंतो उववजंति नो अपज्जत्तएहिंतो उववज्जति / जइ पज्जत्तगसंखेन्जवासाउयकम्मभूमिगडभवक्कं तियमणुस्से हिंतो उववखंति किं सम्मट्टिी पज्जत्तगसंखेज्जवासाउयकम्मभूमिगब्भवकं तियमणुस्से हिंतो उववजंति ? मिच्छादिट्ठी पञ्जत्तगसंखेज्जावासाउएहिंतो उववजंति ? गोयमा ! सम्मट्ठिी पञ्जत्तगसंखेज्जवासाउयकम्मभूमिगब्मवक्कंतियमणुस्सेहितो वि मिच्छविही वासाउयकम्मभूमिगब्भवकं तिएहिंतो वि नो सम्मामिच्छादिट्ठी पज्जत्तएहितों उववजं ति || जदि सम्महिट्ठी पज्जत्तगसंखेज्जवासाउयकम्मभूमिगब्भवतियमणुस्सेहिंतोउववजंति किं संजयसम्मट्ठिी पज्जत्तएहिंतो असंजयसम्मट्ठिी पजत्तएहितो संजयासंजयसम्मट्ठिी पजत्तसंखेजेहिंतो उववजंति ? गोयमा ! तिहिंतो वि उववजं ति / एवं जाव अचुयगो कप्पो एवं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy