SearchBrowseAboutContactDonate
Page Preview
Page 987
Loading...
Download File
Download File
Page Text
________________ उववाय 676 अभिधानराजेन्द्रः भाग 2 उववाय गसमुग्घाएहिं समोहाणिंसु वा समोहणंति वा समोहणिस्संति वा ठिति अणुबंधा जहण्णेणं वावीसं सागरोवमाई उक्कोसेणं एक्कतीसं सागरोवमाई सेसं तं चेव कालादेसेणं वावीसं सागरोवमाई वासपुहुत्तमभहियाई उक्कोसेणं तेणउत्ति सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं एवइयं कालं एवं सेसेसु वि अट्ठमगमएसु णवरं ठिती संवहे च जाणेजा जइ अणुत्तरोववाइयकप्पातीत-वेमाणियदेवेहिंतो उववजं ति किं विजयअणुत्तरोववाइयवेमाणिय० वेजयंतअणुत्तरोववाइय जाव सव्वट्ठसिद्धगअणुत्तरोववाइयकप्पा-तीत०? गोयमा ! विजयअणुत्तरोववाइयक प्पातीत जाव सटवट्ठसिद्धगअणुत्तरोववाइय। विजयवेजयंतजयंतअपराजिदेवेण भंते ! जे भविए मणुस्सेसु उवव० से णं भंते ! केवइकालट्ठिइएसु एवं जहेव गेवेजगदेवाणं णवरं ओगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभार्ग उक्कोसेणं एगारयणी सम्मट्ठिीणो मिच्छट्ठिी णो सम्मामिच्छट्टिी णाणी णो अण्णाणी णियमंतिण्णाणी तं जहा-आभिणिवोहियणाणीसुअणाणी ओहिणाणी ठिईजहण्णेणं एक्कतीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाई सेसं तं चेव भवादेसेणं जहणणेणं दो भवग्गहणाई उक्कोसेणं चत्तारि भवग्गहणाइं कालादेसेणं जहण्णेणं एकतीसं सागरोवमाई वासपुहुत्तमब्भहियाई उक्कोसेणं छावहिं सागरोवमाई दोहिं पुव्वकोडीहिं अमहियाइं एवइयं जाव करेजा / एवं सेसा वि / अट्ठ गमगा भाणियव्वा, णवरं ठिईअणुबंधसंवेहं च जाणेजा। सेसं तं चेव सव्वट्ठसिद्धगदेवेणं भंते ! जे भविए मणुए सम्वेव विजयादिदेववत्तव्वया भाणियव्वा णवरं ठिई अजहण्णमणुकोसं तेत्तीसं सागरोवमाइं एवं अणुबंधो वि सेसं तं चेव भवादेसेणं दो भवग्गहणाई कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाई वासपुहुत्तमन्भहियाई उक्कोसेणं तेत्तीसंसागरोवमाइंपुव्वकोडीए अमहियाई एवइयं जाव करेज्जा सो चेव जहण्णकालट्ठिईएस उववण्णो एस चेव वत्तव्वया णवरं कालादेसेणं जहण्णेणं तेत्तीस सागरोवमाइं वासपुहुत्तमब्भहियाई उक्कोसेण वि तेत्तीसं सागरोवमाई वासपुहुत्तममहियाइं सो चेव उक्कोसकालट्ठिईएसु उववण्णो एस चेव वत्तव्वया णवरं कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाई पुटवकोडिए अब्भहियाइं उक्कोसेण वि तेत्तीसं सागरोवमाई पुव्वकोडीए अमहियाइं एवइयं एए चेव तिण्णि गमा सेसा णं भण्णइ, सेवं भंते भंतेत्ति / / [जहण्णेणं मासपुहुत्तट्टिइएसुत्ति] अनेनेदमुक्तं रत्नप्रभानारका जघन्यं मनुष्यायुर्बघ्नन्तो मासपृथक्त्वाद्धीनतरं न बघ्नन्ति तथाविधपरिणामाभावादित्येवमन्यत्रापि कारणं वाच्यं, तथा परिमाणद्वारे (उक्कोसेणं संखेजा उववजंतित्ति) नारकाणां सम्मूछिमेषु मनुष्येषूत्पादाभावाद्गर्भजानां च सङ्ख्यातत्वानतिवर्तित्वात्संख्याता उत्पद्यन्त इति (जहा तहिं अंतो मुहुत्तेहिं तहा इदं मासपुहुत्तेहिं संबेहं करेज्जत्ति) यथा तत्र पञ्चेन्द्रियतिर्यगुद्देशके रत्नप्रभानारकेभ्यः उत्पद्यमानानां पञ्चेन्द्रिय- तिरश्चां जघन्यतोऽन्तर्मुहूर्तस्थितिकत्वादन्तर्मुहूर्ते : सम्बेधः कृतः तथेह मनुष्योद्देशके मनुष्याणा जघन्यस्थितिमाश्रित्य मासपृथक्त्वैः सम्बेधः कार्य इति भावः तथाहि "कालादेसेणं जहण्णेणं दसवाससहस्साई मासपुहुत्तमभहियाई इत्यादि' शर्क राप्रभादि-वक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेणावसेयेति / अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाहजइतिरिक्खत्यादि इह पृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यस्यापि एतदेवाहएवं जचेवेत्यादि विशेषं पुनराह-नवरं 'तइएत्यादि' तत्र तृतीये औधिकेभ्यः पृथिवीकायिकेभ्यः उत्कृष्टस्थितिषु मनुष्येषु ये उत्पद्यन्ते उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः सम्मूञ्छिमसंग्रहादसङ्ख्याता भवन्ति तथाप्युत्कृष्टस्थितयः पूर्वकोट्यायुषः संख्याता एव पञ्चेन्द्रियतिर्यञ्चस्त्वसंख्याता अपि भवन्तीति, एवं षष्ठे नवमे चेति 'जाहेअप्पणेत्यादि' अयमर्थो मध्यमगमानां प्रथमगमे औधिकेषूत्पद्यमानतायामित्यर्थः / अध्यवसानानि प्रशस्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तावप्रशस्तानि च जघन्यस्थितिकत्वेनोत्पत्तौ (वीयगमएत्ति) जघन्यस्थितिकस्य जघन्यस्थितिषूत्पत्तावप्रशस्तानि प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरित्ति, एवं तृतीयोऽपि वाच्यः / अप्कायिकादिभ्यश्च तदुत्पादमतिदेशेनाहएवम् आउक्काइयाणवीत्यादिदेवाधिकारेएवं जाव ईसाणो देवोत्तियथा असुरकुमारा मनुष्येषु पोन्द्रियतिर्यग्यो निकोद्देशकवक्तव्यता अतिदेशेनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः समानवक्तव्यत्वाद्यथा च तत्र जघन्यस्थितेः परिमाणस्यच नानात्वमुक्तं तथैतेष्वप्यत एवाह-''एयाणि चेव नाणताणित्ति" सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तां भेदेन दर्शयति सणंकुमारेत्यादि (एसा उक्कोसहिई भणियत्ति) यदा औधिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्य औधिकादिमनुष्येषूत्पद्यते तदोत्कृष्टा स्थितिर्भवति सा चोत्कृष्टसंबेध-विवक्षायां चतुर्भिर्मनुष्यभवैः क्रमेणान्तरिता क्रियते ततश्च सनत्कुमारादिदेवानामष्टाविंशत्यादिसागरोपममाना भवति सप्तादिसागरोपमप्रमाणत्वात्तस्या इति / यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति सा तथैव चतुर्गुणिता सनत्कुमारादीनामष्टादिसागरोपममाना भवति व्यादिसागरोपममानत्वात्तस्या इति / आणयदेवेणमित्यादि उक्कोसेणं छब्भवग्गहणाइति / / त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवं षट् कालादेसेणं जहण्णेणं अट्ठारस सागरोवमाइंति] आनतदेवलोके जघन्यस्थितेरेवंभूतत्वात् [उक्कोसेणं सत्तावणं सागरोवमाइंति] आनते उत्कृष्टस्थितेरेकोनविंशतिसागरोपमप्रमाणाया भवत्रयगुणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति, ग्रैवेयकाधिकारे [एगेमवधारणिजए सरीरेत्ति] कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः "नोचेवणं वेउव्विएत्यादि"प्रैवेयकदेवानामाद्याः पञ्च समुद्धाता लब्ध्यपेक्षया सम्भवन्ति, केवलं वैक्रियतैजसाभ्यां न ते समुद्धातं कृतवन्तः कुर्वन्ति करिष्यन्तिवा प्रयोजनाभवादित्यर्थः [जहणणेणं वावीसं सागरोवमाइंति] प्रथमग्रैवेयके जघन्येन द्वाविंशतिस्तेषां भवति एक्कोसेणं एक्कतीसंति ] नवग्रैवयके उत्कर्षत एकत्रिंशतामिति [ए
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy