SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ उववाय 671 अभिधानराजेन्द्रः भाग 2 उववाय संघयणा पण्णत्ता? गोयमा ! छण्हं संघयणाणं असंघयणी जाव परिणमइ। तेसिणं भंते ! जीवाणं के महालिया सरीरोगाहणा? गोयमा! दुविहा पण्णत्ता, तंजहा भवधारणिज्जा य उत्तरवेउव्विया य। तत्थणं जा सा भवधारणिज्जा सा जहण्णेणं अंगुलस्स अंसखे जइभागं उक्कोसेणं सत्तरयणीओ तत्थणं जा सा उत्तरवेउव्विया सा जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोअणसयसहस्सं। तेसिणं भंते ! जीवाणं सरीरगा किं संठिया पण्णत्ता ? गोयमा ! दुविहा पण्णत्ता तंजहाभवधारणिज्जा य उत्तरवे उव्विया य / तत्थणं जे ते भवधारणिज्जा ते समचउरंससंठाणसंठिया पण्णत्ता।तत्थणं जे से उत्तरवेउव्विया ते णाणासंठाण संठिया पण्णत्तालेस्साओ चत्तारि दिहि तिविहा वि तिण्णि णाणा णियमं। तिणि अण्णाणा भयणाए। जोगे तिविहे वि। उवओगे दुविहे वि / चत्तारि सण्णाओ। चत्तारि कसाया। पंच इंदिया। पंच समुग्घाया। वेदणा दुविहा वि। इत्थी वेदगा वि पुरिसवेदगा वि णो णपुंसगवेदगा / ठिई जहण्णेणं दसवास सहस्साइं उक्कोसेणं साइरेगं सागरोवमं / अज्झवसाणा असंखेज्जा पसत्था वि अप्पसत्था वि अणुबंधो जहा ठिई भवादे से णं दो भवग्गहणाई, कालादेसेणं जहण्णे णं दसवाससहस्साइ अंतोमुहुत्तमब्महियाई, उक्कोसेणं साइरेगं सागरोवमं वावीसाए वाससहस्सेहिं अब्भहियं एव इयं / एवं णव विगमा णेयव्वा णवरं मज्झिल्लएसु पच्छिल्लएसु तिसुगमएसु असुरकुमाराणं ठिई विसेसो भाणियव्वो / सेसा ओहिया चेव लद्धी कायसंवेहं च जाणेजा सवत्थ दोभवग्गहणाइं जाव णव गमए कालादेसेणं जहण्णेणं साइरेगं सागरोवमं वावीसाए वाससहस्सेहि अब्भहियं, उक्कोसेण वि साइरेगं सागरोवमं वावीसाए वाससहस्से हिं अब्भहियं एवइयं जाव करेजा। णागकुमाराणं भंते ! जे भविए पुढवीकाइए एस चेव वत्तव्वया जाव भवादेसोत्तिणवरं ठिई जहण्णेणं दसवासहस्साई उक्कोसेणं देसूणाई दो पलिओवमाइं एवं अणुबंधो वि कालादेसेणं दसवाससहस्साई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं दो पलिओवमाइंदेसूणाईवावीसाएवाससहस्सेहिं अब्महियाई एवं णव वि गमगा असुरकुमारगमगसरिसा णवरं ठिई कालादेसेणं च जाणेज्जा एवं जाव थणियकुमाराणं जदि वाणमंतर किं पिसायवाणमंतर जाव गंधववाणमंतर ? गोयमा ! पिसाय वाणमंतरजाव गंधव्ववाणमंतर। वाणमंतरदेवेणं भंते ! जे भविए पुढवीकाइए एएसि पि असुरकुमारगमगसरिसा णव गमगा भाणियव्व णवरं ठिई कालादेसेणं च जाणेजा। ठिई जहण्णेणं दसवाससहस्साइं उक्कोसेणं पलिओवमं सेसं तहेव / जई जोइसियदेवेहिंतो उववजंति किं चंदविमाणजोइसियदेवेहितो उववजंति जाव ताराविमाणजोइसियदेवेहिंतो उववजंति ? गोयमा ! चंदविमाणजोइसियदेवेहिंतो वि उववजंति जाव तारा जाव उववजं ति / जोइसियदेवेणं भंते ! जे भविए पुढबीकाइयलद्धी जहा असुरकुमाराणं णवरं एगा तेउलेस्सा पण्णता तिण्णि णाणा तिपिणअण्णाणा णियमं / ठिई जहण्णेणं अट्ठभागपलिओवमं उझोसेणं पलिओवमं वाससयसहस्सममहियं एवं अणुबंधो वि कालादेसेणं जइण्णेणं अट्ठभागपलिओवमं अंतोमुहुत्तममहियं उक्कोसेणं पलिओवर्म वाससयसहस्सेणं वावीसाए वाससहस्सेहिं अब्भहियं एवइयं / एवं सेसा वि अट्ठ गमगा भाणियव्वा णवरं ठिई कालादेसेणं च जाणेजा। जइवेमाणियदेवेहिंतो उववजंति किं कप्पोववण्णगवेमाणिय कप्पातीतगवेमाणिएहिंतो उववजंति ? गोयमा ! कप्पोववण्णगवेमाणिय जाव उववजंतिणो कप्पातीतगवेमाणिय जाव उववजंति / जइ कप्पोववण्णग जाव उववनंति किं सोहम्मकप्पोववण्णगवेमाणिए जाव अच्चुतकप्पोववण्णगवेमाणिया जाव उववजंति ? गोयमा! सोहम्मकप्पोवण्णगवेमाणिया ईसाणकप्पोववण्णगवेमाणिया जाव उववजंति, णो सणंकुमार जाव णो अचुयकप्पोववण्णगवेमाणिया जाय उववशंति / सोहम्मगदेवेणं भंते ! जे भविए पुढवीकाइएसु उववजह सेणं भंते ! केवइया एवं जहा जोइसियस्स गमगो एवं ठिई अणुबधो य जहण्णेणं पलिओवमं उक्कोसेणं दो सागरोवमाइं, कालोदेसेणं जहण्णेणं पलिओवमं अंतोमुहुत्तमन्भहियं उक्कोसेणं दो सागरोवमाइं वावीसवाससहस्से हिं अब्भहियाई एवइयं कालं एवं सेसावि अट्ठ गमगा भाणियव्वा णवरं ठिई काला देसं च जाणेजा। ईसाण देवेणं भंते ! जे भविए एवं ईसाणदेवेणं वि णव गमगा भाणियव्वा णवरं ठिई अणुबंधो जहण्णेणं साइरेगपलिओवमं उक्कोसेणं साइरेगाइंदो सागरोवमाइं तं चेव सेवं भंते ! भंते ! त्ति जाव विहरइ / / "जईत्यादि छण्हं संघयणाणं असंघयणित्ति " इह यावत्करणादिद दृश्यं "ऐवट्ठीणेवच्छिरा नेवण्हारू नेवसंघयणमत्थि जे पोग्गला इट्टा कंता पिया मणुन्ना मणोमा ते तेसिं सरीरसंघायत्ताएत्ति / तत्थ णं जा सा भवधारणिता सा जहण्णे णं अंगुलस्स असंखेजइ भागंति'' उत्पादकालेऽनाभोगतः कर्मपारतव्यादङ्गुलसंख्येयभागमात्रावगाहना 'भवति उत्तरवैक्रिया तु जघन्याङ्गुलस्य संख्ये यभागमाना भवत्याभोगजनित्वातस्यास्तथाविधा न सूक्ष्मता भवति यादृशी भवधारणीयाया इति / तत्थणं जे ते उत्तरविउदिवया ते 'नाणासंठियत्ति' इच्छावशेन संस्थाननिष्पादना-दिति। (तिण्णि अण्णाण भयणाएत्ति) ये असुरकुमारा असंज्ञिभ्य आगत्योत्पद्यन्ते तेषा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy