________________ उववाय 672 अभिधानराजेन्द्रः भाग 2 उववाय मपर्याप्तकावस्थायां विभङ्गस्याभावाच्छेषाणां तु तद्भावादज्ञानेषु भजनोक्ता (जहाणेणं दसवाससहस्साइं अंतोमुत्तमभहियाई ति)तत्र दशवर्षसहस्राण्यऽसुरेषु अन्तर्मुहूर्त पृथिवीकायिकेष्विति, इत्यमेव उकोसेणं साइरेगं सागरोवममित्याद्यपि भावनीयम् / एतावानेव चोत्कर्षतोप्यत्र संबेधकालः पृथिवीत उद्वृत्तस्यासुरकुमारेषूत्पादाभावादिति (मज्झिल्लएसुपच्छिल्लएसुइत्यादि)अयं चेह स्थितिविशेषो मध्यमगमेषु जघन्यासुरकुमाराणां दशवर्षसयस्राणि स्थितिरन्त्यगमेषु च साधिकं सागरोपममिति, ज्योतिष्कदण्डके तिण्णि नाणा तिण्णि अण्णाणा नियमंति। इहासझीनो नोत्पद्यन्ते सज्ञिनस्तूत्पत्तिसमयएव सम्यग्यदृष्टे स्त्रीणि ज्ञानानि मत्यादीनि इतरस्य त्वज्ञानानि मत्याज्ञानादीनि भवन्ति। (अट्ठभागपलिओवमंति) अष्टमोभागोऽष्टभागः स एवावयवे समुदायोपचारादष्टभागपल्योपमं इदं च तारकदेवदवीराश्रित्योक्तम्। उक्कोसेणं "पलिओवमंवाससयसहस्समब्भहियंति" इदं च चन्द्रविमानदेवानाश्रित्योक्तमिति। भ०२४ श०१२ उ०। / अप्कायिकानाम्आउकाइएणं भंते ! क ओहिंतो उववजंति एवं जहेव पुढवीकाइय उद्देसए जाव पुढवीकाइएणं भंते ! जे भविए आउकाइएसु उववञ्जित्तए सेणं भंते ! केवइ०? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं सत्तवाससहस्सट्ठिईएसु उववजेज्जा एवं पुढवीकाइयउद्देसगसरिसो भाणियय्वो णवरं ठिई संबेहं च जाणेजा सेसं तं चेव / सेवं भंते ! भंते ! त्ति / भ०२४ श०१३ उ०। तेजस्कायिकानां वायुकायिकानां च यथातेउकाइयाणं भंते ! क ओ हिंतो उववजंति णवरं पुढवीकाइयउद्देसगसरिसो उद्देसो भाणियव्वो णवरं ठिई संवेहं च जाणिज्जा देवेसुन उववजंति। सेसं तं चेव सेवं भंते भंतेत्ति जाव विहरइ वाउकाइयाणं भंते ! कओहिंतो उव वजंति एवं जहबे तेउ काइय उद्देसो तहेव णवरं ठिई संदेहं च जाणेज्जा सेवं भंते भंते ! त्ति / चउवीसइमसयस्स पण्णरसमो उद्देसो सम्मत्तो। (देवेसु न उववजंतित्ति) देवेभ्य उद्धृतास्तेजस्कायिकेषु नोत्पद्यन्त इत्यर्थः। एवं पञ्चदशेऽपि। भ०२४ श०१४ उ०। वनस्पतीनाम्। वणस्सइकाइयाणं भंते ! कओहिंतो उववजंति एवं पुढवी काइयउद्दे सो सरिसो णवरं जाहे वणस्सइकाइया वणस्सइकाइएसु उववजंति ताहे पढमविइयचउत्थपंचमेसु गमेसु परिमाण अणुसमयं अविरहियं अणंता उववज्जति भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं अणंताई भवग्हणाई कालादेसेणं जहण्णेणं दो अंतोमुत्ता उक्कोसेणं अणंतं कालं एवइयं जाव करेजा। सेसा पंच गमा अट्ठभवग्गह णिया तहेव णवरं ठिई संवेहच जाणेजा सेवं भंते ! भंते ! त्ति // "जाहे वणस्सइकाइओ इत्यादि अनेन वनस्पतेरेवानन्तानामुदृत्तिरस्ति नान्यत इत्यावेदितं शेषाणां हि समस्तानामप्यसंख्यातत्वात्। तथा अनन्तानामुत्पादो वनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादित्यप्यावेदितमिह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनु- त्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते शेषेषु तु पञ्चसु गमेषूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति / तथातिष्वेव प्रथमद्वितीयचतुर्थपञ्चमेष्वनुत्कृष्टस्थितित्वादेवोत्कर्षतो भवादेशेनानन्तानि भवग्रहणानि वाच्यानि कालादर्शने चानन्तः कालः शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु गमेष्वष्टौ भवग्रहणान्युत्कृष्टस्थिति-भावात्। (ठिईसंवेहं च जाणेजत्ति) तत्र स्थितिर्जघन्या उत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव संबेधस्तु तृतीयसप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तमुहूर्त्ताधिकान्युत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसहस्राः प्रत्येक भावादशीतिवर्षसहस्राणि षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्तर्मुहूधिकान्युत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मुहूर्तश्चतुष्ट याभ्यधिकानि / नवमे तु जघन्यतो विंशतिवर्षसहस्राण्युत्कर्षतस्त्वशीतिरिति / भ०२४ श०१६ उ०। द्वीन्द्रियाणाम्बेइंदियाणं भंते ! कओहिंतो उववजंति जाव पुढवीकाइएणं मंते ! जे भविए बेइंदिएसु उववज्जित्तए सेणं भंते ! केवइ सव्वेव पुढवीकाइयस्स लद्धी जाव कालादेसेणं जहण्णेणं दो अंतोमुदत्ता उक्कोसेणं संखेचं कालं एवइयं जाव करेजा एवं तेसुचेवचउसुगमएसुसंबेहो सेसेसुपंचसुगमएसुतहेव अट्ठभवा एवं जाव चउरिदिएणं समं चउसु संखेजभवा पंचसु अट्ठभवा पंचिंदियति रिक्खिजोणिए मणुस्सेसू समं तहेव अट्ठभवा ठिई संवेहं च जाणेज्जा सेवं भंते ! भंते / त्ति। (सव्वेव पुढवीकाइयस्स लद्धत्ति) या पृथिवीकायिकस्य पृथिवीकायिकेत्पित्सोलब्धिः प्रागुक्ता द्विन्द्रियेष्वपि सैवेत्यर्थः। (तेसु चेवचउसुगमएसुत्ति) तेष्वेव चतुर्यु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषु (सेसेसुपञ्चसुत्ति) शेषेसु पञ्चसुगमेषु तृतीयषष्ठसप्तमाष्टमनवमलक्षणेषु (एवंति)यथा पृथिवीकायिकेन सह द्वीन्द्रियस्य संबेध उक्त एवं अप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यस्तदेवाह चतुर्षपूर्वोक्तेषु गमेषूत्कर्षतो भवादेशेन संख्येया भवाः पश्चसुतृतीयादिष्वष्टो भवाः कालोदेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः पचेन्द्रियतिर्यग्भिर्मनुष्यैश्च सह द्वीन्द्रियस्यतथैव सर्वगमेष्वष्टावष्टौ च भवा वाच्या इति॥ भ०२४ श०१७ उ०। त्रीन्द्रियाणां चतुरिन्द्रियाणां च यथातेइंदियाणं भंते ! कओहिंतो उववजंति एवं तेइंदियाणं जहेव बेइंदियाणं उद्देसो णवरं ठिई संवेहं च जाणेज्जा तेउक्काइएसु उववजइ समंतइओ गमो उक्कोसेणं अळूत्तराई बेइंदियसयाई बेइंदिएहिं समं तइयगमे उक्कोसेणं अडयालीसं संवच्छराई छण्णउइ-राइंदियसत्तममहियाइं तेइंदिएहिं समं तइयगमे उक्कोसेणं वाणुत्तराई तिण्णिराइंदियसयाई एवं सव्वत्थ जाणेज्जा जावसणिमणुस्संति। सेव भंते ! भंतेत्ति। चउरिदियाणं मंते ! क ओहिंतो उववजंति जहा ते इंदियाणं उद्देसओ तहा चरिंदियाणविणवरं ठिति संबेहं च जाणेजा सेवं भंते ! भंतेत्ति / (ठूि ति संवेहं च जाणेजति) स्थितिस्त्रीन्द्रियेषुत्पित्सना पृथिव्यादीनामायुः संबेधं च त्रीन्द्रियो रिपत्सुपृथिव्यादीनां त्रीन्द्रियाणां च स्थितेः संयोगं जानीयात् तदेव क्वचिद्दशयति