________________ उववाय 970 - अभिधानराजेन्द्रः - भाग 2 उववाय सण्णिपंचिंदियस्स तहेव इह वि जाव कालादेसेणं जहण्णेणं दोअंतोमुहुत्ता उक्कोसेणं चत्तारि पुव्वकोडीओ अट्ठासीति वाससहस्सेहिं अब्भहियाई एवइयं जाव करेज्जा / एवं संवेहो णवसु वि गमएसु जहा असण्णीणं तहेव णिरवसेसं लद्धी से आदिल्लएसुतिसुगमएसु एस चेव मज्झिल्लएसु वि तिसुगमएसु एस चेव णवरं इमाइं णव णाणत्तई / जहण्णेणं ओगाहणा अंगुलस्स असंखेजइभार्ग उक्कोसेण वि अंगुलस्स असंखेजइभागं तिण्णिलेस्साओ। मिच्छदिट्ठी। दो अण्णाणा। कायजोगी तिण्णि समुग्धाया / ठिई जहण्णेणं अंतोमुहुत्तं / उक्कोसेण वि अंतोमुहुत्तं अप्पसत्था अज्झवसाणा। अणुबधो जहा ठिई सेसं तंचेव / पच्छिल्लएसु तिसुगमएसु जहेव पढमगमए णवरं ठिई अणुबंधो जहण्णेणं पुव्वकोडी उक्कोसेण वि पुष्वकोडी सेसं तं चेव / / 6 / (जइ सण्णीत्यादि / एवं संबेहो नवसु वि गमएसु इत्यादि) एवमुक्ताभिलापेन संबेधो नवस्वपिगमेषु यथा असंज्ञिनां तथैव निरवशेष इह वाच्योऽसंज्ञिनां सज्ञिनां च पृथिवीकायिकेत्पित्सूनां जघन्यतोऽन्तर्मुहूर्तायुष्कत्वादुत्कर्षतश्च पूर्वकोट्यायुष्कत्वादिति। (लद्धी से इत्यादि) लब्धिपरिमाणसंहननादिप्राप्तिः(से) तस्य पृथिवीकायिकेषुत्पित्सोः संज्ञिन आद्ये गमत्रये (एस चेवत्ति) या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रये एव लब्धिः विशेषस्त्वयं नवरमित्यादि नव च नानात्वनि जघन्यस्थितिकत्वा--द्रवन्ति तानि च अवगाहना 1 लेश्या 2 दृष्ट्य 3 ज्ञान 4 योग 5 समुद्धात 6 स्थित्य 7 ध्यवसाना ८ऽनुबन्धाख्यानि 6 अथ मनुष्येभ्यस्तमुत्पादयन्नाह (जईत्यादि) तत्र च (एवं जहेत्यादि) यथा ह्यसज्ज्ञिपञ्चेन्द्रियतिरश्चो जघन्यस्थितिकस्य त्रयो गमास्तथैतस्यापि त्रयऔधिका गमा भवन्ति अजघन्योत्कृष्ट स्थितिकत्वात् सम्मूञ्छिममनुष्याणां न शेषगभषट्कसम्भव इति भ० 24 श०१२ उ०। अथ सज्ज्ञिमनुष्यमधिकृत्याह। जदि मणुस्सेहिंतो उववजंति किं सम्मुच्छिममणुस्सेहितो गब्भवक्कंतियमणुस्सेहिंतो उववज्जंति ? गोयमा ! दोहिंतो वि उववजंति / जदि गब्भवतियमणुस्सेहिंतो किं कम्मभूमिगभवक्कंतियमणुस्सेहिंतो उववजंति अकम्मभूमिगब्भवतियमणुस्सेहिंतो उववजंति सेसं जहा नेरइयाणं नवरं अप्पज्जत्तएहिंतो वि उववजंति। प्रज्ञा०६ पद। जइ मणुस्सेहिंतो उववजंति किं सण्णिमणुस्सहिंता उववअंति असण्णिमणस्सेहिंतो उववजंति ? गोयमा ! सण्णिमणस्सेहिंतो वि उववजंति असण्णिमणुस्सेहिंतो वि उववजंति। असण्णिमणुस्सेणं भंते ! ज भविए पुढविकाइएसु सेणं भंते ! केवइयकालविईएसु एवं जहा असण्णिपंचिंदियतिरिक्खजोणियस्स जहण्णकालट्ठिईयस्स तिण्णि गमगा तहा एतस्सवि आहिया तिण्णि गमका भाणियव्वा तहेव णिरवसेस सेसाछ नव भण्णइ / जइ सण्णिमणुस्सेहिंतो उववजंति किं संखेज्जवा-। साउयं असंखेज्जवासाउय जाव उववजंति ? गोयमा! संखेजवासाउय णो असंखेज्जवासाउयं जाव उववजंति / जइ संखेज्जवासाउय जाव उववजंति किं पज्जत्तसंखेज्ज० अपजत्तसंखेज०? गोयमा ! पजत्तसंखेज० अपज्जत्तसंखेज्जवासा० जाव उववजति / सण्णिमणुस्सेणं भंते ! जे भविए पुढविकाएसु उववजंति सेणं भंते ! केवइकालस्स? गोयमा ! जहण्णेणं अंतोतोमुहुत्तं उक्कोसेणं वावीसं वाससहस्सट्ठिईएसु तेणं भंते! जीवा एवं जहेव रयणप्पभा उववजमाणस्स तहेव तिसु विगमएसु लद्धी णवरं ओगाहणा जहण्णेणं अंगुलस्स असंखेज्जइ-भाग उक्कोसेणं पंचधणुहसयाई ठिई जहण्णेणं अंतोमुहुत्त उक्कोसेणं एवं अणुबंधो वि।संवेहोणवसुगमएसु जहेव सण्णिपंचिंदियमज्झिल्लएसु तिसु गमएसु लद्धी तहेव सण्णिपंचिंदियस्स मज्झिल्लएसु तिसु गमएसु लद्धी सेसं तं चेव णिरवसेसं पच्छिल्ला तिण्णि गमका जहा एयस्सचेव ओहिया गमका णवरं ओगाहणा जहण्णेणं पंचधणुहसयाई उक्को ण वि पंचधणुहसयाई। ठिई अणुबंधो जहण्णेणं पुव्वकोडी उक्कोसेण वि पुव्वकोडी सेसं तहेव॥ जइ सन्नीत्यादि / / जहेव रयणप्पहाए उववज्जमाणस्सत्ति // सज्झिमनुष्यस्यैवेति प्रक्रमः / / नवरमित्यादि / / रत्नप्रभायामुत्पित्सोर्हि मनुष्यस्यावगाहना जघन्ये नाङ्गुलपृथक्त्वमुक्तमिहत्वकुलासंख्येभागः स्थितिश्च जघन्येन मासपृथक्त्वं प्रागुक्तमि हत्वन्तर्मुहूर्तमिति संबेधस्तु नवस्वपि गमेषु यथैव पृथिवीकायिकेषूत्पद्यमानस्य सझिापञ्चेन्द्रियतिरश्च उक्तस्तथैवेह वाच्यः संज्ञिनो मनुष्यस्य तिरश्वश्च पृथिवीकायिके षु समुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहूर्तप्रमाणत्वादुत्कृष्टायास्तु पूर्वकोटीप्रमाणत्वादिति / मज्झिमिल्लेत्यादि।।जघन्यस्थितिकसम्बन्धिनिगमत्रये लब्धि-स्तथेह वाच्या यथा ते त्रैव गमत्रये सज्ञिपञ्चेन्द्रियतिरश्च उक्ता सा च तत्सूत्रादेवेहावसेया / पच्छिल्लेत्यादि / / औधिकगमेषु हि अड्डलासङ्घयेयभागरूपाऽप्यवगाहना अन्तर्मुहूर्तरूपाऽपि स्थितिरुक्ता साचेह न वाच्या अत एवाह-नवरम्। ओगाहणेत्यादि। देवेभ्यस्तमुत्पादयन्नाह। जइ देवेहिंतो उववजंति किं भवणवासिदेवेहिंतो उववज्जति वाणमंतरजोइसियदेवेहिंतो वेमाणिय देवेहिंतो उववजंति ? गोयमा ! भवणवासिदेवेहिंतो वि उववनंति जाव वेमाणियदेवेहिंतो वि उववजंति। जइ भवणवासिदेवेहिं तो उववज्जति किं असुरकुमारभवणवासिदेवेहिंतो उववज्जति जाव थणियकुमार भवणवासि०? गोयमा ! असुरकुमारभवणवासिदेवेहिंतो उववजंति जाव थणियकुमारवासिदेवेहिंतो उववज्जंति / असुरकुमारेणं भंते ! जे भविए पुढवीकाइएसु उववजित्तए सेणं भंते ! केवइयकालट्ठिई ? गोयमा ! जहण्णेणं अंतोमुहुत्तं उक्कोसेणं वावीसं वाससहस्साइं ठिई। तेणं भंते ! जीवा पुच्छा, गोयमा! जहण्णेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववजंति। तेसिणं भंते! जीवाणं सरीरगा किं