________________ उववाय 966 - अभिधानराजेन्द्रः - भाग 2 उववाय च्छरेहि अब्भहियाइंति) चतुर्षु द्वीन्द्रियभवेषु द्वादशाब्दमानेषु अष्टचत्वारिंशत् संवत्सरा भवन्ति तैरभ्यधिकान्यष्टाशीतिवर्षसहस्राणीति, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता विशेषं त्वाहनवरमित्यादि इह सप्त नानात्वानि शरीरावगाहना यथा पृथिवीकायिकानामङ्गुलासङ्ख्येयभागमात्रमित्यर्थः, प्राक्तनगमत्रये तु द्वादशयोजनमानाप्युक्तेति।११तथा (नो सम्मट्ठिी) जघन्यस्थिति–कतवा सास्वादनसम्यग्दृष्टीनामनुत्पादात्, प्राक्तनगमेषु तु सभ्यग्दृष्टिरप्युक्तोऽजघन्यस्थितिकस्यापि तेषु भावात् / स तथा द्वे अज्ञाने प्राक् ज्ञाने अप्युक्ते / 3 / तथा योगद्वारे जघन्यस्थितिकत्वेनापर्याप्तकत्वान्न वाग्योगः प्राक्कासावप्युक्तः / 4 / तथा स्थितिरिहान्तर्मुहूर्तमेव प्राक्कसंवत्सरद्वादशकमपि / 5 / तथाऽध्यवसानानीहाप्रशस्तान्येव प्राक्कोभयरूपाणि / 6 / सप्तमं नानात्वमनुबन्ध इति संबेधस्तु द्वितीयत्रयस्थाद्ययोर्द्वयोर्गमयोरुत्कर्षतो भवादेशेन सङ्ख्येयभवलक्षणः कालादेशेन च सवयेयकाललक्षणः तृतीये तु विशेषमाह (तइए गमए इत्यादि) अन्त्यगमत्रये (कालादेसेणं उवउंजिऊण भाणियव्यंति) यत्तदेवं प्रथमे गमे कालत उत्कर्षतोऽष्टाशीतिवर्षसहस्राण्यष्टचत्वारिंशता वर्षेरधिकानि द्वितीये त्वष्टचत्वारिंशद्वर्षाण्यनन्तर्मुहूर्तचतुष्टयाधिकानि तृतीये तु संबेधो लिखित एवास्ते // अथ त्रीन्द्रियेभ्यस्तमुत्पादयन्नाह / / जइ तेइंदिएहिंतो पुढवीकाइएसु उववजंति एवं चेव णव गमका भाणियव्वा णवरं आदिल्लेसु वि तिसु वि गमएसु सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेजइभाग, उक्कोसेणं तिपिण गाउयाई तिण्णि इंदियाई ठिई जहणणेणं अंतोमुहुत्तं उक्कोसेणं एगूणपण्णराइंदियाइं / ततियगमए कालादेसेणं जहण्णेणं वावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई उक्कोसेणं अट्ठासीइवाससहस्साई छण्णउइराइंदियमब्भहियाई एवइयं / मज्झिमगा तिण्णि गमगा पच्छिमगा तिण्णिगमगा तहेव / णवरं ठिई जहण्णेणं एगणपणराइंदियाइं उक्कोसेण वि एगणपणराइंदियाई संवेहो उवउंजिऊण भाणियव्वो // (जइ ते इंदीत्यादि-छण्णउयराइंदियसयअडभहियाइं ति) इह तृतीयगमेऽष्टौ भवास्तत्र चतुर्पु त्रीन्द्रियभवेषूत्कर्षत एकोनपञ्चाशद्वात्रिंदिवप्रमाणेषु यथोक्तं कालमानं भवतीति। (मज्झिमा तिणि गमा तहेवत्ति) / यथा मध्यमा द्वीन्द्रियगमाः / (संवेहो उवउंजिऊण भाणियव्वोत्ति) स च पश्चिमगमत्रये भवादेशे नोत्कर्षतः प्रत्येकमष्टौ भवग्रहणानि कालादेशेन तु पश्विमगमत्रयस्य प्रथमगमे तृतीयगमे चोत्कर्षतोऽष्टाशीतिवर्षसहस्राणि षण्णवत्यधिकरात्रिंदिवशताधिकाति द्वितीये तु षण्णवत्युरं दिनशतमन्तरर्मुहूर्तचतुष्टयाभ्यधिकमिति। अथ चतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह। जइ चउरिदिएहिंतो उववजंति एस चेव चउरिंदियाणविणव गमगा भाणियव्वा णवरं एएसु चेव ठाणेसु णाणत्ता भाणियध्वा सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं उकोसेणं चत्तारि गाउयाइं ठिई जहण्णेणं अंतोमुहुत्तं उक्कोसेणं छम्मासा एवं अणुबंधो वि चत्तारि इंदिया सेसं तं चेव जाव णवगमए कालादेसेणं , जहण्णेणं वावीसं वाससहस्साइं छहिं मासेहिं अब्भहियाई उक्कोसेणं अट्ठासीतिं वाससहस्साइं चउवीसाए मासेहिं अब्भंहियाए एवइयं जाव करेजा / / 6 / / (नवरं एएसु चेवट्ठाणेसुत्ति) वक्ष्यमाणेष्ववगाहनादिषु नानात्वानि द्वीन्द्रियत्रीन्द्रियप्रकरणयापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति तान्येव दर्शयतिसरीरेत्यादि / (सेसं तहेवत्ति) शेषमुपपातादि द्वारजातंतथैव यथा त्रीन्द्रियस्य यस्तुसंबेधे विशेषोनदर्शितः स स्वयमूहा इति। अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह। जइ पंचिंदियतिरिक्खजोणिएहिंतो उववखंति किं सण्णिपं-- चिंदियतिरिक्खजोणिएहिंतो उववनंति असण्णिपंचिंदियतिरिक्खजोणिए ? गोयमा ! सण्णिपंचिंदियअसण्णिपंचिंदियतिरिक्खजोणिए उववजंति / जइ असण्णिपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं जलचरेहिंतो उववजंति जाव किं पजत्तएहिंतो उववजंति अपज्जत्तएहिंतो उववजंति? गोयमा ! पजत्तएहिंतो उववज्जति अपज्जत्तएहिंतो वि उववनंति / असण्णिपंचिंदियरिरिक्खजोणिएणं भंते !जे भविए पुढवीकाइएसु उववजित्तए सेणं भंते ! केवइ०? गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं बावीसं वाससहस्सं तेणं भंते ! जीवा एवं जहेव बेइंदियस्स ओहिगमए लद्धी तहेव णवरं सरीरोगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोअणसहस्सं / पंचिंदियट्टिई अणुबंधो य जहण्णेणं अंतोमुहुत्तं उक्कोसेणं पुवकोडी सेसं तं चेव / भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाइंकालादेसेणं उवउंजिऊण भाणियव्वं णवरं मज्झिमएसु तिसु गमएसु जहेव बेइंदियस्स। मज्झिमएसु तिसुगमएसुपच्छिल्लएसुतिसुगमएसु जहा एतस्सेव पढमगमए णवरं ठिई अणुबंधो जहण्णेणं पुष्वकोडी उक्कोसेण वि पुव्वकोडी सेसं तहेव जाव णव गमए जहण्णेणं पुव्वकोडी बावीसाए वाससहस्से हिं अन्भहिया उक्कोसेणं चत्तारि पुत्वकोडीओ अट्ठासीती एवं वाससहस्से हिं अब्भहियाओ एवइयं कालं सेवेज्जा || (जईत्यादि-उक्कोसेणं अट्ठभवग्गहणाइंति) अनेने दमवगम्यते यथोत्कर्षतः पञ्चेन्द्रियतिरश्चो निरन्तरमष्टैव भवा भवन्ति एवं समानभवान्तरिता अपि भवान्तरैः सहाष्टव भवन्तीति (कालादेसेणं उवउंजिऊण भाणियव्यंति) तत्र प्रथमे गमे कालतः सम्बेधः सूत्रे दर्शित एव द्वितीये तूत्कृष्टतश्चतस्रः पूर्वकोट्यश्चतुर्मिरन्तर्मुहूर्तेरधिकाः तृतीये तु ता एवाऽष्टाशीत्यावर्षसहसैरधिकाः उत्तरगमेषु त्वतिदेशद्वारेण सूत्रोक्त एवासाववसेय इति। अथ संज्ञिपञ्चेन्द्रियेभ्यस्तमुत्पादयन्नाह। जदि सण्णिपंचिंदियतिरिक्खजोणिए उववजंति किं संखेजवासाउ य असंखेज्जवासाउय ? गोयमा ! संखेज्जवासाउ य सण्णिपंचिंदिय णो असंखेजवासाउय जाव उववजंति ! जइ असंखेजवासाउय जाव उववनंति किं जलचरे हिंतो सेसं जहा असण्णीणं जाव तेणं भंते ! जीवा एगसमएणं के वइया उववजंति एवं जहा रयणप्पभाए उववजमाणस्स