________________ उववाय 668- अमिधानराजेन्द्रः - भाग 2 उववाय जइ वाउकाइएहिंतो उववजंति वाउक्काइयाण वि एवं चेव णव गमका जहेव तेऊकाइयाणं णवरं पडागासठिया संवेहो वाससहस्सेहिं कायव्वो / ततियगमए कालादेसेणं जहण्णेणं वावीसं वाससहस्साई अंतोमुत्तमब्भहियाई उक्कोसेणं एगं वाससयसहस्सं एवं संवेहो उवउंजिऊण भाणियव्वो॥ तेजस्कायिकाधिकारे अहोरात्रैः सम्बेधः कृत इह तुवर्षसहस्रः स कार्यों वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति (तइय-गमएइत्यादि) / (उक्कोसेणं एगवाससयसहस्संति) अत्राष्टौ भवग्रहणानि तेषु च चतुर्यु अष्टाशीतिवर्षसहस्राणि पुनरन्येषु चतुषु वायुसत्केषु वर्षसहसत्रयस्य चतुर्गुणितत्वे द्वादश उभयमीलने च वर्षलक्षमिति (एवं संवेहो उवउंजिऊण भाणियव्वोत्ति) स च यत्रोत्कृष्टस्थितिसम्भवस्तत्रोत्कर्षतोऽष्टी भवग्रहणानीतरत्रत्वसंख्येयान्येतदनुसारेण च कालोऽपि वाच्य इति। अथवनस्पतिभ्यस्तमुत्पादयन्नाद्द। जइवण्णस्सइकाईएहिंतो उववजंति वणस्सइकाइयाणं आउक्काइयगमगसरिसा णव गमगा भाणियव्वा णवरंणाणा संठिया सरीरोगाहणा पढमपच्छिल्लएसु तिसु गमएसु जहण्णेणं अंगुलस्स असंखेज्जइमागं उक्कोसेणं सातिरेगं जोअणसहस्सं मज्झिमएसु तहेव जहा पुढवीकाइयाणं संवेहो ठिती जाणियवा। तईयगमए कालाएसेणं जहण्णे णं वावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई उक्कोसेणं अट्ठावीसुत्तरवाससयसहस्सं एवइयं एवं संवेहो उवउंजिऊण भाणियव्वो।। जइ वेइंदिएहिंतो उववजंति किं पञ्जत्तवेइंदिएहिंतो उववजंति अपञ्जत्तवेइंदिएहिंतो उववजंति? गोयमा! पजत्तवेइंदिरहितो उववजंति अपज्जत्तवेइंदिएहितो विउववजंति। यस्त्वत्र विशेषस्तमाह (नाणसंठियेत्यादि।) अप्कायिका नाम स्तिबुकाकारावगाहना एषां तु नानासंस्थिता तथा (पढमएसु इत्यादि) प्रथमकेषु औधिकेषु गमेषु पाश्चात्येषु चोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधापि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्तास्तथैव वाच्या अकुलासंख्यातभागमात्रैवेत्यर्थः / (संवेहोठिईयजाणियव्यत्तित।) तत्र स्थितिरुत्कर्षतो दशवर्षसह-त्राणि जघन्या तु प्रतीतैव एतदनुसारेण सम्बन्धोऽपि ज्ञेयः तमेवैकत्र गमे दर्शयति (तइयेत्यादि उक्कोसेणं अट्ठावीसुत्तरं वाससयसहस्संति) इह गमे उत्कर्षतोऽष्टौ भवग्रहणानि तेषु च चत्वारि पृथिव्याश्चत्वरि च वनस्पतेस्तत्र च चतुर्षु पृथिवीभवेषूत्कृष्टेषु वर्षसहस्राणामष्टाशीतिस्तथा वनस्पतेर्दशवर्षसहस्रायुष्कत्वाच्चतुषु भवेषु वर्षसहस्राणां चत्वारिंशदुभयमीलने च यथोक्तं मानमिति / अथ द्विन्द्रियेभ्यस्तमुत्पादयन्नाह। बेइदिएणं भंते ! जे भविए पुढवीकाइएसु उववजित्तए सेणं भंते ! केवतिकालद्विति? गोयमा ! जहण्णेणं अंतोमुहत्तं उक्कोसेणं वावीसं वाससहस्सद्विती। तेणं भंते ! जीवा एगसमएणं गोयमा! जहण्णेणं एको वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा असंखेज्जा वा उववजंति। छेवट्ठसंघयणी। ओगाहणा जहण्णेणं अंगुलस्स असंखेज्जइभार्ग उक्कोसेणं वारसजोअणाई हुंडसंठिया तिणि लेस्साओ सम्मदिट्टि वि मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी। दोणाणा दो अण्णाणा णियमं / णो मणजोगी वयजोगी वि कायजोगी वि / उवओगो दुविहो वि। चत्तारि सण्णाओ |चत्तारि कसायाओ। दो इंदिया पण्णत्ता ? तंजहा जिभिदिए य फासिदिए य तिणि समुग्धाया सेसं जहा पुढवीकाइयाणं णवरं ठिई जहण्णेणं अंतोमुहुत्तं उकोसेणं वारससंवच्छराई। एवं अणुबंधो वि सेसं तं चेव / भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं संखेजाइं भवग्गहणाई। कालादेसेणं जहणणेणं दो अंतोमुहुत्ताइं उक्कोसेणं संखेज्जं कालं एवइयं कालं // 1 // सो चेव जहण्णकालट्ठिईएसु उववण्णो एस चेव वत्तव्वया|शा सो चेव उक्कोसकालट्ठीईएसु उववण्णो एस चेव विइयस्सलद्धीणवरं भवादेसेणं जहण्णेणं दो भवग्गहणाई, उकोसेणं अट्ठ भवग्गहणाई। कालादेसेणं बावीसं वाससहस्साई अंतोमुहुत्तमभहियाई उक्कोसेणं अट्ठा-सीतिवाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाइं एवइयं सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ तस्स वि एस चेव वत्तव्वया तिसु वि गमएसु णवरं इमाई णाणत्ताई सरीरोवगाहणा जहा पुढवीकाइयाणं / णो सम्मट्ठिी मिच्छादिट्ठीणो सम्मामिच्छादिट्ठी। दो अण्णाणी णियमं / णो मणजोगी वइजोगी कायजोगी। ठिई जहण्णेणं अंतोमुहुत्तए उक्कोसेण वि अंतोमुहुत्तं / अज्झवसाणा अप्पसत्था / अणुबंधो जहा ठिई। संवेहो तहेव आदिल्लेसु दो गमएसु तइयगमए भवादेसो तहेव अट्ठभवा कालादेसेणं जहण्णेणं वावीसं वाससहस्साइं अंतोमुत्तममहियाई उकोसेणं अट्ठासीतिं वाससहस्साइंचउहिं अंतोमुहुत्ते हिं अब्भहियाई।६। सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ एतस्स वि ओहिया गमगसरिसा तिण्णि गमगा भाणियव्वा णवरं तिसु वि गमएसु ठिई जहण्णेणं वारससंवच्छराई, उक्कोसेण वि वारस संवच्छराई। एवं अणुबंधो वि भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई, कालादे सेणं उवउंजिऊण भाणियव्वं जाव णवमे गमए जहण्णेणं वावीसं वाससहस्साई वारसहिं संवच्छरेहिं अब्भहियाई, उक्कोसेणं अट्ठासीतिवाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाई एवइयं || (बारसजोयणाइंति) यदुक्तंतच्छङ्ख माश्रित्य यदाह ' 'संखो पुण वारसजोयणाइंति'' सम्मद्दिट्ठीविति / एतच्चोच्यतेसास्वादनसम्यक्त्वापेक्षयति इयं च वक्तव्यतौघिकद्वीन्द्रियस्यौघिकपृथिवीकायिकेषु एवमेतस्य जघन्यस्थितिष्वपि तस्यैवोत्कृष्टस्थितिषूत्पत्तौ संवेधे विशेषोऽत एवाहनवरमित्यादि (अट्ठभवग्गहणाइंति) एक पक्षस्योत्कृष्ट स्थितिकत्वात् (अड यालीसाए संब