________________ उववाय 167 - अभिधानराजेन्द्रः - भाग 2 उववाय हियाइं एवइयं कालं।। सोचेव उक्कोसकालद्वितीएस उववण्णो जहण्णेणं वावीसं वाससहस्सद्वितीएसु उक्कोसेणवि बावीसं बाससहस्सद्वितीएसु एस चेव सत्तमगमगवत्तव्वया जाणियव्वा जाव भवादेसोत्ति / कालादेसेणं जहण्णेणं चोयालीसं बाससहस्साई उक्कोसेण छावत्तरि वाससत्तसहस्स एवइयं ।।जइ आउकाइए एगिंदियतिरिक्खजोणिएहिंतो उववजंति किं सुहुमआउ बादरआउ एवं चउक्कओ भेदो भाणियव्वो जहा पुढवीकाइया आउकाइया णं भंते ! जे भविए पुढवीकाइएसु उववज्जित्तए सेणं भंते ! केवइयकालद्वितीएसु उववजेज्जा ? गोयमा जहणणेणं अंतोमुत्तद्वितीएसु उक्कोसेणं वावीसं वाससहस्सद्वितीएसु उववज्जेज्जा एवं पुढविकाइयगमगसरिसा णव गमगा भाणियव्वा णवरं थिवुगविंदुसंठिते ठितीजहण्णेणं अंतो मुहुत्तं उक्कोसेणं सत्तवाससहस्साइं एवं अणुबंधो वि / एवं तिसु वि गमएसु ठिती संवेहो तइयछहसत्तमट्टणवमेसु गमएसु / भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं अट्ट भवग्गहणाई सेसेसु चउसुगमएसु जहण्णेणं दो भवग्गहणाई / उन्कोसेणं असंखेज्जाइं भवग्गहणाई। ततियगमए कालादेसेणं जहण्णेणं वावीसं वाससहस्साइं अंतोमुत्तमब्भहियाई / उक्कोसेणं सोलसुत्तरवाससयसहस्सं एवइयं कालं गतिरागति करेजा / / छट्टे गमए कालादेसेणं जहण्णेणं वावीसं वाससहस्साइं अंतोमुहुत्तममहियाई उक्कोसेणं अट्ठासीतिवाससहस्साई चउहिं अंतोमुहुत्तमन्महियाइं / 6 / सत्तमगमए कालादेसेणं जहण्णेणं सत्तवाससहस्साइं अंतोमुहुत्तमन्भहियाइं उकोसेणं सोलसुत्तरवाससयसहस्सं एवइयं अट्ठमगमए कालादेसेणं जहण्णेणं सत्तवाससहस्साई अंतोमुहुत्तमब्भहियाई उक्कोसेणं अट्ठावीसवाससहस्साइं चउहिं अंतोमुहुत्तेहिं अब्भहियाई एवइयं / / णवगमए भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई। कालादेसेणं जहण्णेणं एगूणतीसं वाससहस्साई उक्कोसेणं सोलसुत्तरवाससहस्सं एवइयं कालं एवं णवसु वि गमएसु आयुकायद्वितीजाणियव्वा / / तृतीयगमे नवरं / (जहण्णेणं एक्कोवेत्यादि) प्राक्तनगमयोरुत्पित्सुबहुत्वेनासंख्येया एवोत्पद्यन्ते इत्युक्तमिह तूत्कृष्टस्थितय एकादयोऽसंख्येयान्ता उत्पद्यन्ते उत्कृष्टस्थितिषूत्पित्सूनामल्यत्वेनैकादीनामप्युत्पादसम्भवात् (उक्कोसेणं अट्ठभवग्गहणाइंति) इहेदमवगन्तव्यं यत्र सम्बेधे पक्षद्वयस्य मध्ये एकत्रापि पक्षे उत्कृष्टा स्थितिर्भवति तत्रोत्कृष्टतोऽष्टौ भवग्रहणानि तदन्यत्रत्वसंख्यातानि ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ भवग्रहणान्युक्तान्येवमुत्तस्त्रापि भावनीयमिति / (छावत्तरं बाससयसहस्संति) द्वाविंशतेर्वर्षसहस्राणामष्टाभिर्भवग्रहणैर्गुणने षट्सप्ततिवर्षसहस्राधिकं वर्षलक्षं भवतीति (१७६०००)चतुर्थे गमे (लेसाओ तिण्णित्ति) जघन्यस्थितिकेषु देवो नोत्पद्यत इति / तेजोलेश्या तेषु नास्तीति / षष्ठेगमे (उक्कोसेणं अट्ठासीई वाससहस्साई इत्यादि) तत्र जघन्य स्थितिकस्योत्कृष्ट स्थितिक स्य च चतुःकृत्य उत्पन्नत्याद्वाविंशतिवर्षसहस्राणि चतुर्गुणितानि अष्टाशीतिर्भवन्ति चत्वारि चान्तर्मुहुर्तानीति। नवमे गमे (जहण्णेणं चोयालीसंति) द्वाविंशतेवर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुरश्चत्वारिंशत्सह-स्राणि भवन्तीति। एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादि-तोऽथाऽसावेवाप्कायिकेभ्य उत्पाद्यते (जइआउकाइएमेत्यादि चउक्कओ भेदोत्ति) सूक्ष्मबादरयोः पर्याप्तकापर्याप्तकभेदात् / (संबेहो तइयछट्टेत्यादि) तत्र भवादेशेन जघन्यत संबेधः सर्व गमेषु भवग्रहणद्वयरूपप्रतीत उत्कृष्ट च तस्मिन्विशेषोऽस्तीति दर्श्यते तत्र च तृतीयादिषु सूत्रोक्तेषु पञ्चसु गमेपूत्कर्षत सम्बेधोऽष्टौ भवग्रहणानि पूर्वप्रदर्शिताया अष्टभवग्रहणनिबन्धनभूताया स्तृतीयषष्ठ सप्तमा-ष्ट मेष्वे कपेक्षे नवमे तु गमे उभयत्राप्युत्कृष्टस्थितेः सद्भावात् (सेसेसु चउसु गमएसुत्ति) शेषेषु चतुर्यु गमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषत्कर्षतोऽसंख्येयानि भवग्रहणान्येकत्रापि पक्षे उत्कृष्टस्थितेरभावात् (तइयगमए कालादेसेणं जहणणेण वावीसं वाससहस्साइंति) पृथिवीकायिकानामुत्पत्तिस्थानभूतानामुत्कृएस्थितिकत्वात् (अंतोमुहुत्तमब्भहियाइंति) अप्कायिकस्य तत्रोत्पित्सोरौघिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनासन्मुहूतस्थितिकत्वात् (उक्को सेणं सीलमुत्तरं वाससयसहस्संति ) इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषां च चतुर्णां भावानां भावात् तत्रोत्पित्सु श्वाप्कायिक स्यौघिकत्वेऽप्युत्कृष्ट कालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चात्वारस्तद्भवा एवं च द्वाविंशतेवर्षसहस्राणां च प्रत्येकं चतुर्गुणितत्वे (85000/28000) मीलने च (116000) षोडशसहस्राधिकं लक्षम् / छटे गमए इत्यादि षष्ठे गमे हि जघन्यस्थितिषूत्पद्यते इत्यन्तर्मुहूर्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येनं चतुर्भवग्रहणगुणितत्वे यथोक्तमुत्कृष्टकालमानं स्यात (88000) अन्तः एवं सप्तमादिगमसम्बेधा अप्यूह्याः नवरं नवमे गमे जघन्येन एकोनविंशद्वर्ष सहस्राण्यप्कायिक पृथिवीकायिकोत्कृष्टस्थितिमीलनादिति। भ०२४ श०१२ उ०। जीवा०। अथ तेजस्कायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह। जइ तेउक्काइएहिंतो उववजंति तेउवाइयाण वि एस चेव वत्तवया णवरं णवसु वि गमएसु तिण्णि लेस्साओ / तेउक्काइयाणं सुईकलावसंठिया ठिई जाणियव्वा / ततियगमए कालादेसेणं जहण्णेणं वावीसं वाससहस्साई अंतोमुहुत्तमन्महियाइं उक्कोसेणं अट्ठासीतिवाससहस्साइंवारसहिं राइंदिएहिं अब्भहियाइं एवइयं एवं संबेहो उवउंजिऊण भाणियय्वो // (तिण्णि लेस्साओत्ति) अप्कायिकेषु देवोत्पत्तेस्तेजोलेश्यासद्भावाचतस्रस्ता उक्ता इह तु तदभावातिन एवेति। (ठिईजाणियव्वत्ति) तत्र तेजस्सु जघन्या स्थितिरन्तर्मुहूर्त्तमितरा तु त्रीण्ययोरात्राणीति / (तइयगमए इत्यादि) तृतीयगमे औधिकास्तेजस्कायिक उत्कृष्टस्थितिषु पृथिवीकायिकोत्कृष्टभवग्रहेणषु द्वाविंशतेवर्षसहस्राणां चतुर्गुणितत्वेऽष्टाशीतिस्तानि भवन्ति, तथा चतुर्वैव तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति। (एवं संबेहो उवउंजिऊण भाणियव्वोत्ति) स चैव षष्ठादि नवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषु च कालमानं यथायोगमभूयूह्यं शेषगभेषु तूत्कृष्टतोऽसंख्येयाभवात्कालोप्यसङ्ख्येवएवेति। अथ वायुकायि केभ्यः पृथिवीकायिकमुत्पादयन्नाह //