________________ उववाय 666 - अभिधानराजेन्द्रः - भाग 2 उववाय (नागकुमारद्विइसंवेहं च जाणेजत्ति) तत्र जघन्या नागकुमारस्थि- | तिर्दशवर्षसहस्राणि संवेधस्तु कालतो जघन्यसातिरेकपूर्वकोटी दशवर्षसहस्राधिका उत्कृष्टः पुनः पल्योमत्रयं तैरेवाधिकमिति।तृतीयगमे "उक्कोसकालट्ठिईएसुत्ति" देशोनद्विपल्योपमायुष्के-वित्यर्थः तथा "ठिई जहाणेणं दो देसूणाई पलिओपमाइंति'' यदुक्तं तदवसप्पिण्यां सुषमाभिधानद्वितीयारकस्य कियत्यपि भागे अतीते असङ्ख्यातवर्षायुषस्तिरश्चोधिकृत्योक्तं तेषामेवैतत्प्रमाणायुष्कत्वात्, एषामेव च स्वायुः समानदेवायुबन्धकत्वेनोत्कृष्ट स्थितिषु नागकु मारेषूत्पादात् (तिण्णिपलिओवमाइंति) एतच देवकुर्वा-द्यसङ्ख्यातजीवितिरश्चोऽधिकृत्योक्तं, ते च त्रिपल्योपमायुषोऽपि देशोनद्विपल्योपममानमायुर्बध्नन्ति / यतस्ते स्वायुषः समंहीनतरं वा तद्ध्नन्ति, नतु महत्तरमिति। अथ सङ्ख्यातजीवितं सज्ञिपञ्चेन्द्रियतिर्यञ्चमाश्रित्याह'' जइ संखेजवासाउथेत्यादि'' एतच्च पूर्वोक्तानुसारेणावगन्तव्यमिति / चतुर्विशतितमेशते तृतीयः एवमन्येऽष्टाविंशत्येवमेकादशः। चतुर्विंशतितमे शते एकादशः।। पृथ्वीकायादीनाम् / / पुढवीकाइयाणं भंते ! कओहिंतो उववजंति किं नेरइएहितो जाव देवेहिंतो उववज्जति ? गोयमा ! नो नेरइएहिंतो तिरिक्खजोणिएहिंतो जाव देवेहिंतो वि उववजंति जदि तिरिक्खजोणिएहिंतो उववजंति किं एगिदियतिरिक्खजोणिएहिंतो जाव पंचिंदियतिरिक्खजोणिएहिंतो उववजंति ? गोयमा ! | एगिदियतिरिक्खजोणिएहिंतो जाव पंचिंदियतिरिक्खजोणिएहिंतो उववजंति जदि एगिदियतिरिक्खजोणिएहिंतो किं पुढवीकाइएहिंतो उववजंति जाव वणस्सइकाइएहिंतो उववजंति ? गोयमा ! पुढवीकाइएहितो वि उववजंति जाव वणस्सइकाइएहिंतो वि उववज्जति किं सुहुमपुढवीकाइएहिंतो वि बादरपुढवीकाइएहिंतो उववज्जति जदि सुहुमपुढवीकाइएहिंतो उववजंति किं पञ्जत्तपुढवीकाइएहिंतो उववजंति / जदि सुहुमपुढवीकाइएहिंतो किं पज्जत्तयसुहुमपुढवीकाइएहिंतो उववजंति अपज्जत्तयसुहुमपुढवीकाइएहिंतो उववजंति ? गोयमा ! दोहिंतो वि उववजंति / जदि बादरपुढवीकाइएहितो उववजंति किं पज्जत्तएहिंतो किं अपञ्जत्तएहिंतो ? गोयमा ! दोहितो वि उववनंति एवं जाव वणस्सइकाइया चउकएणं भेदेणं उववाएयवा / / प्रज्ञा०६ पद०॥ पुढवीकाइएणं भंते ! जे भविए पुढवीकाएस उववजित्तए से णं भंते ! केवइयकालट्ठिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं अंतोमुहुत्तट्टिईएसु उक्कोसेणं बावीसवाससहस्सट्टिईएसु उववज्जेज्जा तेणं भंते ! जीवा एगसमएणं पुच्छा गोयमा! अणुसमयं अविरहिया असंखेजा उववजंति / छेवट्ठसंघयणी। सरीरोगाहणाजहण्णेणं अंगुलस्स असंखेज्जइभागं उक्कोसेण वि | अंगुलस्स असंखेजइभागं मसूरचंदसंठिय चत्तारि लेस्सा णो सम्मचिट्ठी मिच्छादिट्ठी णो सम्मामिच्छादिट्ठी णो णाणी अण्णाणी। दो अण्णाणी णियमं / णो मणजोगी वइजोगी कायजोगी। उवओगो दुविहो वि / चत्तारि सण्णाओ / चत्तारि कसायाओ एगे फासिंदिए पण्णत्ता / तिपिण समुग्धाया। वेदणा दुविहा। णो इत्थीवेदगा णो पुरिसवेदगा णपुंसगवेदगा। ठिई जहणणेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई / अज्झवसाणा पसत्था वि अप्पसत्थावि। अणुबंधो जहा ठिई। से णं भंते ! पुढवीकाइए पुणरवि पुढविकाइएत्ति केवइयं कालं सेवेजा केवइयं कालं गतिरागतिं करेजा ? गोयमा ! भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं असंखेजाइंभवग्गहणाई। कालादेसेणं जहण्णेणं दो अंतोमुहुत्ताइं उक्कोसेणं असंखेचं कालं एवइयं जाव करेज्जा / / सो चेव जहण्णकालट्ठिईएस उववण्णो जहण्णे णं अंतोमु हुत्तट्टिईएसु उक्कोसे ण वि अंतोमुहुत्तट्टिईएसु एवं चेव दत्तव्वया णिरवसेसं / 2 / सो चेव उकोसकालहिईएसु उववण्णो जहण्णेणं वावीसवाससहस्सट्ठिईएसु उक्कोसेण बिवावीसं वाससहस्सट्ठिईएसुसेसंतं चेव जाव अणुबंधोत्तिणवरं जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेण संखेजा वा असंखेज्जा वा। भवादेसेणं जहण्णेणं दो भवग्गहणाई, उकोसेणं अट्ठ भवग्गहणाइं / कालादेसेणं जहण्णेणं वावीसं वाससहस्साई अंतोमुहुत्तममहियाई उक्कोसेणं छावत्तरिं वाससतसहस्सं एवइयं जाव करेजा / 3 / सो चेव अप्पणा जहण्णकालद्वितीओजाओसोचेव पदमिल्लगमओ भाणियव्वो णवरं लेस्साओ तिण्णिठिती जहण्णेण अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं अप्पसत्था अज्झवसाणा अणुबंधो जहाठिती सेसं तं चेव / / सो चेव जहण्णकालट्ठितीएसु उववण्णो सव्वेव चउत्थगमक वत्तव्वया भाणियव्वा ।।सो चेव उक्कोसकालद्वितीएसु उववण्णो एस चेव वत्तव्वया णवरं जहण्णेणं एको वा दो वा तिणि वा उक्कोसेणं संखेजा वा असंखेज्जा वा जाव भवादेसेणं जहण्णेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई / कालादेसेणं जहण्णेणं वावीसं वाससहस्साई अंतोमुहुत्तमन्भ-- हियाई, उक्कोसेणं अट्ठासीति वाससहस्साई चउहिं अंतोमुहुत्तेहिं अब्भहियाई एवइयं कालं / 6 / सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ एवं तईयगमगसरिसो णिरवसेसो माणियव्वो णवरं अप्पणा से जहण्णेणं वावीसं वाससहस्साई। उक्कोसेणं वि वावीसं वाससहस्साइं।७। सो चेव जहण्णकालट्ठिईएसु उववण्णो जहण्णेणं अंतोमुहुत्तं उक्कोसेणावि अंतोमुहुत्तं एवं जहा सत्तमगमगो जाव भवादेसो / कालादेणं जहण्णेणं वावीसं वाससहस्साई अंतोमुहुत्त मन्भहियाई उक्कोसेणं अट्ठा-सीई वाससहस्साई चउहिं अंतोमुहुत्तेहिं अब्भ