________________ उववाय 965 - अभिधानराजेन्द्रः - भाग 2 उववाय भाणियव्वा णवरं संबेहो सातिरेगेण सागरोवमेण कायव्वो सेसं / तं चेव // एतच समस्तमपि पूर्वोक्तानुसारेणावगन्तव्यम्। भ० २उ०। रायगिहे जाव एवं बयासी णागकुमाराणं भंते ! कओहिंतो उववजंति किं णेरइएहिंतो उववजंति तिरिक्खमणुस्सदेबेहिंतो उववजंति ? गोयमा ! णो णेरइएहिंतो उववजंति तिरिक्खमणुस्से हिंतो उववजंति णो देवे हिंतो उववज्जंति / जइ तिरिक्खजोणिक एवं जहा असुरकुमाराणं वत्तव्वया तहा एएसिं पि जाव असणित्ति / जइ सण्णिपंचिंदियतिरिक्खजोणिएहितो उववज्जति किं संखेजवासाउय असंखेज्जवासाउय गोयमा ! संखेज वासाउय असंखेज वासाउय जाव उववनंति / असंखेजवासाउय सण्णि पंचिंदियतिरिक्खजोणिएणं भंते ! जे भविए णागकुमारेसु उववजह सेणं मंते ! केवतिकालद्विती? गोयमा! जहण्णेणं दसवाससहस्सद्वितीएस उक्कोसेणं देसूणदुपलिओवमहिती एसु उववज्जेजा। तेणें भंते ! जीवा अवसेसो सो चेव असुरकुमारेसु उववजमाणस्स गमको भाणियव्वो जाव भवादेसोत्ति। कालादेसेणं जहण्णेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अमहिया उक्कोसेणं देसूणाईपंचपलिओवमाई एवइयं जाव करेजा / 1 / सो चेव जहण्णकालद्वितीएसु उववपणो एस चेव वत्तव्वया णवरं णागकुमारहिति संवेहं जाणेजा सो चेव उक्कोसकालहितीएस उववण्णो तस्स वि एस चेव वत्तव्वया णवरं ठिती जहण्णेणं देसूणाई दो पलिओवमाई उक्कोसेणं तिण्णि पलिओवमाई सेसं तं चेव जाव भवादेसोत्ति। कालादेसेणं जहण्णेणं देसूणाईचत्तारि पलिओवमाइं उक्कोसेणं देसणाइं पंच पलिओवमाइं एवइयं कालं सेवेजा।३। सो चेव अप्पणा जहण्णकालद्वितीओ जाओ तस्स तिसु गमएसु जहेव असुरकुमारेसु उववजमाणस्स जहण्णकालद्वितीयस्स तहेव णिरवसेसं।६। सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ तस्स वि तहेव तिण्णि गमगा जहा असुरकुमारेसु उववज्जमाण-स्स णवरं णागकुमारद्वितिं संवेहं च जाणेज्जा सेसं तं चेव जहा असुरकुमारेसु उववज्जमाणस्स / / जदि संखेज्जवासाउयसण्णिपंचिंदिय जाव किं पज्जत्त० अपञ्जत्त०? गोयमा ! पज्जत्तसंखेज्जवासाउय णो अपजत्तसंखेजवासा।पञ्जत्तसंखेनवा-साउय जाव जे भविए णागकु मारेसु उववज्जित्तए सेणं भंते ! केवइयकालटिई ? गोयमा ! जहण्णेणं दसवाससहस्साई ठिई उकोसेणं देसूणाई दो पलिओवमाई एवं जहेव असुरकुमारेसु उववजमाणस्स वत्तव्वया तहेव इह वि णवसु गमएसु णवरं णागकुमारट्ठिति संवेहं च जाणेज्जा सेसं तं चेवा जइ मणुस्सेहिंतो उववर्जति किं सण्णिमणुस्सेहिंतो असण्णिमणुस्से- | हिंतो ? गोयमा ! सण्णिमणुस्सेहिंतो णो असण्णिमणुस्सेहिंतो जहा असुरकुमारेसु उववज्जमाणस्स जाव असंखेजवासाउय / सण्णिमणुस्सेणं णागकुमारेसु उववज्जित्तए सेणं भंते ! केवइयकालट्ठिईएसु उववजइ? गोयमा! जहण्णेणं दसवाससहस्सद्विईएसु उक्कोसेणं देसूणं दुपलिओवमं एवं जहेव असंखेजवासाउयाणं तिरिक्खजोणियाणं णागकुमारेसु आदिल्ला तिण्णि गमगा तहेव इमस्स विणवरं पढमविईएसु गमएसु सरीरोगाहणा जहण्णेणं साइरेगाइं पंचधणुहसयाई, उक्कोसेणं तिण्णि गाउयाई, तईयगमओगाहणा जहण्णेणं देसूणाई दो गाउयाई उक्कोसेणं तिण्णि गाउयाई सेसं तं चेव / सो चेव अप्पणा जहण्णकालहिईओ जाओ तस्स तिसुवि गमएसु जहा तस्स चेव असुरकुमारेसु उववजमाणस्स तहेव णिरवसेसं।६। सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ तस्स वि तिसु गमएसु जहा तस्स चेव उक्कोसट्टिईयस्स असुरकुमारेसु उववज्जमाणस्स णवरं णागकुमारहितिं संवेहं च जाणेज्जा सेसंत चेव / / / जइ संखेज्जवासाउयसण्णिमणू० किं पञ्जत्तसंखेन० अपज्जत्तसंखेज०? गोयमा ! पञ्जत्तसंखेज्ज० णो अपज्जत्तसंखेज वासाउयं / पज्जत्तसंखेज्जवासाउयसण्णिमणुस्साणं भंते ! जे भविए णागकुमारेसु उववजित्तए से णं भंते ! केवइ० गोयमा ! जहण्णेणं दसवाससहस्सट्टिईएसु उक्कोसेणं देसूणं दोपलिओवमस्स ठिईएसु उववजंति एवं जहेव असुरकुमारेसु उववजमाणस्स सवेवलद्धी णिरवसेसा णवसु गमएसु णवरं णागकुमारहितिं संवेह च जाणेज्जा सेवं भंते ! भंते ! ति। (भ० 24 श०३ उ०) अवसेसो सुवण्णकुमारा जाव थणियकुमारा एते वि अट्ठउद्देसगा जहेव णागकुमारा तहेव गिरवसेसा भाणियव्या सेवं भंते ! भंतेत्ति। चउवीसइमसयस्स एक्कारससमो उद्देसो सम्मत्तो (24 / 11) पुढवीकाइयाणं भंते ! कओहिंतो उववजंति। किं णेरइएहिंतो तिरिमणुदेवेहिंतो उववजंति? गोयमा ! णो णेरइएहिंतो उववजंति तिरिमणुदेवेहिंतो उववजंति / जइ तिरिक्खजोणिएहिंतो उववजंति / किं एगिंदियतिरिक्खजोणिए एवं जहा वकंतीए उववाओ जाव जइ बादरपुढवीकाइयएगिंदिय तिरिक्खजोणिएहिंतो उववजंति किं पञ्जत्तबादर पुढवी० उववजंतिअपज्जत्तवादरपुढवी० जाव उववज्जति ? गोयमा ! पज्जत्तबादरपुढवी अपज्जत्तबादरपुढवी जाव उववज्जति॥ ''उको सेणं देसूणदुपलिओवमट्टिईएसुत्ति'' यदुक्तं तदौदीच्यनाच्च कुमारनिकायापेक्षया, यतस्तत्र द्वे देशोने पल्योपमे उत्कर्षत आयु: स्यादाह च ''दाहिण दिवड्डपलिअं, दो देसूणुत्तरिल्लाण ति" उत्कृष्टसंवेधपदे (देसूणाई पंचपलिओवमाइंति) पल्योपमत्रयमसङ्ख्यातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुमारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति। द्वितीयगमे।