________________ उववाय 164 - अभिधानराजेन्द्रः - भाग 2 उववाय र्षतः स्वायुष्कतुल्यमेव देवायुर्बध्नाति नातिरिक्तमत एवोक्तं चूर्णिकारेण "उक्कोसेणं सतुल्लपुव्वकोडिया उयत्तं निव्वत्तेइ न य सम्मुच्छिमो पुत्वकोडियाउयत्ताओ परो अस्थित्ति'' असंख्यातवर्षायुः सज्ञिपञ्चेन्द्रियतिर्यग्गमेषु / (उक्कोसेणं तिपलिओवमट्ठिईएसु उववजेजत्ति) इदं देवकुर्वादिमिथुनकतिरश्चोऽधिकृत्योक्तम् / ते हि त्रिपल्योपमायुष्कत्वेनासंख्यातवर्षायुषो भवन्ति, ते च स्वायुः सदृशं देवायुर्बध्नन्तीति (संखेजा उववजंतित्ति) असंख्या तवर्षायुस्तिरश्ामसंख्यातानां कदाचिदप्यभावात् (वइरोसहनारायसंघयणीत्ति) असंख्यातवर्षायुषा, यतस्तदेव भवतीति (जहण्णेणं धणुहपुहत्तंत्ति) इदं पक्षिणोऽधिकृत्योक्तं पक्षिणामुत्कर्षतो धनुः पृथक्त्वप्रमाणशरीरत्वादाह च / "धणुहपुहत्तं पक्खिसुत्ति' / असंख्यातवर्षायुषोऽपि ते स्युर्यदाह-(पलियाअसंखेञ्जपक्खीसुत्ति) पल्योपमासंख्येयभागः पक्षिणामायुरिति (उक्कोसेणं छग्गा-उयाइंति) इदं च देवकु ादिहस्त्यादीनधिकृत्योक्तम् (नो नपुंस-गवेयगत्ति) असंख्यातवर्षायुषो नपुंसकवेदो न सम्भवत्येवेति / (उकोसेणं छप्पलिओवमाइत्ति) त्रीणि असंख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवसम्बन्धीनीत्येवं षट् न च देवभवादुद्वृत्तः पुनरप्यसंख्यातवर्षायुष्के षूत्पद्यत इति / सो चेव अप्पणाजहण्णकालट्ठिईओ इत्यादिश्चतुर्थो गम इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोट्यायुः स च पक्षिप्रभृतिकः (उक्कोसेणं साइरेगपुटवको डिआउएसुत्ति) असंख्यातवर्षायुषां पक्ष्यादीनां सातिरेका पूर्वकोटिरायुस्ते च स्वायुस्तुल्यं देवायुः कुर्वन्तीति कृत्वा सातिरेकेत्याधुक्तमिति। (उक्कोसेणं साइरेगं धणुसहस्संति) यदुक्तं तत्सप्तमकुलकरप्राक्कालभाविनो हस्त्यादीनपेक्ष्येति सम्भाव्यते / तथा हि इहासंख्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः स च सातिरेकपूर्वकोट्यायुर्भवति तथैवागमे व्यवहृतत्वात्। एवंविधश्व हस्त्यादिः सप्तमकुलकरप्राक्काले लभ्यते तथा सप्तमकुलकरस्य पशविंशत्यधिकानि पञ्चधनुःशतान्युचैस्त्वं तत्प्राक्कालभाविनां च तानि समधिकतराणि तत्कालीनहस्त्यदियश्चैतद्विगुणोच्छ्राया अतः सप्तमकुलकरप्राक्कालभाविनामसंख्यातवर्षायुषां हस्त्यादीनां यथोक्तभवगाहनाप्रमाणं लभ्यत इति (साइरेगाओदोपुव्वकोडी--ओति) एका सातिरेका तिर्यग्भवसत्काऽन्या तुसातिरेकैवासुरभवसत्केति / (असुरकुमारढिईसंबेहं च जाणिज्जति) तत्र जघन्यासुरकुमारस्थितिर्दशवर्षसहस्राणिसम्बेधस्तु सातिरेका पूर्वकोटी दशवर्षसहस्राणि चेति शेषगमस्तु स्वयमेवाभ्यूह्यः, एवमुत्पादितोऽसंख्यातवषायुः साज्ञिपञ्चन्द्रियातयगसुरष्वथसख्यातवायुरसावुत्पाद्यते। जइसंखेजेत्यादि (उक्कोसेणं साइरेगसागरोवमट्टि-इएसुत्ति) यदुक्तं तबले निकायमाश्रित्येति / (तिसुवि गमएसुत्ति) जघन्यकालस्थितिकसम्बन्धिष्वौधिकादिषु (चत्तारिलेस्साओत्ति) रत्नप्रभापृथिवीगामिनां जघन्यस्थितिकानां तिस्रस्ता उक्ता एषु पुनस्ताश्चतसोऽसुरेषु तेजोलेश्यावानप्युत्पद्यत इति / तथा रत्नप्रभापृथिवीगामिनां जघन्यस्थितिकानामध्यवसायस्थानान्यप्रशस्तान्येवोक्तानीह तु प्रशस्तान्येव दीर्घस्थितिकत्वे हि द्विविधान्यपि सम्भवन्तिनत्रितरेषु कालस्याल्पत्वात् (संवेहो साति-रेगेण सागरोवमेण | कायव्वोत्ति) रत्नप्रभागमेषु सागरोपमेण सम्बंध उक्तः असुरकुमारेषु तु सातिरेकसागरोपमेणासौ कार्यो वलिपक्षापेक्षया तस्यैव भावादिति। अथ मनुष्येभ्यो सुरानुत्पादयन्नाह। जइमणुस्सेहिंतो उववजंति किं सण्णिमणुस्सेहिंतो उववजंति असण्णिमणुस्सेहिंतो उववजंति ? गोयमा ! सण्णि मणू णो असण्णिमण जइ सण्णिमणुस्से हिंतो उववझं ति किं संखेज्जवासाउयसण्णिमणू असंखेज्जवासाउयसण्णिमणुस्स जाव उववजंति ? गोयमा ! संखेजवासाउय जाव उववज्जंति, असंज्जवासाउय जाव उववजंति / असंखेञ्जवासाउयसण्णिमणुस्सेणं मंते ! जे भविए असुरकुमारेसु उववजित्तए सेणं भंते ! केवइयकालट्ठिईएसु उववजेजा गोयमा ! जहण्णेणं दसवाससहस्सट्ठिईएसु उक्कोसेणं तिणि पलिओवमट्टिईएसु उववज्जेज्जा एवं असंखेज्जवासाउयति रिक्खजोणिए सरिसा आदिल्ला तिण्णि गमा णेयवाणवरं सरीरोगाहणा पढमविरितएसु गमएसु जहण्णेणं साइरेगाइं पंचधणुहसयाई उक्कोसेणं तिण्णि गाउयाई सेसं तं चेव तइओ गमोगाहणा जहण्णेणं तिण्णि गाउयाई उकोसेणवि तिण्णि गाउयाइंसेसं जहेव तिरिक्खजोणियाणं / 3 / सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ तस्स वि जहण्णकालट्ठिईयतिरिक्खजोणियसरिसा तिण्णि गमगा भाणियव्वा णवरं सरीरोगाहणा तिसु वि गमएसु जहण्णेणं साइरेगाई पंचधणु हसयाई उक्कोसेण वि साइरे गाई पंचधणु हसयाइं सेसं तं चेव / 6 / सो चेव अप्पणा उकोसकालट्ठिईओ जाओ तस्स वि ते चेव पच्छिल्ला तिण्णि गमगा भाणियव्वा णवरं सरीरोगाहणा तिसु वि एगएसु जहण्णेणं तिण्णि गाउयाइं उक्कोसेणावि तिण्णि गाउयाइं अवसेसं तं चेव॥ देवकुर्वादिनरा हि उत्कर्षतः स्वायुः समानस्यैव देवायुषो बन्धका अतः तिपलिओवमट्टिईएसु इत्युक्तम् ! नवरं सरीरोगाहणेत्यादि। तत्र प्रथम औधिकः औधिकेषु द्वितीयस्तु औधिको जघन्यस्थितिष्विति / तत्रौघिको संख्यातवर्षायुर्नरा जघन्यतः सातिरेकपञ्चधनुःशतप्रमाणो भवतिः यथा सप्तमकुलकर प्राक्कालभावी मिथुनकनरः उत्कृष्टतस्तु त्रिगव्यूतमानो यथा देवकुवादिमिथुनकनरः स च प्रथमगमे। द्वितीयेच द्विविधोऽपि सम्भवति। तृतीये तु त्रिगव्यूतावगाहन एव यस्मादसावेवोत्कृष्टस्थितिषु पल्योपमत्रयायुष्के पूत्पद्यते उत्कर्षतः स्वायुः समानायुर्बन्धकत्वात्तस्येति॥ अथ संख्यातवायुः साज्ञिमनुष्यमाश्रित्याहा जइ संखेन्जवासाउयसण्णिमणुस्से हिंतो उववजंति किंपज्जत्तसंखेज्जवासाउय अपज्जत्तसंखेज जाव उववजंति ? गोयमा ! पज्जत्तसंखेज्जवासा णो अपज्जत्तसंखेन / पज्जत्तसंखेज्जवासाउ य सण्णिमणुस्सेणं भंते ! जे भविए असुरकुमारेसु उववजित्तए सेणं भंते! केवतिकालहितीएसुउववजेज्जा ? गोयमा ! जहण्णेणं दसवाससहस्सद्वितीएस उक्कोसेणं सातिरेगं सागरोवमद्वितीएसु उवव जा / तेणं भंते !जीवा एवं जहेव एएसिं रयणप्पभाए उववजमाणाणं णव गमगा तहेव इह वि णव गमगा