________________ उववाय 963 - अभिधानराजेन्द्रः - भाग 2 उववाय हिंतो नेरइयाणं उववाओ तेहिंतो असुरकुमाराणं वि भाणियव्वं नवरं असंखेजवासाउयअकम्मभूमिगअंतर दीवगमणुस्सतिरिक्खजोणिएहिंतो वि उववचंति सेसं तं चेव एवं जाव थणियकुमारा। प्रज्ञा०६ पद। पज्जत्त असण्णिपंचिदियतिरिक्खजोणिएणं भंते ! जे भविए असुरकु मारेसु उववज्जित्तए से णं भंते ! केवइयकालट्ठिइएसु उववजेज्जा ? गोयमा ! जहण्णेणं दसवाससहस्सटिइएसु उक्कोसेणं पलिओवमस्सअसंखेज्जइभागट्टिइएसु उववज्जेज्जा तेणं मंते! जीवा एवं रयणप्पभागमगसरिसाणववि गमगा भाणियव्वा णवरं जाहे अप्पणाजहण्णकालट्ठिइओ भवइताहे अज्झवसाणा पसत्था णो अपसत्था तिसु वि गमएसु अवसेसं तं चेव / जदि सणिपंचिंदियतिरिक्खजोणिएहिंतो उववज्जति किं संखेज्जवसाउयसण्णि जाव उववजंति असंखेज्जवासाउय जाव उववजंति ? गोयमा ! संखेजवासाउय जाव उववजंति असंखेजवासाउय जाव उववजंति असंखेजवासाउय सपिणपंथिंदियतिरिक्खजोणिएणं भंते ! जे भविए असुरकुमारेसु उववञ्जित्तए सेणं भंते ! केवइयकालट्ठिइएसु उववजेजा? गोयमा ! जहण्णेणं दसवाससहस्सट्ठिइएसु उक्कोसेणं तिण्णि पलिओवमट्टिइएसु उववजेज्जा / तेणं भंते ! जीवा एगसमएणं पुच्छा, गोयमा ! जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा वा उववनंति, वइरोसभनारायसंघयणी ओगाहणा जहण्णेणं धणुहपुहुत्तं उक्कोसेणं छ गाउयाइं समचउरंससंठाणसंठिया पण्णत्ता ? चत्तारि लेस्साओ आदिल्लाओ। णो सम्मबिट्ठी मिच्छादिट्ठी णो सम्मामिच्छट्ठिी / णो णाणी असण्णणी णियमं दुअण्णाणीमइअण्णणीय सुयअण्णाणीय। जोगा तिविहो वि। उवओगो दुविहो वि। चत्तारिसण्णाओचत्तारि कसायाओ। पंचइंदिया तिणि समुग्धाया आदिल्लगा संमोहया | वि मरंति असंमोहया वि मरंति। वेदणा दुविहावि, सातावेदगा वि असातावेदगा वि / वेदो दुविहो वि इत्थीवेद-गावि | पुरिसवेदगावि णो णपुंसगवेदगा। ठिई य जहण्णेणं साइरेगा पुष्वकोडी उक्कोसेणं तिण्णि पलिओवमाई / अज्झ-वसाणा। पसत्था वि अप्पसत्थावि अणुबंधो जहेव ठिई कायसंवेहो भवादेसेणं दो भवग्गहणाई / कालादेसेणं जहण्णेणं साइरेगा पुत्वकोडी दसहिं वाससहस्सेहिं अब्भहिया उक्कोसेणं छ पलिओवमाई एवइयं जाव करेज्जा / / 1 / / सो चेव जहण्णकालविइएसु उववण्णो एस चेव वत्तव्वया णवरं असुरकुमारहिई संवेहं च जाणेज्जा / 2 / सो चेव उक्कोसकालट्ठिईसु उववण्णो जहण्णेणं तिपिण पलिओवमट्ठिइएसुउववजेजाएस चेव वत्तव्वया णवरं ठिई से जहण्णेणं तिण्णि पलिओवमाइं उक्कोसेण वि तिण्णि पलिओवमाई एवं अणुबंधोवि / कालादेसेणं जहण्णेणं छ पलिओवमाइं उक्कोसेण वि छ पलिओवमाई एवइयं सेसं तं'चेव 13 / सो चेव अप्पणा जहण्णकालहिईओ जाओ जहण्णेणं दसवाससहस्सट्ठिईएसु उक्कोसेणं साइरेगं पुटवकोडी आउएसु उवव जा? तेणं भते ! अवसेसंतं चेव जाव भवादेसोत्ति णवरं ओगाहणा जहण्णेणं धणुहपुहुत्तं उक्कोसेणं साइरेगं धणुसहस्सं। ठिई जहण्णेणं साइरेगा पुव्वकोडी उक्कोसेण वि साइरेगा पुव्वकोडी एवं अणुबंधोवि / कालादेसेणं जहण्णेणं साइरेगा पुवकोडी दसवाससहस्सेहिं अब्भहिया उक्कोसेणं साइरेगा दो पुष्वकोडी एवइयं जाव सेवेज्जा।।सो चेव जहण्णकालट्ठिईएसु उववण्णो एस चेव वत्तव्वया णवरं असुरकुमारट्टिई संवेहं च जाणेज्जा / / सो चेव उक्कोसकालट्ठिइएसु उववण्णो जहण्णेणं साइरेगं पुव्वकोडी आउएसु उक्कोसेण वि साइरेगपुव्वकोडी आउएसु उववजेज्जा सेसं तं चेव णवरं कालादेसेणं जहण्णेणं साइरेगा दो पुवकोडीओ उक्कोसण वि साइरेगाओ दो पुथ्वकोडीओ एवइयं कालं जाव करेजा।६। सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ सो चेव य पढमगमगो भाणियव्यो णवरंद्विई जहण्णेणं तिण्णि पलिओवमाइं उक्कोसेण वि तिण्णि पलिओवमाई एवं अणुबंधो वि कालादेसेणं जहण्णेणं तिण्णि पलिओवमाइं दसहिं वाससहस्सेहिं अब्भहियाई उक्कोसेणं छ पलिओवमाइं एवइयं जाव सेवेज्जा / 7 / सो चेव जहण्णकालट्ठिईएसु उववण्णो एस चेव वत्तव्वया णवरं असुरट्टिई संवेहं च जाणेज्जा / / सो चेव उक्कोसकालट्ठिई एस उववण्णो तिपलिओवम उक्कोसेण वि तिपलिओवम एस चेव वत्तव्वया णवरं कालादेसेणं जहण्णेणं छ पलिओवमाइं उक्कोसेण विछ पलिओवमाई / / जइसंखेजवासाउय सण्णिपंचिंदिय जाव उवजंति किं जलचर एवं जाव पज्जत्तसंखेन्जवासाउय / सणिपंचिंदियतिरिक्खजोणिएणं भंते ! जे भविए असुरकुमा--रेसु उववजित्तए सेणं भंते ! केवइयकालट्ठिईएसु उववजेजा? गोयमा ! जहणणेणं दसवाससहस्सटिइएसु उक्कोसेणं साइरेग-सागरोवमट्ठिईएसु उववजेजा / तेणं मंते ! जीवा एगसमएणं एवं एएसिं रयणप्पभापुढविगमगसरिसा णवगमगा जेतवा णवरं अप्पणाजहण्णकालट्ठिईओ भवइ ताहे तिसु वि गमएसु इम णाणत्तं चत्तारि लेस्साओ अज्झवसाणा पसत्था सेसं तं चेव संवेहो साइरेगेण सागरोवमेण कायथ्यो / इह पल्योपमाऽसंख्ये यभागग्रहणे न पूर्व कोटी ग्राह्या यतः सम्मूछिमस्योत्कर्षतः पूर्वकोटीप्रमाणमायुर्भवति स चोत्क