________________ उववाय 962 - अभिधानराजेन्द्रः - भाग 2 उववाय पि सम्भवात् / / 3 / / तथेह स्थितिरनुबन्धश्च जघन्यत उत्कृष्टतश्च मासपृथक्त्वं प्राकृ स्थित्यनुबन्धो जघन्यतो मासपृथक्त्वमुत्कृष्टतस्तु पूर्वकोट्यभिहितेति, शेषगमास्तुस्वयमभ्यूह्याः। शर्करप्रभावक्तव्यतायां (सरीरोगाहणारयणिपुहत्तंत्ति) अनेनेदमवसीयते द्विहस्तप्रमाणेभ्यो हीनतरप्रमाणा द्वितीयायां उतपद्यन्ते इत्यवसीयते। "एवं एसा ओहिएसु तिसु गमएसु मणुस्सस्स लद्धीति ओहिओ ओहिएसु" 1 ओहिओ जहण्णट्ठितिएसु 2 ओहिओ उक्कोसटिइएसु त्ति 3" एते औधिकास्त्रयो गमाः 3 एतेष्वेषा उत्तरोक्ता मनुष्यस्य लब्धिपरिमाणसंहननादिप्राप्तिानात्वं त्विदं यदुत नारकस्थितिकालादेशेन कायसंवेधं च जानीयाः तत्र प्रथमे गमे स्थित्यादिकं लिखितमेव द्वितीये तु औधिको जघन्यस्थितिष्वित्यत्र नारकस्थितिजघन्येतराभ्यां सागरोपमं कालतस्तु सम्बेधो जघन्यतो वर्षपृथक्त्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुःपूर्वकोट्यधिकं तृतीयेऽप्येवमेव नवरं सागरोपमस्थाने जघन्यतः सागरोपमत्रयं सागरोपमचतुष्टयस्थाने तूत्कर्षतः सागरोपमद्वादशकंवाच्यमिति (सचैवेत्यादि) चतुर्थादिगमत्रयं / तत्र च (संवेहो उवओजिऊण भाणियव्वोत्ति) स चैवंजघन्यस्थितिकमौघिके वित्यत्रगमे सम्बेधः कालादेशेन जघन्यतः सागरोपमं वर्षपृथक्त्वाधिक मुत्कृष्टतस्तु द्वादशसागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि जघन्यस्थितिको जघन्यस्थितिकोष्वित्यत्र जघन्येन कालतः कायसम्बेधः सागरोपमं वर्षपृथक्त्वाधिकामुत्कर्षतश्चत्वारि सागरोपमाणिवर्षपृथक्त्यचतुष्काधिकानि एवं षष्टगमोऽप्यूह्यः / / सो चे वेत्यादि / / सप्तमादिगमत्रयं तत्र च / / इमं नाणत्तमित्यादि / / शरीरावगाहना पूर्व हस्तपृथक्त्वं धनुःशतपञ्चस्कं चोक्ता इह तु धनुःशतपञ्चकमेव एवमन्यदपि नानात्वमभ्यूह्यम् (मणुस्सट्ठिईजाप्रणयव्वति) तिर्यक् स्थितिर्जघन्यान्तर्मुहूर्तमुक्ता मनुष्यगमेषु तु मनुष्यस्थितितिव्या सा च जघन्या द्वितीयादि-गामिनां वर्षपृथक्त्व- / गुत्वृष्टातु पूर्वकोटीति / / सप्तमपृथिवी प्रथमगमे "तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भहियाइंति'' इहोत्कृष्टः कायसम्बन्धएतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उद्वृत्तस्य मनुष्येष्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावा दिति। भ० 24 श०१ उ०॥ जदि मणुस्सेहिंतो उववजंति किं सम्मुच्छिममणुस्सेहिंतो उववज्जति गम्भवतियमणुस्सेहिंतो उववजंति? गोयमा!नो सम्मुच्छिममणुस्सेहिंतो उववज्जंति गम्भवकं ति य मणुस्सेहिंतो उववज्जति जदि गब्भववक्कं तियमणुस्से हिंतो उववज्जति किं कम्मभूमिगब्भवतियमणुस्सेहिंतो उववजंति अकम्मभूमिगठमवकं तिय मणुस्से हिंतो उववज्जति अंतरदीवगम्भवतियमणुस्सेहिंतो उववजंति ? गोयमा ! कम्मभूमिगब्भवकं तिय मणुस्सेहिंतो उववजंति नो अकम्मगन्भवतियमणुस्सेहिंतो उववजंति नो अंतरदीवगब्भवक्कंतियमणुस्सेहिंतो उववजंति / जदि कम्मभूमिगम्भवक्कं तियमणुस्सेहितो उववजंति किं संखेन्जवासाउयगब्भवक्कं तिएहिंतो उववजंति असंखेज्जवासाउएहिंतो उववजंति ? गोयमा ! संखेज्जावासाउयकम्मभूमिगब्भवक्कंतियमणुस्सेहिंतो उववज्जंति नो असंखेजवासाउयकम्मभूमिगब्भवक्कंतियमणुस्सेहिंतो उववजंति। जदि संखेजवासाउयकम्मभूमिगम्भवकंतियमणुस्सेहिंतो उववजंति किं पज्जत्तएहिंतो अपज्जत्तएहिंतो? गोयमा ! पज्जत्तएहिंतो उववज्जति नो अपज्जत्तएहिंतो उववजंति एवं जहा ओहिया उववाइया तहा रयणप्पभापुढवीनेरइया वि उववाएयव्वा / सक्करप्पभापुढवीनेरइयाणं पुच्छा गोयमा! एते वि जहा ओहिया तहेव उववाएयव्वा नवरं सम्मुच्छिमेहिंतो पडिसेहो कायव्वो वालुयप्पभापुढविनेरइयाणं भंते ! कओहिंतो उववजंति जहा सक्करप्पभापुढवि नेरइयाणं भुयपरिसप्पेहिंतो वि पडिसेहो कायवो पंकप्पभापुढविनेरइयाणं पुच्छा गोयमा ! जहा बालुप्पभापुढविनेरइया नवरं खहयरेहिंतो पडिसेहो कायव्यो। धूमप्पभापुढविनेरइयाणं पुच्छा गोयमा ! जहा पंकप्पभापुढवीनेरइया नवरं चउप्पएहिंतो वि पडिसेहो कायच्वो। तमा पुढवीनेरइयाणं पुच्छा? गोयमा! जहा धूमप्पभापुढ-विनेरइय नवरंथलयरेहिंतो पडिसेहो कायव्वो इमेणं अभिलावेणं / जदि पंचिंदियतिरिक्खजोणिएहिंतो उववजंति कि जलयरपंचिंदिएहिंतो थलयरेहिंतो उववजंति खहयरपं-चिंदिएहितो गोयमा ! जलयरपंचिंदिएहिंतो उववजंति नो थलयरेहिंतो ने खहयरेहिंतो उववजंति / जदि मणुस्से हिंती उववजंति किं कम्मभूमिएहिंतो अकम्मभूमिएहिंतो किं अंतरदीवएहिंतो? गोयमा ! कम्मभूमिएहिंतो उववजंति नो अकम्मभूमिएहिंतो नो अंतरदीवएहिंतो उववजंति / जइ कम्मभूमिएहिंतो किं संखेज्जवासाउएहिंतो असंखेजवासाउएहिंतो ? गोयमा ! संखेज्जवासाउएहिंतो नो असंखेज्जवासाउएहिंतो उववजंति जदि संखेज्जवासाउएहिंतो किं पञ्जत्तएहिंतो अपज्जत्तएहिं तो उववजंति ? गोयमा! पजत्तएहिंतो उववजंति नो अपज्जत्तएहिंतो जदि पञ्जत्तसंखेज्जवासाउयकम्मभूमिएहिंतो उववजंति किं इत्थीहिंतो उववजंति पुरिसेहिंतो उववजंति नपुंसएहितो उववजंति? गोयमा! इत्थीहिंतो विपुरिसेहिंतो विनपुंसगेहितो वि उववजंति / अहे सत्तमापुढवीनेरइयाण भंते ! कओहिंतो उववजंति ? गोयमा ! एवं चेव नवरं इत्थीहिंतो पडिसेहो कायव्वो "असन्नी खलु पढम, दोचं सिरीसवा तइयपक्खी। सीहा जंति चउत्थिं, उरगा पुण पंचमी पुढवीं / 1 / छढेि च इत्थियाओ, मच्छा मणुया य सत्तमिं पुढविं। एसो परमुवयाओ, बोधव्वो नरगपुढवीणं / / असुरकुमाराणां यथाअसुरकुमाराणं भंते ! कओहिंतो उववज्जति ? गोयमा ! नो नेरइएहिंतो उववजंति तिरिक्खजोणिएहिंतो उववजंति मणुस्से हिंतो उववजंति नो देवेहिंतो उववजंति एवं जे