SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ उववाय 661 - अभिधानराजेन्द्रः - भाग 2 उववाय यस्समुद्धाताः सञ्जिनस्तु नरकं यियासोः पञ्चाद्या अन्तयोयोमनुष्याणामेव भावादिति / (जहण्णेणं दो भवग्गहणाइंति) सञ्ज्ञिपञ्चेन्द्रियतिर्यसूत्पद्य पुनर्नरकेषूत्पद्यते ततो मनुष्येष्वेवमधिकृत्य कायसंवेधे भवद्वयं जघन्यतो भवति एवं भवग्रहणाष्टकमपि भावनीयम्। अनेन चेदमुक्तं सज्ञिपञ्चेन्द्रियतिर्यड् ? ततो नारकः 2 पुनः सज्ज्ञिपञ्चेन्द्रियतिर्यङ् 3 पुनारकः 4 पुनः सज्झिपञ्चेन्द्रियतिर्य५ पुनारकः६ ततः पुनः सज्ज्ञिपञ्चेन्द्रियतिर्यङ् 7 पुन-स्तास्यामेव पृथिव्यां नारकः 8 इत्येवमष्टावेव वारानुत्पद्यते नवमे भवे तु मनुष्यः स्यादिति एवमौधिक औषिकेषु नारकेषूत्पादितोऽयं चेह प्रथमो गमः। पज्जत्तेत्यादिस्तु द्वितीयः / सो चेव उक्कोसकाले इत्यादिस्तु तृतीयः / जहण्णकालद्वितीयेत्यादिस्तु चतुर्थः / तत्र च / नवरं इमाई अट्ठनाणत्ताइति / तानि चैवंतत्र शरीरावगाहनोत्कृष्टा योजनसहस्रमुक्ता इह तु धनुः पृथक्त्वं तथा तत्र लेश्याः षट् इह त्वाद्यास्तिस्रः तथा तत्र दृष्टिः त्रिधा इह तु मिथ्यादृष्टिरेव तथा तत्राऽज्ञानानि त्रीणि भजनयेह तु द्वे एवाज्ञाने। तथा तत्राद्याः पञ्च समुद्धाता इह तुत्रयः। “आऊअज्झसाणा, अणुबंधोय जहेव असण्णीणंति" जघन्यस्थितिकासंज्ञिगम इवेत्यर्थः / ततश्चायुरहान्तर्मुहूर्तम्। अध्यवसायस्थानान्यप्रशस्तान्येवानुबन्धोऽप्यन्तर्मुहूर्तमेवेति (अवेससमित्यादि) अवशेषं यथा सज्ज्ञिनः प्रथमगमे औधिक इत्यर्थः / निगमनवाक्यं चेदम् (अवसेसो सो चेव गमओत्ति) अनेनैवैतदर्थस्य गमत्वादिति सा चैवजहण्णकालेत्यादस्तु सज्ज्ञिविषये पञ्चमो गमः इह च। (सोचेवत्ति) स एव सज्ज्ञी जघन्यस्थितिकः / “सो चेव उक्कोसे" त्यादिस्तु षष्ठः / उक्कोसका-लेत्यादिस्तु सप्तमः / तत्र च (एएसिं चेव पढमगओत्ति) एतेषामेव सज्ज्ञिनां प्रथमगमो यत्रौधिक औधिकेषूत्पादितः। नवरमित्यादि। तत्र जघन्याप्यन्तर्मुहूर्तरूपा सज्ज्ञिनः स्थितिरुक्ता सेह न वाच्येत्यर्थः / एवमनुबन्धोऽपि तद्रूपत्वात्तस्येति।७। सो चेवेत्या-दिरष्टमः / इह च। (सोचे त्ति) स एवोत्कृष्टस्थितिकः संज्ञी / 8 / उक्कोसेत्यादिर्नवमः / "उक्खेवनिक्खेवओइत्यादि" तत्रोपक्षेपः प्रस्तावना (16000) स च प्रतिगममौचित्येन स्वयमेव वाच्यो निक्षेपस्तु निगमनं सोऽप्येवमेवेति पर्याप्तकसंख्यातवर्षायुष्कसज्ज्ञिपञ्चेन्द्रियतिर्यग्योनिकमाश्रित्य रत्नप्रभा वक्तव्यतोक्ता अथ तमेवाश्रित्य शर्करप्रभा वक्तव्यतोच्यतेतत्रौधिक ओधिकेषु तावदुच्यतेपजत्तेत्यादि। (लद्धी सच्चेव निरवसे सा भाणियव्वत्ति) परिमाणसंहननादीनां प्राप्त्येव रत्नप्रभायामुत्पित्सोयक्ता सैव निरवशेषा शर्क रप्रभायामपि भणितव्येति / (सागरोवम अंतोमुहु-त्तमभहियंति) द्वितीयायां जघन्या स्थितिः सागरोपममन्तर्मुहूर्त च सज्ज्ञिभवसत्कमिति / उक्कोसेणं बारसेत्यादि / द्वितीयायामुत्कृष्टतः सागरोपमत्रयस्थितिस्तस्याश्वतुर्गुणत्वं द्वादश, एवं पूर्वकोटयोऽपि चतुर्यु संज्ञितिर्यग्भवेषु चतस्र एवेति / (नेइयद्वितीसंवेहेसुसागरोवमाभाणियव्वत्ति) रत्नप्रभायामायुदरिसंवेधद्वारे च दशवर्षसहस्राणि सागरोपमं चोक्तं द्वितीयादिषु पुनर्जधन्यत उत्कर्षतश्च सागरोपमाण्येव वाच्यानि यतः "सागरभेग 1 तिय 2 सत्त, 3 दस य 4 सत्तरस 6 तह य वावीसा।६। तेत्तीसा जाव ठिती 7 सत्तसु वि कमेण पुढवीसु / / 1 / / " तथा "जापढमाए जेट्ठा, सा वीयाए कणिट्ठिया भणिया / तरतमजोगो एसो, दसवाससहस्सरयणाएत्ति / / 2 / / " रत्नप्रभागमतुल्य नवापिगमाः कियडूरंयावदित्याह (जाव छठ्ठपुढवत्ति) चउग्गुणा कायव्वत्ति 4 उत्कृष्टकायसंवेधे इति / (वालुयप्पभाए अट्ठावीसंति) तत्र सप्तसागरोपमाण्युत्कर्षतः स्थितिरुक्ता सा च चतुर्गुणाऽष्टाविंशतिःस्यादेवमुतस्त्रापीति (वालुयप्पभाएपंचविहसंधयणित्ति) आद्ययोरेव हि पृथिव्योः सेवार्तेनोत्पद्यन्ते एवं तृतीया चतुर्थी 4 पञ्चमी 3 षष्ठी 2 सप्तमी 1 षु एकैकं संहननं हीयते इति / अथ सप्तमपृथिवीमाश्रित्याहपज्जत्तेत्यादि(इत्थिवेया न उववजंतित्ति) षष्ठ्यन्तास्वेव पृथिवीषु स्त्रीणामुत्पत्तेः। (जहण्णेणं तिणि भवग्गहणाइंति) मत्स्यस्य सप्तमपृथिवीनारत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ (उक्कोसेणं सत्तभवग्गहणाइंति) मत्स्यो 1 मृत्वा सप्तम्यां गतः 2 पुनर्मत्स्यो जातः 3 पुनरपि सप्तम्यां गतः 4 पुनरपि तथैव 6 पुनर्मत्स्यः 7 इत्येवमिति। कालादेसेणमित्यादि। इह द्वाविंशतिसागरोपमाणि जघन्यस्थितिकसप्तमपृथिवीनारकसम्बन्धीनि अन्तर्मुहूर्तद्वयं च प्रथमतृतीयमत्स्यभवसम्बन्धीनि(छावद्धिसागरोवमाइंति) वारत्रयं सप्तम्या द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेश्चतस्रश्च पूर्वकोटयश्चतुषु नारकभवान्तरितेषु मत्स्यभवेष्विति, अतो वचनाचैतदवसीयते सप्तम्यांजघन्यस्थितिषूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति कथमन्यथैवंविधं भवग्रहणकालपरिमाणं स्थादिह च काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन् वारानुत्पादित एवं हि चतुर्थी पूर्वकोटिर्लभ्यते उत्कृष्टस्थितिषु पुनरिद्वयोत्पादने षट्षष्टिः सागरोपमाणां भवति पूर्वकोट्यः पुनस्तित्र एवेति। सो चेव जहण्णकालट्ठिईएसु इत्यादिस्तु द्वितीयो गमः // 2 / / सो चेव उक्कोसहिईएसु इत्यादिस्तृतीयः। तत्र च उक्कोसेण पंचभवग्गहणाइंति) त्रीणि मत्स्यभवग्रहणानि द्वे च नारकभवग्रहणे अत एव वचनादुष्कृष्टस्थितिषु सप्तम्यां वारद्वयमेवोत्पद्यत इत्यवसीयते / 3 / सो चेव जहण्णकालट्ठिईओ इत्यादिस्तु चतुर्थः / तत्र च (सव्वेवरयणप्पभापुढ विजहण्णकालट्ठितिवत्तव्वया भाणियवत्ति) सैव रत्नप्रभाचतुर्थगमवक्तव्यता भणितव्या नवर केवलमय विशेषः तत्र रत्नप्रभायांषसहननानि त्रयश्च वेदा उक्ताः इह तु सप्तमपृथिवी चतुर्थगमे प्रथममेव संहननं स्त्रीवेदनिषेधवाच्य इति / / 4 / / शेषग-मास्तु स्वयमेवोह्याः मनुष्याधिकारे (उक्कोसेणं संखेज्जा उववनंतित्ति) गर्भजमनुष्याणां सदैव सङ्ख्यातानामेवास्तित्वादि-ति। नवरं (चत्तारि नाणाइंति) अवध्यादौ प्रतिपतिते सति केषां-चिन्नरकेषूत्पत्तेः आह च चूर्णिकार: "ओहिनाणमणपज्जवआहार-यसरीराणि लक्षूणं / परिसाडित्ता उववज्जइत्ति जहण्णेणं मासपुहत्तंति" इदमुक्तं भवति मासद्वयान्तर्वायुनरो नरकं न याति (दसवाससहस्साइंति) जघन्यं नरकायुः (मासपुहुत्तमभहियाइंति) इह मासपृथक्त्वं जघन्यं ननकयायिमनुष्यायुः (चत्तारि सागरोवमाइंति) उत्कृष्ट रत्नप्रभानारकभवचतुष्कायुः (चउर्हि पुत्वकोडीहिं अब्भहियाइंति) इह चतस्रः पूर्वकोटयो नरकयायिमनुष्यभवचतुष्कोत्कृष्टायुः सम्बन्धिन्यः / अनेन चेदमुक्तम्। मनुष्यो भूत्वा चतुर एव वारानेकस्यां पृथिव्यां नारको जायते पुनश्च तिर्यड्डेव भवतीति जघन्यकालस्थितिकः / औधिकेषु इत्यत्र चतुर्थे गमे "इमाइं पंच णाणत्ताई इत्यादि" शरीरावगाहनेह जघन्येतराभ्यामङ्गुलपृथक्त्वं प्रथमगमे तु सा जघन्यतोऽङ्गुलपृथक्त्वमुत्कृष्टतस्तु पञ्चधनुः शतानीति / / 1 / / तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया जधन्यस्थितिकस्यैषामेव भावात्पूर्वं तु चत्वारि ज्ञानान्युक्तानीति / / 2 / / तथेहाद्याः पश समुद्धाता जघन्यस्थितिकस्यैषामिव सम्भवात् प्राक् षडुक्ता अजघन्यस्थितिकस्याहारकसमुद्धातस्या
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy