________________ उववाय 960 - अभिधानराजेन्द्रः - भाग 2 उववाय हण्णेणं मासपुहुत्तं उक्कोसेणं वि मासपुहुत्तं सेसं तं चेव जाव भवादेसोत्ति / कालादेसेणं जहण्णेणं दसवाससहस्साई मासपुहुत्तमम्भहियाइं उक्कोसेणं चत्तारि सागरोवमाइं चउहिं मासपुहुत्तेहिं अमहियाई एवइयं जाव करेजा / / सो चेव जहण्णकालहिईएसु उववण्णो एस चेव वत्तव्वया चउत्थगमगसरिसा णवरं कालादेसेणं जहण्णेणं दसवाससहस्साई मासपुहुत्तमम्महियाई उक्कोसेणं चत्तालीसं वाससहस्साई चउहिं मासपुहुत्तमन्भहियाई एवइयं जाव करेजा।। सो चेव उक्कोसकालट्ठिइएसु उववण्णो एस चेव गमगो णवरं कालादेसेणं जहप्रणेणं सागरोवमं मासपुहुत्तमन्महियं उक्कोसेणं चत्तारिसागरोवमाई चउहिं मासपुहुत्तेहिं एवइयं जाव करेजा / 6 / सो चेव अप्पणा उक्कोसकालट्ठिईओ जाव सो चेव पढमगमओ णेयव्वो णवरं सरीरोगाहणा जहण्णेणं पंच धणुहसयाइं उक्कोसेण विपंच घणुहसयाई ठिईजहण्णेणं पुष्वकोडी उक्कोसेण वि पुष्व-कोडी एवं अणुबंधो वि / कालादेसेणं जहण्णेणं पुवकोडीदसहिं वाससहस्सेहिं अब्महियाइं उक्कोसेणं चत्तारि सागरोवमाइंचउहिं पुष्वकोडीहिं अब्भहियाइं एवइयं कालं जाव करेजा / 7 / सो चेव जहण्णकालट्ठिईएसु उववण्णो सव्वे व सत्तमगमगवत्त-प्वया णवरं कालादेसेणं जहण्णेणं पुवकोडी दसवाससहस्से हिं अब्भहिया उक्कोसेणं चत्तारि पुश्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ एवइयं जाव करेजा / 8 / सो चेव उक्कोसकालटिईएसु उववण्णो साचेव सत्तमगमगवत्तव्वया णवरं कालादेसेणं जहण्णेणं एग सागरोवमं पुय्वकोडीए अब्भ-हियं उक्कोसेणं चत्तारि सागरोवमाइंचउहिं पुथ्वकोडीहिं अमहियाई एवइयं कालं जाव करेजा / / पज्जत्तसंखेज्जवासाउ य सण्णिमणुस्सेणं भंते ! जे भविए सक्करप्पभाए पुढवीए णेरइए जाव उववज्जित्तए सेणं भंते ! केवइयं कालं जाव उववजेज्जा ? गोयमा ! जहण्णेणं सागरोवमट्टिईएसु उक्कोसेणं तिण्णि सागरोवमट्ठिईएसु उववज्जेजा तेणं भंते ! एवं सो चेव रयणप्पभापुढविगमओ णेयव्वो णवरं सरीरोगाहणा जहण्णेणं रयणि पुहुत्तं उक्कोसेणं पंचधणुहसयाई ठिती जहण्णेणं वासपुहुत्तं पुव्वकोडी एवं अणुबंधोवि सेसं तं चेव जाव भवादेसोत्ति / कालादेसेणं जहण्णेणं सागरोवमं वासपुहुत्तमब्भहियं उक्कोसेणं वारससागरोवमाइंचउहि पुष्वकोडीहिं अमहियाइं एवइयं जाव करेजा / एवं एसा ओहिएसु तिसु गमेसु मणुस्सलद्धी णाणत्तं णेरइयहिती कालादेसेणं संवेहं च जाणेज्जा / सो चेव अप्पणा जहण्णकालद्वितीओ जाओ तस्स वि तिसुगमएसुएस चेव लद्धी णवरं सरीरोगाहणा जहण्णेणं रयणिपुहुत्तं उक्कोसेणं वि रयणिपुहुत्तं ठिती जहण्णेणं वासपुहुत्तं उक्कोसेण वि वासपुहुतं एवं अणुबंधोवि सेसं जहा ओहियाणं संवेहो उवउंजिऊण भाणियव्वो / 6 / सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ तस्स वि तिसु गमएसु इमं णाणत्तं सरीरोगाहणा जहण्णेणं पंचधणुहसयाइं उक्कोसेण वि पंचधणुहसयाई ठिती जहण्णेणं पुटवकोडी उक्कोसेण वि पुटवकोडी, एवं अणुबंधो वि सेसं जहा पढमगमए णवरं णेरइयहिती कायसंवेहं च जाणेज्जा / / / एवं जाव छट्ठपुढवी णवरं तच्चाए आढवेत्ता एक्कक्कं संघयणं परिहायति, तहेव तिरिक्खजोणियाणं कालादेसो वि तहेव / णवरं मणुस्सट्ठिई जाणियव्वा / पज्जत्तसंखेज्जवासाउसण्णिमणुस्सेणं भंते ! जे भविए अहं सत्तमपुढविणेरइएसु उववजित्तए सेणं भंते ! केवइयकालद्विईएसु उववजेता? गोयमा ! जहण्णेणं बावीसं सागरोवमट्ठिईएसु उक्कोसेणं तेत्तीसं सागरोवमट्टिईएसु उववज्जेज्जा तेणं भंते ! जीवा एगसमएणं अवसेसो सो चेव सक्करप्पभपुढविं गमओ णेयव्वो णवरं पढमसंधयणं / इत्थी वेयणा ण उववजंति सेसं तं चेव जाव अणुबंधोत्ति। भवादेसेणं दो भवग्गहणाई कालादेसेणं जहण्णणं बावीसं सागरोवमाई वासपुहुत्तमब्महियाइं उक्कोसेणं तेत्तीसं सागरोवमाई पुष्वकोडीए अन्भहियाइं एवइयं जाव करेजा ? सो चेव जहण्णकालट्ठिईएसु उववण्णो एस चेव वत्तव्वया णवरं णेरइयट्ठिई संवेहं च जाणेज्जा / / सो चेव उक्कोसकालट्ठिइएसु उववण्णो एस चेव वत्तव्वया णवरं संवेहं च जाणेजा / 3 / सो चेव अप्पणा जहण्णकालट्ठिईओ जाओतस्स वि तिसुगमएसु एस चेव वत्तव्वया णवरं सरीरोगाहणा जहण्णेणं रयणिपुरत्तं उक्कोसेण वि रयणिपुहुत्तं, ठिईजहण्णेणं वासपुहुत्तं उक्कोसेण वि वासपुहुत्तं एवं अणुबंधो वि संवेहो उवउंजिऊण भाणियव्वो।६। सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ तस्स वि तिसु गमएसु एस चेव वत्तव्वया णवरं सरीरोगाहणा जहण्णेणं पंचधणुहसयाई उक्कोसेण विपंचधणुहसयाई ठिई जहण्णेणं पुष्वकोडीउक्कोसेण वि पुथ्वकोडी एवं अणुबंधो वि। णवसु वि एतेसु गमएसु णेरइयट्ठिई संवेहं च जाणेजा / सव्वत्थ भवग्गहणाई दोण्णि जाद णव गमएसु कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अमहियाइं उक्कोसेण वि तेत्तीसं सागरोवमाइं पुष्वकोडीए अब्भहिया एवइयं कालं सेवेचा एवइयं कालं गतिरागतिं करेजा।। सेवं भंते भंतेत्ति तिणि नाणा तिणि अण्णाणा (भयणाएत्ति) तिरश्चां संज्ञिनां नरक गामिना ज्ञानान्यऽज्ञानानि च त्रीणि भजनया भवन्तीति द्वे वा त्रीणि वा स्यु रित्यर्थ: / / नवरं पंचसमुग्घाया (आइल्लगति) असंज्ञिनः पञ्चेन्द्रियतिरश्वस्त्र