________________ उववाय 656 - अभिधानराजेन्द्रः - भाग 2 उववाय सव्वेवि णवरं वइरोसभनारायसंघयणी इत्थी वेदगा ण उववजंति सेसंतं चेव जाव अणुबंधोत्ति संबेहो भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई उक्कोसेणं सत्त भवग्गहणाई, कालादेसेणं / जहण्णेणं बावीसं सागरोवमाइंदोहिं अंतोमुहुत्तेहिं अमहियाई उक्कोसेणं छासहि सागरोवमाइंचउहिं पुटवकोडीहिं अमहियाई एवइयं जाव करेजा।१। सो चेव जहण्णकालहिईएसु उववण्णो सम्वेव वत्तव्वया जाव भवादेसोत्ति, कालादेसेणं जहण्णेणं कालादेसो वितहेव जावचउहि पुव्वकोडीहिं अब्भहियाईएवइयं जाव करेजा।। सो चेव उक्कोसकालट्ठिईएसु उववण्णो सवेव लद्धी जाव अणुबंधोत्ति / भवादेसेणं जहण्णे णं तिण्णि भवग्गहणाई उक्कोसेणं पंच भवग्गहणाई कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइंदोहिं अंतो मुहत्तेहिं अमहियाई उक्कोसेणं छावढेि सागरोवमाई तिहिं पुव्वकोडीहिं अमहियाइं एवइयं / जाव सेवेजा / 3 / सो चेव अप्पणा जहण्णकालट्टिइओ जाओ सव्वे वि रयणप्पभापुढविजहण्णकालदिठइयवत्तव्वया भाणियव्वा जाव भवादेसोत्ति णवरं पढमसंघयणं णो इत्थीवेदगा भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई उक्कोसेणं सत्तभवम्गहणाइं कालादेसेणं जहण्णेणं बावीसं सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अब्महियाइं उक्कोसेणं छावढेि सागरोवमाई चउर्हि अंतोमुहुत्तेहिं अमहियाइं एवइयं जाव करेज्जा / / सो चेव जहण्णकालट्ठिईएसु उववण्णो एवं सो चेव चउत्थो गमो णिरवसेसो भाणियव्वो जाव कालादेसो त्ति / सो चेव उक्कोसकालट्ठिईएसु उववण्णो सम्वेव लद्धी जाव अणुबंधोत्ति, भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई उक्कोसेणं पंच भवग्गहणाई कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइं दोहिं अंतोमुहुत्तेहिं अमहियाइं उक्कोसेणं छावढेि सागरोवमाइंअंतोमुहुत्तेहिं अमहियाइं एवइयं कालं जाव करेजा।६।सो चेव अप्पणा उक्कोसकालछिईओ जाओ जहण्णेणं बावीसं सागरोवमट्टिईएसुउकोसेणं तेतीसं सागरोवमट्टिईएसु उववजेजा, तेणं भंते ! अवसेसासव्वे विसत्तमपुढवीपढमगमगवत्तव्वया भाणियव्वा जाव भवादेसोत्ति णवरं ठिईअणुबंधो त्ति,जहण्णेणं पुटवकोडी उक्कोसेणं वि पुवकोडी सेसं तं चेव, कालादेसेणं जहण्णेणं वावीसं सागरोवमाइंदोहिं पुवकोडीहिं अमहियाइं, उक्कोसेणं | छावढि सागरोवमाइं चउहिं पुटवकोडीहिं अन्महियाइं एवइयं जाव करेजा 7 सो चेव जहण्णकालट्ठिईएसु उववण्णो सवेवलद्धी संवेहो वितहेव सत्तमगमगसरिसो। सो चेव उक्कोसकालट्ठिईएसु उववण्णो सव्वे विलद्धी जाव अणुबंधोत्ति, भवादेसेणं जहण्णेणं तिण्णि भवग्गहणाई, उक्कोसेणं पंच भवग्गहणाई, कालादेसेणं जहण्णेणं तेत्तीसं सागरोवमाइंदोहिं पुटव कोडीहिं अमहियाई उक्कोसेणं छावह्रि सागरोवमाई तिहिं पुष्वकोडीहिं अमहियाइं एवइयं कालं जाव करेज्जा ।जइ मणुस्से हिंतो उववजंति किं सण्णिमणुस्सेहिंतो उववजंति असपिणमणुस्सेहिंतो उववजंति ? गोयमा! सण्णिमणुस्सेहिंतो उववजंति णो असण्णिमणुस्सेहिंतो उववजंति जइ सण्णिमणुस्सेहिंतो उववजंति किं संखेज्जवासाउयसण्णिमणुस्सेहिंतो उववजंति असंखेज जाव उववजंति ? गोयमा ! संखेज्जवासाउयसण्णिमणुस्से हिंतो उववजंति णो असंखेन्जवासाउय उववजंति / जइ संखेज्जवासाउय जाव उववजंति किं पञ्जत्तसंखेज्जवासाउय जाव उववजंति अपज्जत्त जाव उववजंति ? गोयमा ! पजत्तसंखेन्जवासाउय जाव उववज्जंति णो अपजत्तसंखेजवासाउय जाव उववज्जति // पञ्जत्तसंखेज्जवासाउयसण्णिमणुस्से णं मंते ! जे भविए णेरइएसु उववञ्जित्तए सेणं भंते ! कइसु पुढवीसु उववजेजा ? गोयमा ! सत्तसु पुढवीसु उववजेजा तं जहा रयणप्पभा जाव अहे सत्तमाए / पज्जत्तसंखेज्जवासाउयसण्णिमणुस्सेणं भंते ! जे भविए रयणप्पभापुढवीए णेरइएसु उववजित्तए सेणं भंते ! केवइया कालट्ठिईएस उववजेञ्जा? गोयमा ! जहण्णेणं दसवासहस्सट्ठिईएसु उक्कोसेणं सागरोवमट्टिईएसु उववजेजा, तेणं मंते ! जीवा एगसमएणं केवइया उववजंति? गोयमा ! जहण्णेणं एक्को वा दोवा तिण्णि वा उक्कोसेणं संखेज्जा वा उववजंति संघयणा छ सरीरोगाहणा जहण्णेणं अंगुलपुहूत्तं / उक्कोसेणं पंचधणुहसयाइं / एवं सेसं जहा सण्णिपंचिंदियतिरिक्खजोणियाणंजाव भवादेसो त्तिणवरं चत्तारिणाणातिण्णि अण्णाणा भयणाए। छसमुग्धाया केवलिवजा ठिई अणुबंधो य जहण्णेणं मासपुहुत्तं उक्कोसेणं पुष्वकोडी सेसं तं चेव। कालादेसेणं जहण्णेणं दसवाससह-स्साई मासपुहुत्तमन्महियाइं उक्कोसेणं चत्तारि सागरोवमाइंचउहिं पुव्वकोडीहिं अब्भहियाई एवइयं जाव करेजा / 1 / सो चेव जहण्णकालद्विईएसु उववण्णो एस चेव वत्तव्वया णवरं कालादेसेणं जहण्णेणं दसवाससहस्साई मासपुहुत्तमभहियाई उक्कोसेणं चत्तारि पुटवकोडीओ चत्तालीसाए वाससहस्से हिं अब्भहियाओ एवइयं जाव करेजा / 2 / सो चेव उक्कोसकालट्ठिईएसु उववण्णो एस चेव वत्तव्वया णवरं कालादे सेणं जहण्णेणं सागरोवमं मासपुहुत्तममहियं उक्कोसेणं चत्तारि सागरोवमाई चउहिं पुय्वकोडीहिं अन्भहियाइं एवइयं जाव करेज्जा / 3 / सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ एस चे व वत्तवया णवरं इमाइं णाणत्ताई सरीरोगाहणा जहण्णेणं अंगुलपुहुत्तं उक्कोसेण वि अंगुलपुहुत्तं तिणि णाणा तिण्णि अण्णाणाभयणाएपंच समुग्धाया आदिल्ला ठिई अणुबंधो यज