________________ उववाय 946 - अभिधानराजेन्द्रः- भाग 2 उववाय ये नारकत्वेनोत्पन्नास्तेऽपर्याप्तकावस्थायामसंज्ञिनो भूतभावत्वात्ते चाल्या इति कृत्वा सिय अत्थीत्याद्युक्तम् / मानमायालोभकषायोपयुक्तानां नोइन्द्रियोपयुक्तानामनन्तरोपपन्नानामनन्तरावगाढानामनन्तराहारकाणामनन्तरपर्याप्तकानां च कादाचित्कत्वात्सिय अत्थीत्यादि वाच्यं शेषाणां तु बहुत्वात्संख्याता इति वाच्यमिति / अनन्तरं संख्यातविस्तृतनरकावासनारकवक्तव्यतोक्ता / अथ तद्विपर्यथवक्तव्यतामभिधातुमाह "इमीसेणमित्यादि" (तिण्णिग-मत्ति) उववज्जंति उव्वट्ट ति पण्णत्तति / एते यो गमाः ओहिणाणीओहिदसणीयसंखेजा (उव्वट्टावेयव्वत्ति) कथं ते हि तीर्थकरादय एव भवन्ति ते च स्तोकाः स्तोकत्वाच सख्याता एवेति नवरम्। (असण्णी तिसुवि गमएसु ण भण्णइत्ति) कस्मादुच्यते / असंज्ञिनः प्रथमायामेवोत्पद्यन्ते / असण्णी खलु पढमंति वचनादिति "नाणत्तं लेस्सासु , लेस्साओ जहा पढमसएत्ति''इहाश्च पृथ्वीद्वयापेक्षया तृतीयादिपृथिवीषु नानात्वं लेश्यासु भवति। ताश्च यथा प्रथमशते तथाऽ ध्येयास्तत्र च संग्रहगाथेयम् "काऊय दोसु तइयाए, मीसिया नीलिया चउत्थीए। पंचमिया ए मीसा, कण्हा तत्तो परमकण्हत्ति" ||1|| नवरम् "ओहिनाणी ओहिदसणी य न उव्वदृति" कस्मादुच्यते-ते हि प्रायस्तीर्थकरा एव ते च चतुझं उद्धृत्ता नोत्पद्यन्त इति / / (जाव अप्पत्तिट्ठाणेत्ति) इह यावत्करणात्काले महाकल-रोरुए महारोरुएत्ति दृश्यम्। इह च मध्यम एव सख्ययविस्तृत इति। नवरम्। 'तिसु नाणेसु न उववज्जति न उव्वदृति ति" सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात्तत उद्वर्त्तनाचाद्येषु त्रिषु ज्ञानेषु नोत्पद्यन्ते, नापि चोद्वर्तन्त इति / / (पण्णत्ताएसु तहेव अत्थित्ति) एतेषु पञ्चसु नारकावासेषु कियन्त आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ता इत्यत्र तृतीयगमे तथैव प्रथमादिपृथिवीष्विव सन्ति तत्रोत्पन्नानां सम्यग्दर्शनलाभे आभिनिबोधिकादिज्ञानत्रयभावादिति / अथ रत्नप्रभादिनारकवक्तव्यतामेव सम्यग्दृष्ट्या-दीनाश्रित्याह इमीसेणमित्यादि। (नोसम्मामिच्छदिट्ठी उववखंतित्ति)। "नसम्ममिच्छो कुणइ कालमिति वचनात्' मिश्रदृष्टयो न मियन्ते नापि तद्भवप्रत्ययं तेषामवधिवद्येन मिश्रदृष्टयः सन्तस्ते उत्पद्येरन् / सम्मामिच्छदिट्ठीहिं नेरइएहिं अविरहिय विरहिययावत्ति / कादाचित्कत्वेन तेषां विरहसम्भवादिति अथ नारक वक्तव्यतामेव भङ्गयन्तरेणाहसे नूणमित्यादि / (लेसहाणेसुत्ति) लेश्याभेदेषु (संकिलिस्समाणेसुत्ति) अविशुद्धं गच्छत्सु (कण्हलेस्सं परिणम इत्ति) कृष्णलेश्यां याति ततश्च (कण्हलेसेत्यादि) (संकिलिस्समाणे सु वा विसुज्झमाणेसुवत्ति) प्रशस्तलेश्यास्थानेष्वऽविशुद्धिं गच्छत्सु अप्रशस्तलेश्यास्थानेष च विशुद्धिं गच्छत्सुनीललेश्यां परिणमतीत भावः / भ० 13 श०१उ०॥ (5) नैरयिकादयः आत्मोपक्रमेण परोपक्रमेण वा आत्मद्ध्या परदा वा आत्मप्रयोगेण परप्रयोगेण वा उत्पद्यन्ते। णेरइयाणं भंते ! किं आउवक्कमेणं उववजंति, परोवक्कमेणं उववजंति णिरुवक्कमेणं उववजंति ? गोयमा! आतोवकमेण वि उववचंति परोवक्कमेण वि उववजंति णिरुवकमेण वि | उववजंति एवं जाव माणिया। रइयाणं भंते ! किं आतोवक्कमेणं उव्वटुंति परोवक्कमेणं उध्वट्ठति णिरुवक्कमेणं उव्वटुंति? गोयमा! णो आतोवक्कमेणं उय्वटुंति णो परोवक्कमेणं उव्वटुंति णिरुवकमेणं उब्वट्ठति / एवं जावथणियकुमारा। पुढवीकाइया जाव मणुस्सा तिसु उव्वद॒ति / सेसा जहा जेरइया णवरं जोइसिया वेमाणिया चयंति / णेरड्या णं भंते ! किं आयड्डीए उववजंति परिड्डीए उववजंति? गोयमा ! आयड्डीए उववज्जंति णो परिड्डीए उववज्जंति। एवं जाव वेमाणिया। रइयाणं भंते ! किं आइड्डीए उव्वटुंति परिड्डीए उव्वटुंति ? गोयमा ! आइडीए उवटुंति णो परिड्डीए उव्वदृति एवं जाव वेमाणिया णवरं जोइसिया वेमाणिया चयंतीति अभिलावो / णेरड्याणं भंते ! किं आयकम्मणा उववज्जत्ति परकम्मणा उववज्जति ? गोयमा! आयकम्मणा उववजंति णो परकम्मणा उववजंति एवं जाव वेमाणिया। एवं उव्वट्टणां दंडओ। णेरइयाणं भंते ! किं आयप्पओगेणं उववजंति परप्पओगेणं उववजंति ? गोयमा ! आयप्पओगेणं उव्वञ्जति णो परप्पओगेणं उववजंति। एव जाव वेमाणिया। एवं दंडओ वि।। आत्मना स्वयमेव आयुष उपक्रमः आत्मोपक्रमस्तेन मृत्वा इति शेषः उत्पद्यन्ते नारकाः यथा श्रेणिकः / परोपक्रमेण परकृतमरणेन यथा कूणिकः / निरुपक्रमेण उपक्रमणाभावेन यथा कालशौकरिकः यतः / सोपक्रमायुष्का इतरे च तत्रोत्पद्यन्ते उत्पादोद्वर्त्तनाधिकारादिदमाह नेरइयेत्यादि (आइडीएत्ति) नेश्वरादिप्रभावेणेत्यर्थः (आयुकम्मुणत्ति) आत्मकृतकर्मणा ज्ञानावरणादिना (आयप्प ओगेणंति) आत्मव्यापारेण // (6) कतिसंञ्चिताकतिसञ्चितानामुपपादः। णेरइयाणं मंते ! किं कतिसंचिया अकतिसंचिया अवत्तव्वगसंचिया ? गोयमा! णेरइया कतिसंचिया वि अकतिसंचिया वि अवत्तव्वगसंचिया वि, सेकेणटेणं भंते ! जाव अवत्तट्वगसंचिया वि? गोयमा ! जेणं णेरइया संखेज्जए णं पवेसणएणं पविसंति, तेणं णेरइया कतिसंचिया। जेणं णेरइया असंखेज्जएणं पवेसणएणं पविसंति तेणं णेरइया अकतिसंचिया। जेणं णेरइया एक्कएणं पवेसणएणं पविसंति तेणं णेरइया अवत्तव्वगसंचिया। से तेणतुणं गोयमा? जाव अवत्तय्वगसंचिया वि। एवं जाव थणियकुमारा। पुढवीकाझ्याणं पुच्छा, गोयमा? पुढवीकाइया णो कतिसंचिया अकतिसंचिया णो अवत्तव्वगसंचिया। से केणतुणं भंते ! एवं वुचइ-जाव णो अवत्तव्वगसंचिया? गोयमा ! पुढवीकाइया असंखेन्जएणं पवेसणएणं पविसंति, से तेणटेणं जाव णो अवत्तव्वगसंचिया एवं वणस्सइकाइया। बेइंदिया जाव वेमाणिया जहाणेरइया। सिद्धाणं पुच्छा? गोयमा ! सिद्धा कतिसंचिया णो अकतिसंचिया अवत्तव्वगसंचिया वि। से केणतुणं जाव अवत्तध्वगसंचियां वि ? गोयमा ! जेणं सिद्धा संखेजएणं पवेसणएणं पविसंति तेणं सिद्धा कतिसंचिया,जेणं सिद्धा एक्कएणं पवेसणएणं पविसंति तेणं सिद्धा अवत्तध्वगसं-चिया वि से तेणटेणं गोयमा ! जाव अवत्तव्वगसंचिया वि।।