________________ उवदाय १५०-अमिधानराजेन्द्रः - भाग 2 उववाय उत्पादाधिकारादिदमाह नेरइयेत्यादि (कइसंचियत्ति) कति इति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिता एकसमये संख्यातोत्पादेन पिण्डिताः कतिसञ्चिताः एवं (अकइसंचियत्ति)। नवरं / (अकतित्ति) संख्यानिषेधोऽसंख्यातत्वमनन्तत्वं चेति (अवत्तव्वगसंचियत्ति) व्यादिः संख्या व्यवहारतः शीर्षप्रहेलिकायाः परतोऽसंख्या यश्च संख्यात्वेनासंख्यात्वेन च वक्तुं न शक्यते असाववक्तव्यः स च एककस्तेनावक्तव्येन एककेन एकत्वोत्पादेन सञ्चिता अवक्तवयकसञ्चितास्तत्र नारकादयस्त्रिविधा अपि एकसमयेन तेषामे कादीनां संख्यातानामुत्पादात् पृथिवीकायिकादयस्तु अकतिसञ्चिता एव तेषां समयेनासंख्यातानामेव प्रवेशाद्वनस्पतयस्तु यद्यप्यनन्ता उत्पद्यन्ते तथापि प्रवेशनकं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विव-- क्षितमसंख्याता एव च विजातीयेभ्य उद्त्तास्तत्रोत्पद्यन्त इति सूत्रे उक्तम्। (एवं जाव वणस्सइकाइयत्ति) सिद्धा नो अकतिसंचिता अनन्तानामसंख्याताना वा तेषां समयेनासंभवादिति। एषामेवाल्पबहुत्वं चिन्तयन्नाह // एएसिणं भंते ! णेरइयाणं कइसंचियाणं अकइसंचियाणं अव त्तव्वगसंचियाण य कयरे 2 वज्जां विसेसाहिया वा? गोयमा ! सय्वत्थो वाणेरइया अवत्तव्वगसंचिया कति संचिया संखेजगुणा अकतिसंचिया असंखेज्जगुणा एवं एगिदियवजाणं जाव वेमाणियाणं अप्पाबहुगं एगिंदियाणं णत्थि अप्पाबहुगं एएसिणं भंते ! सिद्धाणं कतिसंचियाणं अव्वत्तध्वगसंचियाण य कयरे 2 जाव विसेसाहिया वागोयमा! सवत्थो वा सिद्धा कतिसंचिया अवत्तष्वगसंचिया संखेनगुणा / / (एएसीत्यादि) अवक्तव्यकसंचिताः स्तोकाः अवक्तव्यकस्थानस्यैकत्वात् कतिसंचिताः संख्यातगुणाः संख्यातत्वात्संख्यातस्थानकानामकतिसञ्चितास्त्वसंख्यातगुणाः असंख्यातस्थानकानामसंख्यातत्वादित्येके। अन्ये त्याहुः। वस्तुस्वभावोऽत्र कार-णन तुस्थानकाल्पत्वादि कथमन्यथा सिद्धाः कतिसंचिताः स्थानकबहुत्वेऽपि स्तोकाः। अवक्तव्यकास्तुस्थानस्यैकत्वेऽपि संख्यातगुणाः / व्यादित्वेन केवलिनामल्पानामायुः समाप्तेरियं च लोकस्वभावादेवेति॥ (7) षट्कसमर्जिताः नारकाधुत्पादविशेषणीभूत संख्याधिकारादिदमाह। णेरइयाणं भंते ! किं छक्कसमजिया णो छक्कसमजिया छक्केण यणो छक्केण य समजिया छक्केहि य समज्जिया छक्केहि य णो छक्केण य समज्जिया? गोयमा ! णेरझ्या छक्कसमजिया वि! णो छक्कसमज्जिया वि 2 छक्केण य णो छक्केणय समज्जिया 3 छक्केहि य समजिया वि 4 छकेहिय णो छक्केण य समजिया वि 5 से केण?णं भंते ! एवं वुचइणेरइया छक्कसमज्जिया वि जाव णो छक्केहियणो छक्केणय सम्मजिया दि? गोयमा! जेणं णेरड्या छकएणं पवेसणएणं पविसंति तेणं णेरइया छकसमज्जिया। जेणं णेरइया जहण्णेणं एकेण वादोहिं वा तिहि वा उक्कोसेणं पंचएणं | पवेसणएणं पविसंति तेणं णेरइया णो छक्कसमजिया 2 जेणं णेरइया छक्काएणं अण्णेण य जहण्णे णं एक्केण वा दोहिं वा तिहिं वा उकोसेणं पंचएणं पवेसणएणं पविसंति तेणं णेरइया छक्केण य णो छक्केण य समजिया 3 जेणं णेरड्या अणेगेहिं छक्के हिं पवेसणएणं पविसंति तेणं णेरड्या छक्केहिय समजिया 4 जेणं णेरइया अणेगेहि छक्केहिं अणेण य जहण्णेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति तेणं णेरड्या छक्केहिय णो छक्केण यसमजिया ||5 से तेणटेणं तं चेव समज्जिया वि एवं जाव थणियकुमारा पुढवीकाइयाणं पुच्छा, गोयमा ! पुढवीकाइया णो छक्कसमजिया णो णो छक्कसमजिया णो छक्केण यणो छक्केण य समजिया 3 छक्केहि य समजिया वि छक्केहि य णो छक्केण यसमजिया वि से केण?णं जाव समज्जिया वि गोयमा जेणं पुढवीकाइयाणेगेहिं छक्केहिं पवेसणगं पविसंति तेणं पुढवीकाइया छक्केहिं समज्जिया, जेणं पुढवीकाझ्या णेगेहिं छक्कएहिं अण्णेण य जहण्णेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं पंचएणं पवेसणएणं पविसंति तेणं पुढवीकाइया छक्केहि य णो छक्केण य समजिया से तेणटेणं जाव समज्जिया वि एवं जाव वणस्सइकाइया बेइंदिया जाव वेमाणिया एए सिद्धा जहा गेरइया / नेरइयाणमित्यादि(छक्कसमज्जियत्ति) षट्परिमाणमस्येति षट्कं वृन्द तेन समर्जिताः पिण्डिता षट्कसमर्जिताः / अयमर्थः एकत्र समये ये समुत्पद्यन्ते तेषां यो राशिः स षट्प्रमाणो यदि स्यात्तदा तेषट्कसमर्जिता उच्यन्ते॥१॥ (नो छक्कसमज्जियत्ति) नोषट्कः षट्काभावस्तेच एकादयः पञ्चान्तास्तेन नो षट् केन एकाद्युत्पादन ये समर्जितास्तेन तथा / 2 / तथा (छक्केण य नो छक्केण य समज्जियत्ति) एकत्र समये येषां षट्क मुत्पन्नमेकाद्यधिकं तेषट् केन नोषट्केन च समर्जिता उक्ताः॥३॥ (छक्केहि य समज्जियत्ति) एकत्र समये येषां बहूनि षट्कानि उत्पन्नानि ते षट्कैः समर्जिताः उक्ताः।४। तथा (छक्केहि य नोछक्केण य समल्जियत्ति) एकत्र समये येषां बहूनि षट्कानि एकाद्यधिकानि ते षट्कैः नो षट्केन च समजिता एते पञ्चविकल्पाः। इह च नारकादीनां पञ्चापि विकल्पाः सम्भवन्त्येकादीनामसंख्यातानां तेषां समयेनोत्पत्तेरसंख्यातेष्वपि च ज्ञानिनः षट्कानि व्यवस्थापयन्तीति एकेन्द्रियाणां त्वसंख्यातानामेव प्रवेशनात्षट्कः समर्जिताः / तथा षट्कैनॊषट्केन च समर्जिता इति विकल्पद्वयस्यैव सम्भव इति अत एवाह पुढविकाइयाणमित्यादि। षट्कसमर्जितोत्पादे अल्पबहुत्वम्।। एएसिणं भंते ! णेरइयाणं छक्कसमन्जियाणं णो छक्क समजियाणं छक्केण य णोछक्केण य समजिजयाणं छक्केहि य समजियाणं छवकेहि य णो छक्केण य समज्जिया ण य कयरे कयरे जाव विसेसाहियावा? गोयमा ! सव्वत्थो वाणेरइया छक्कसमजिया णो छक्कसमजिया संखेनगुणा छक्केणय णो छक्केण य समज्जिया संखेजगुणा छक्के हि य समज्जिया असंखेज्जगुणा छक्के हि