SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ उववाय 648 -अभिधानराजेन्द्रः - भाग 2 उववाय अवित्थडेसु वि ओहिणाणी ओहिदंसणी संखेजा उवट्टा वेयव्वा सेसंतंचेव। सकरप्पभाएणं भंते! पुढवीए केवइया णिरयावासा पुच्छा, गोयमा ! पणवीसं णिरयावाससयसहस्सा, ते णं भंते! किं संखेजवित्थडा असंखेजवित्थडा एवं जहा रयणप्पभाए, तहा सक्करप्पभीए वि, णवरं असण्णी तिसु वि गमएसुन भण्णति सेसं तं चेव / वालुयप्पभाएणं पुच्छा, गोयमा ! पण्णरसणिरयावाससयसहस्सा पण्णत्ता, सेसं जहा सकरप्पमाए, णाणत्तं लेस्सासु लेस्साओ जहा पढमसए। पंकप्पभाएणं भंते ! णिरयावाससयहस्सा पुच्छा गोयमा ! दस णिरयावाससयसहस्सा पण्णत्ता, एवं जहा सक्करप्पभाए,णवरं ओहिणाणी ओहिदसणी ण उव्वटुंति सेसं तं चेव। धूमप्पभाएणं पुच्छा, गोयमा ! तिण्णि णिरयावाससयसहस्सा एवं जहा पंकप्पभाए / तमाएणं भंते ! पुढवीए केवइया णिरयावासं पुच्छा, गोयमा ! एगे पंचूणे णिरयावाससयसहस्से पण्णत्ते, सेसं जहा पंकप्पभाए अहे सत्तमाएणं भंते ! पुढवीए कइ अणुत्तरा महति महालया महाणिरया पण्णत्ता? गोयमा! पंच अणु०जाव अप्पइट्ठाणे। सेणं भंते ! किं संखेज्ज वित्थडा असंखेजवित्थडा? गोयमा ! संखेजवित्थडे य असंखेजवित्थडे य अहे सत्तमाए णं भंते ! पुढवीए पंचसु अणुत्तरेसुमहतिमहालया जाव महाणिरएसुसंखेजवित्थडे णरए एगसमएणं केवइया एवं जहा पंकप्पभाए णवरं तिसु णाणेसुण उववजंति, ण उवर्ल्ड ति पण्णत्ता एसु तहेव अस्थि / एवं असंखेजवित्थडेसु विणवरं असंखेज्जा भाणियव्वा / इमी से णं मंते ! रयणप्पभाए पुढवीए तीसाए णिरयावाससयसह-स्सेसु संखेज्जवित्थडेसु णरएसु किं सम्मचिट्ठी णेरइया उववजंति, मिच्छट्ठिी णेरइया उववजंति सम्मा मिच्छट्टिी णेरइया उववजंति ? गोयमा! सम्मट्ठिीणेरइया उववजंति, मिच्छविट्ठी णेरइया उववखंति, णोसम्मामिच्छट्टिी णेरड्या उववजंति / इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए णिरयावाससयसहस्सेसु संखेचवित्थडेसु णेरइएसु किं सम्महिही गेरइया उवटुंति एवं चेव / इमी से णं भंते ! रयणप्पभाए पुढवीए तीसाए णिरथावाससयसहस्सेसु संखेचवित्थडा णिरया किं सम्मट्ठिीहिं णेरइएहिं अविरहिया मिच्छ-हिट्ठीहिं रइएहिं अविरहिया, सम्मामिच्छविट्ठीहिं णेरइएहिं अविरहिया ? गोयमा ! सम्मद्दिीहिं णेरइएहिं अविरहिया मिच्छट्ठिीहिं णेरइएहिं अविरहिया, सम्मामिच्छट्ठिीहिं रइएहिं अविरहिय विरहिया वा / एवं असंखेजवित्थडे सु वि तिण्णि गमा भाणियव्वा / एवं सकरप्पभाए वि / एवं जाव तमाए वि / अहे सत्तमाएणं भंते ! पुढवीए पंचसु अणुत्तरेसु जाव संखेजवित्थहे णरए किं सम्मदिट्ठीणेरइया पुच्छा, गोयमा! सम्मट्ठिीणेरड्या ण उववनंति मिच्छद्दिट्ठी णेरइया उववजंति सम्मामिच्छद्दिट्ठी णेरइया ण उववजंति, एवं उव्वदृति वि, अविरहिए जहेवं रयणप्पभाए। एवं असंखेज वित्थडेसु तिण्णि गमासे गूणं भंते ! कण्हलेस्से नीललेस्से जाव सुक्कलेस्से भावत्ता कण्हलेस्सेसु णेरइएसु उववजं ति? हंता गोयमा ! कण्हलस्से जाव उववखंति। से केणतुणं भंते ! एवं वुबइ कण्हलेस्से जाव उववनंति ? गोयमा ! लेस्सहाणेसु संकिलिस्समाणेसु सकिलि० किण्हलेस्सं परिणमइ, कण्हरकण्ह लेस्सेसु णेरइएसु उववजंति / से तेण?णं जाव उववजंति / से गूणं भंते ! कण्हलेस्से जाव सुक्कलेस्से भवित्ता णीललेस्सेसु णेरइएस उववजंति? हंता गोयमा! जाव उववजंति / से केणटेणं जाव उववजंति ? गोयमा ! लेस्सट्ठाणेसु संकिलिस्समाणेसु विसुजमाणेसु णीललेस्सं परिणमइ णीललेस्सा णीललेस्से सु णेरइएसु उववजंति से तेणढेणं गोयमा ! जाव उववजति / / रत्नप्रभापृथिव्यां कापोतलेश्या एवोत्पद्यन्ते न कृष्णलेश्यादय-इति कापोतलेश्याने वाश्रित्य प्रश्नः कृत इति / "के वतिया कण्ह पक्खिएइत्यादि एषां च लक्षणमिदम्। "जेसिमबड्डोपोग्गल, परियट्टो सेसओ उसंसारो। तेसुक्कपक्खिया खलु, अहिगे पुण कण्हपक्खियत्ति" / / 1 / / (चक्खुदंसणी न उववजंतित्ति) इन्द्रियत्यागेन तत्रोत्पत्तेरिति / तर्हि अचक्षुर्दर्शनिनः कथमुत्पद्यन्ते? इन्द्रियानाश्रितस्य सामान्योपयोगमात्रस्याऽचक्षुर्दर्शनशब्दाभिधेयस्योत्पादसमयेऽपि भावादचक्षुर्दर्शनिने उत्पद्यन्त इत्युच्यत इति (इत्थिवेयगेत्यादि) स्त्रीपुरुषवेदा नोत्पद्यन्ते, भवप्रत्ययान्नपुंसक वेदत्वात्तेषां (सोतिदिओवउत्तेत्यादि) श्रोत्राद्युपयुक्ता नोत्पद्यन्ते इन्द्रियाणांतदानीमभावात् (नो इंदिओवउत्ताउववजंतित्ति) नोइन्द्रियं मनस्तत्र च यद्यपि मनःपर्याप्त्यभावे द्रव्यमनो नास्ति तथापि भावमनसश्चैतन्यरूपस्य सदा भावात्तेनोपयुक्तानामुत्पत्ते।इन्द्रियोपयुक्ता उत्पद्यन्त इत्युच्यत इति (मणजोगीत्यादि) मनोयोगिनो वाग्योगिनश्च नोत्पद्यन्ते उत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभावादिति (काययोगी उववजं तित्ति) सर्वसंसारिणां काययोगस्य सदैव भावादिति / अथ रत्नप्रभानारकाणामेवोद्वर्त्तनामभिधातुमाह / इमीसेणमित्यादि (असण्णी न उवट्टतित्ति) उद्वर्त्तना हि परभवप्रथमसमये स्यान्न च नारका असंज्ञिपूत्पद्यन्ते-ऽतस्ते असंज्ञिनः सन्तो नोद्वर्तन्त इत्युच्यते "एवं विभंगनाणी न उव्वदृति" इत्यपि भावनीयम् / शेषाणि तु पदान्युपादवद्व्याख्ये-यानि उक्तं च चूाम् "असण्णिणो य विभंगि-णो य उव्वट्टणाए वज्जेज्जा / दोसु विय चक्खुदंसी, मणवइ तह इंदियाइंवत्ति'' ||1|| अनन्तरं रत्नप्रभानारकाणामुत्पादे उद्वर्तनायां च परिमाणमुक्तमथतेषामेवसत्तायां तदाह(इमीसेणमित्यादि केवइया अणंतरोववण्ण-गत्ति) कियन्तः प्रथमसमयोत्पन्ना इत्यर्थः / (परंपरोववण्णगत्ति) उत्पत्तिसमयापेक्षया द्वयादिसमयेषुवर्तमाना(अणंतरोवगाढत्ति) विवक्षितक्षेत्रे प्रथमसमयावगाढाः (परंपरोगाढत्ति) विवक्षितक्षेत्रे द्वितीयादिकसमयोऽवगाढो येषां ते परम्परोवगाढाः (केवइया चरिमत्ति) चरमो नारकभवेषु स एव भवो येषां ते चरमा नारकभवस्य वा चरमसमये वर्तमानाश्चरमाः अचरमास्त्वितरे (असण्णी सिय अस्थि सिय नस्थित्ति) असं शिभ्य उदत्य
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy