SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ उववाय 945 - अभिधानराजेन्द्रः - भाग 2 उववाय सुयकेवलिणा रइयं, अभिन्नदसपुट्विणा रइयं / / 13 / / छउमत्थ संजयाणं, उववाय उकोसओ सव्वतु। तेसिं सवाणं पिय, जहन्नओ होइ सोहम्मे ||14|| लंतम्मि चउदसपुट्विस्स, तावसाईण वंतरेसु तहा। एसो उववायविही, नियकिरियट्ठियाणसव्वो वि||१५|| अर्द्धवचनविकलास्तत्वतो ज्ञानशून्यत्वाद्वाला इव बालास्त्वेषां तपः पञ्चाग्न्यादितच्च तत्वतःसत्वोपघातहेतुत्वान्नतपः तथा च। महाभारते शान्तिपर्वणि व्यासोऽप्याह / "चतुर्णा ज्वलतां मध्ये, यो नरः सूर्यपञ्चमः / तपस्तपति कौन्तेय ! न तत्पञ्चतपः स्मृतम् / / पञ्चानामिन्द्रियानीनां, विषयेन्धनचारिणाम् / तेषां तिष्ठति यो मध्ये, तद्वैपञ्चतपः स्मृतम्" ॥तस्मिन् प्रतिबद्धा आसक्ताः अथवा बालस्थिता तथा तद्रव्यक्षेत्रकालभावेषु प्रतिबद्धाः उत्कटरोषाः चण्डकोपाः। तथा तपसाऽनशनादिभेदेन गौरविता वयं तपस्विन इति गर्वाध्माताः तथा वैरेण क्रोधानुशयरूपेण क्वचित्पा-णिनिद्वारवत्यांद्वीपायनवत्प्रतिबद्धाः कृतानुबन्धाः मृत्वा असुरेषु असुरादिषु भवनवासिषु जायन्ते ||6ll (रज्जुत्ति०) व्यक्ता नवरं शुभभावा नरकादिगतियोग्या अत्यन्तरौद्रातचित्तपरिहारेण तथाविधमन्दशुद्धपरिणामाः शूलपाणिप्रभृतय इव |10|| (तावसत्ति०) तापसा वनवासिनो मूलकन्दफलाहारास्ते (जंति उक्कोसन्ति) वक्ष्यमाणेन योगादुत्कर्षतो यान्त्युत्पद्यन्ते यावज्ज्योतिष्कास्तत ऊर्ध्व नेति भावः / एवं चरका धाटिभिक्षाचराः परिव्राजकाश्च कपिलमतानुगामिनो यावद्ब्रह्मलोकः पञ्चेन्द्रियतिर्यचो हस्त्यादयः सम्यक्त्वदेशविरतिप्रयुक्ता यावत्सहस्रारः श्राद्धाः श्राविकादेशविरतमनुष्या यावदच्युतः / / 11 / / (जइत्ति०) यति लिङ्गिनो रजोहरणादिसाधुवेषधारिणो मिथ्यादृष्टय उत्कर्षतो ग्रैवेयकान् यावत् यान्ति / एतदुक्तं भवति / प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिरूपसम्यक्त्वविकला अपि संपूर्णदशविधचक्रवालसामाचार्यनुष्ठानप्रभावाद्यैवेयकान्यावदुत्कर्षतस्ते गच्छन्ति मिथ्यादृष्टिस्तु सोऽप्यभिधीयते यः समग्रद्वादशाङ्गं श्रद्दधानोऽपि सूत्रोक्तमेकमपि पदमक्षरं वा न श्रद्धते स्वल्पस्याऽपि सर्वविदोक्तस्याश्रद्धानेन तत्र तस्याप्रत्ययात् / / 12 / / सूत्रोक्तमित्युक्तमतः सूत्रस्वरूपमाह (सुत्तंति)यद्गगणधरैः सुधर्मस्वाम्यादिभीरचितमाचारा-ङ्गादि यच प्रत्येकबुद्धनम्यादिमिनम्यध्ययनादियच्च श्रुतकेवलिना चतुर्दशपूर्वधरेण शय्यंभवादिना दशवैकालिकादि यच्च संपूर्णपूर्वधारिणा रचितं तत्सर्व सूत्रमिति तथा ॥१३॥(छउमत्थत्ति० / लंतम्मित्ति०) छादयत्यात्मनो यथावस्थितरूपमिति छद्मज्ञानावरणादिघातिकर्मचतुष्टयं तत्रस्थाश्च तेषां तूपपातः उत्कर्षतस्यैलोक्यतिलके सर्वार्थसिद्धे विमाने जघन्यतः पुनस्तेषां छद्मस्थसाधूनां श्रावकाणामपि च सौधर्मे उपपातो भवति केवलमत्रापि स्थितिकृतो विशेषो यथा सौधर्मे साधोर्जघन्या स्थितिः पल्योपमपृथक्त्वं श्रावकस्य पल्योपममिति तथा चतुर्दशपूर्वधरस्य . लान्तके जघन्य उपपातः तापसादीनांतुव्यन्तरेषु प्रज्ञापनायांतु"ताव ईसाणजहन्नेणं भवणवासीसु" इत्युक्तमेष चोक्तरूपः सर्वोऽप्युपपातविधिनिजनिजक्रियास्थितानां निजनिजागमोक्तानामनुष्ठानरतानां न चाचारहीनानामति / / 14 / 15 / देवीनामुत्पत्तिस्थानान्याहउववाओ देवीणं, कप्पदुर्ग जाव सहस्सारो। गमणागमणं नत्थी, अचुयपरओ सुराणं पि॥२७॥ तिपलिय-तिसार-तेरस, सारा कप्पदुगतई यलंतअहो। किदिवसिय न होतुवरिं, अचुयपरओभिओगाई॥२८| (उववाओत्ति) भवनपतीनारभ्य यावत्सौधर्मेशानकल्पद्विकं तावद्देवीनामुपपातो जन्मत ऊर्ध्वं देवानां तूपपातः सर्वत्र भवत्येय सनत्कुमारादिदेवानां च सुरताभिलाषः। सौधर्मादीशानाञ्चापरि-गृहीता देव्यः सहस्रारं यावद्गच्छन्ति / सहस्राराच्च परतो गमनागमनं च देवीनां नास्ति / तथा च मूलसंग्रहणीटीकायां हरिभद्रसूरिः देव्यः खलु अपरिग्रहीताः सहस्रारं यावद् गच्छन्ति इति। तथा भगवानार्यश्वामोऽपि प्रज्ञापनायामाह "तत्थ णं जे ते मणपरियारगा देवा तेसिं इच्छा मणे समुप्पज्जइ इच्छामो णं अच्छराहिं सद्धिं मणपरियाणं करेत्तए तओ णं देवेहिं एवमणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थ गयाओ चेवसमाणी उअणुत्तराई उचावयाईमणाइंपहारेमाणीओ चिटुंतितओणं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियाणं करिति इत्यादि" तन्न प्रविचारणार्थमानतादौ देवीनां गत्यागती स्तः। देवीनांगमागमौन स्तः / तत्राधस्तनानामूर्ध्वशक्तिभावाद् / ता हि जिनजन्ममहिमास्वपि नात्रागच्छन्ति किं तु स्थानस्था एव भक्तिमातन्वते / संशयप्रश्ने वाऽवधिज्ञानतो भगवत्प्रयुक्तानि मनोद्रव्याणि साद्राक्षादेवेत्यतस्तदाकारान् यथानुपपत्या जिज्ञासितमर्थं निश्चिन्वन्ति न चान्यत्प्रयोजनं तन्न तेषामिहागमः // 27 // अथ वैमानिकेषु किल्विषिकाणामाभियोग्यानां च देवानां स्थित्यादिकमाह (तिपलित्ति) किल्विषिकाअशुभकर्मकृतश्चाण्डालप्राया देवास्ते त्रिपल्योपमादिस्थितयः / क्रमात्कल्पद्विकादेरधो वसन्ति तथाहि त्रिपल्योपमास्थितयस्ते सौधर्मेशानयोरधोवसन्ति / एवं त्रिसागरोपमायुष्काः सनत्कुमारस्याधः त्रयोदशसागरोपमायुषा लान्तकस्याधः गतं च किल्विषिका न हेतुरिति लान्तकादूर्ध्व न चोत्पद्यन्ते अच्युतात्परतस्त्वाभियोग्या दासप्राया आदिशब्दात्प्रकीर्णादयो नोत्पद्यन्ते। इदमुक्तं भवति। ग्रैवेयकानु-तरेषु सर्वेषामपि देवानामहमिन्द्रत्वेन शेषाणामपि सामानिकादिदेवभेदानामभाव इति॥ संग्र०सू०। (3) सान्तरं निरन्तरं वा उपपद्यन्ते॥ णेरइयाण भंते किं संतरं उववजति निरंतरं उववजंति ? गोयमा! संतरं पिउववजंति निरंतरंपि उववजंति। तिरिक्खजोणियाणं भंते ! किं संतरं निरंतरं उववजंति ? गोयमा ! संतरं पि उववजंति निरंतरंपि उववजंति / मणुस्साणं भंते ! किं संतरं उववजंति निरंतरं उववजंति ? गोयमा ! संतरंपि उववखंति निरंतरं पि उववजंति / देवाणं भंते ! किं संतरं उववनंति निरंतरं उववजंति? गोयमा ! संतरं पि उववअंति निरंतरं पि उववजंति / रयणप्पभापुढविणेरइयाणं भंते ! कि संतरं उववजंति निरंतरं उववजंति? गोयमा ! संतरं पि उववजंति निरंतरंपिउववजंति एवं जाव अहे सत्तमाए संतरं पि उववचंति निरंतरं पिउवव-जंति। असुरकुमाराणं भंते ! देवाणं किं संतरं उववजंति निरंतरं उववर्जति ? गोयमा ! संतरंपि उववजंति निरतरंपिउववखंति। एव जाव थणियकुमारा संतरं पि उववजंति निरंतरं पि उववजंति / पुढविकाइयाणं मंते ! पुच्छा किं संतरं निरंतरं उववजंति ? गोयमा!नो संतरं निरंतरं उववजंति / एवं जाव वणस्सइकाइया नो संतरं उववजंति
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy