SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ उववाय 944 - अभिधानराजेन्द्रः - भाग 2 उववाय उक्कोसेणं संखेजमासा। आरणदेवाणं पुच्छा गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं संखेज्जवासा। अचुयदेवाणं पुच्छा गोयमा! जहण्णेणं एवं समयं उक्कोसेणं संखेज्जवासा। हेट्ठिमगेविजाणं पुच्छा गोयमा ! जहण्णेणं एवं समयं उक्कोसेणं संखेज्जाई वाससयाई। मज्झिमगेविजाणं पुच्छा गोयमा ! जहण्णेणं एक समयं उक्कोसेणं संखेज्जाइं वाससहस्साई / उवरिमगेविज्जाणं पुच्छा गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं संखेज्जाई वास-- सयसहस्साइं। विजय-वेजयंतजयंत अपराजिय-देवाणं पुच्छा गोयमा ! जहमेणं एक समयं उक्कोसेणं असंखेनं कालं / एक समयं उक्कोसेणं चत्तारिमासा। अहेसत्तमा पुढविणेरझ्याणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं छम्मासा (2) असुरकुमाराणं मंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा! जहन्नेणं एगं समयं उक्कोसेणं चउवीसं मुहुत्ता। एवं (3) नागकुमाराणं (5) सुवण्णकुमाराणं (5) विजुकुमाराणं (6) अग्गिकुमाराणं (7) दीवकुमाराणं (8) उदहिकुमाराणं (9) दिसाकुमाराणं (10) वाउकुमाराणं (11) थणियकुमाराण य पत्तेयं जहन्नेणं एगं समयं उक्कोसेणं चउवीसं मुहुत्ता / (12) पुढविकाइयाणं भंते ! के वइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा! अणुसमयविरहियं उववाएणं पण्णत्ता (13) एवं आउकाइयाण वि (14) तेउकाइयाणवि (15) वाउकाइयाण वि (१६)वणस्सइकाइयाण वि अणुसमयविरहिया उववाएणं पण्णत्ता / (17) बेइंदियाणं मंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता गोयमा ! जहण्णेणं एक समयं उक्कोसेणं अंतोमुहुत्तं / एवं (18) तेइंदियाय (19) चउरिंदिया य। (20) सम्मुच्छिमपंचिंदियतिरिक्खजोणियाणं जहण्णेणं एक समयं उक्कोसेणं अंतोमुहुत्तं गन्भवतियपंचिंदियतिरिक्खजोणि-याणं मंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं एवं समयं उक्कोसेणं वारसमुहूत्ता। (21) सम्मुच्छिममणुस्साणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहन्नेणं एवं समयं उक्कोसेणं चउवीसं मुहुत्ता / गम्भवकं तियमणुस्साणं पुच्छा गोयमा ! जहणणेणं एक समयं उक्कोसेणं वारसमुहुत्ता / (२२)वंतराणं पुच्छा गोयमा! जहण्णेणं एकसमयं उक्कोसेणं चउवीसं मुहुत्ता। (23) जोइसियाणं पुच्छा गोयमा! जहन्नेणं एवं एमयं उक्कोसेणं चउदीसं मुहुता।(२५) सोहम्मकप्पदेवाणं भंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहन्नेणं एक समयं उक्कोसेणं चउवीसं मुहुत्ता। ईसाणे कप्पे देवाणं पुच्छा गोयमा ! जहन्नेणं एक समयं उक्कोसेणं चउवीसं मुहुत्ता। सणंकुमारदेवाणं पुच्छा गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं नवराइंदिया वीसमुहुत्ताई। मांहिंददेवाणं पुच्छा गोयमा! जहण्णेणं एक्समयं उकोसेणं वारसराइंदियाइंदसमुहुत्ताई। बंभलोए देवाणं पुच्छा गोयमा! जहण्णेणं एक समयं उक्कोसेणं अद्धतेवीसं राइंदियाई। लंतगदेवाणं पुच्छा गोयमा ! जहण्णेणं एगं समयं उक्कोसेणं पणयालीसंराइंदियाई। महासुकदेवाणं पुच्छागोयमा ! जहन्नेणं एक समयं उक्कोसेणं असीतिराइंदियाई / सहस्सार-देवाणं पुच्छा गोयमा! जहण्णेणं एक समयं उकोसेणं राइंदिय-सत्तं / आणयदेवाणं पुच्छा गोयमा ! जहन्नेणं एकं समयं उक्कोसेणं संखेजमासा / पाणयदेवाणं पुच्छा गोयमा! जहन्नेणं एक समयं पलिओवमस्स संखेज्जइभागं / सिद्धाणं भंते ! केवइयं कालं विरहिया सिज्झयणयाएपण्णत्ते ? गोयमा! जहन्नेणं एवं समयं उक्कोसेणं छम्मासा / रयणप्पभापुढविनेरइयाणं भंते ! केवइयं काले विरहिया उवट्टणाए पण्णत्ते ? गोयमा ! जहण्णेणं एक समयं उक्कोसेणं चउवीसमुहुत्ता एवं सिद्धवज्जा उवदृणा वि भाणियव्वा जाव अणुत्तरोववायत्ति नवरं जोइसियवेमाणिएसु चयणंति अमिलावो कायव्वो॥ "रयणप्पभाए" इत्यादि पाठसिद्धम् नवरमत्रात्कर्षविषया इमा संग्रहणिगाथा " चउवीसयमुहुत्ता, सत्तयरइंदियाइ पवन्नो मासो एक्को दुन्निओ, चउरो छम्मास नरएसु ||11 / कमसो उक्कोसेणं, चउवीसमुहत्तभवणवासीसु / अविरहिया पुढवाई, विगलाणं तो मुहत्तं तु // 2 / / सम्मुच्छिमतिरिपणिंदिय, एवं चियगब्भवारसमुहुत्ता / / सम्मुच्छिमगब्भमणुया, कमसो चउवीसवारसया // 3 // वणजोइससोहम्मीसाणकप्पचउवीसइमुहुत्ताओ। कप्पं सणंकुमारे दिवसाण वावीसई मुहुत्ताओ ||4|| माहिंदे राइंदियवारसदसमुहत्तबंभलोगाम्मि। राइंदियअद्धतेवीसुलंतए होंति पणयाला ||5|| महसुक्कम्मिअसई, सहस्सारिसयंतओउकप्पदुगे: मासा संखेज्जा तह,वासा संखेज उवरिदुगे // 6 // हिटिममज्झिम उवरिम,जह संखसया सहस्सलक्खाई। वासाणं विन्नेओ, उक्कोसेणं विरहाकालो // 7 // कालो संखाईओ, विजयाइसु चउसु होइ नायव्वो। संखेजो पल्लसओ, भागा सव्वट्ठसिद्धम्मि" // 8 // प्रज्ञा०६ पद। बालतवे पडिबद्धा, उक्कडरोसा तवेण गारविया। वेरेण य पडिबद्धा, मरिओ असुरेसु गच्छंति / / 6 / / रज्जुग्गहविसमक्खण, जलजलणपवेसतण्हछुहदुहओ। गिरिसिरिपडणाउमुया,सुह भावा हुंति वितरिया।।१०।। तावस जा जोइसिया, चरगपरिष्वाय बंभलोगो जा। जा सहसारो पंचिंदि-तिरिय जा अचुओ सवा 1|11|| जइ लिंगिमिच्छदिट्ठी, गेविजा जाव जंति उक्कोसं। पयमवि असद्दहतो,सुत्तत्थं मिच्छदिट्ठीओ।।१२।। सुत्तं गणहररइयं, तहेव पत्तेय बुद्धरइयं च /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy