________________ उववाय 143 - अभिधानराजेन्द्रः - भाग 2 उववाय (10) नैरयिकादयः कुत उत्पद्यन्ते तेषां स्थितिभवग्रहणादयः / जहण्णेणं एवं समयं उकोसेणं बारसमुहुत्ता।मणुयगईणं भंते ! नैरयिकेषूत्पद्यमानानां स्थित्यादिच। केवइयं कालं विरहिया उववाए णं पण्णत्ता गोयमा ! जहन्नेणं (11) कृतयुग्मादि विशेषणेनैकेन्द्रियादीनामुपपातचिन्तनम् / तत्र एगं समयं उक्कोसेणं बारसमुहुत्ता / देवगईणं भंते ! केवइयं प्रथमद्वितीयादिसमयकृतयुग्मविचारः। कालं विरहिया उववाएणं पण्णत्ता? गोयमा! जहन्नेणं एग समयं (12) राशियुग्मक्षुद्रकयुग्मादिविशेषणेन नैरयिकादीनामुपपात विचारः। उकोसेणं बारसमुहुत्ता। सिद्धिगईणं भंते ! केवइयं कालं विरहिता (13) भव्यदेवादीनामुपपातचिन्तनम्। सिज्झणया पण्णत्ता ? गोयमा !जहन्नेणं एगं समयं उक्कोसेणं छम्मासा। निरयगईणं भंते केवइयं कालं विरहिया उव्वट्टणाए (14) नैरयिकादीनां स्वतोऽस्वतो वा उपपातचिन्तनम्। पण्णत्ता? गोयमा! जहण्णेणं एग समयं उक्कोसेणं वारसमुहुत्ता। (15) नैरयिकादयः उद्वर्त्य व गच्छन्ति क्षुद्रकृतनैरयिका कुत उत्पद्यन्ते। मणुयगईणं भंते ! केवइयं कालं विरहिया उवट्टणाए पण्णत्ता ? (16) भव्यद्रव्यदेवादयः कुत उत्पद्यन्ते। गोयमा! जहन्नेणं एग समयं उक्कोसेणं बारसमुदुत्ता एवं तिरिया (17) महर्द्धिकदेवानां द्विशरीरेषूपपादविचारः। देवगइए वि। (18) नैरयिकादयः कथमुत्पद्यन्त इति चिन्तनम्। निरयगति म नरकगतिकर्मोदयजनिता जीवस्य औदयिको भावः स (16) समुद्घातविशेषणेनैकेन्द्रियाणामुपपात चिन्तनम्। चैकः सप्तपृथिवीव्यापि चेति / एकवचनेन सप्तानाञ्च पृथिवीनां परिग्रहः (20) पृथ्व्यादीनां समवहत्य देवलोकेषूपपातः। णमिति वाक्यालङ्कारे भदन्तेति गुर्वा मन्त्रणे परमकल्याणयोगिन्! (21) नैरयिकादीनां नैरयिकादिष्पपातोद्वर्त्तनचिन्तनम् / कृष्ण- (के वइयंति) कियन्तं कालं विरहिता शून्या प्रज्ञप्ता उपपातेन लेश्याविषयोत्पत्ति चिन्तनम् / पृथ्वीकायिकेषु कृष्णलेश्या उपपतनमुपपातस्तदन्यगतिकानां सत्वानां नारकत्वेनोत्पाद इति भावः विषयविचारः। तेन प्रज्ञप्ता प्ररूपिता भगवता अन्यैश्च ऋषभादिभिस्तीर्थकरैः एवं प्रश्ने (22) लेश्यावत्वेनोपपातश्चतुर्विशतिदण्डकस्य शेषपदानामतिदे-शश्च / कृते भगवानाह / गौतम ! जघन्यत एकं समयं यावदुत्कर्षतो (23) नैरयिकाणां देशतस्सर्वतो वा उपपातः। द्वादशमुहूर्तान् / अत्र मुग्धप्रेरक आह / नन्वेकस्यामपि पृथिव्यामग्रे द्वादशमुहूर्तप्रमाण उपपातविरहो न वक्ष्यते चतुर्विंशतिमुहूर्तादिप्रमाणस्य (24) गर्भगतस्त मृत्वा देवलोकेषूपपातः। वक्ष्यमाणत्वात् ततः कथं सर्वपृथिवी समुदायेऽपिद्वादशमुहूर्तप्रमाणम्। (25) कुतो देवा देवलोकेषूपपद्यन्ते। प्रत्येकमभावे समुदायेऽभावादिति न्यायस्य श्रवणात् / तदयुक्तं (26) सहोपपन्नयोरसुरकुमारयोः शोभनाशोभनवत्त्वम्। वस्तुतत्वपरिज्ञानात् / यद्यपि हि नाम रत्नप्रभादिष्वेकैकनिर्धारणेन (27) नैरयिका नैरयिकेषूपपन्नानां कश्चिदल्पतरोऽपरो महावेदनतरः / चतुर्विशमिमुहूर्ता-दिप्रमाण उपपातविरहो वक्ष्यते तथापि यदा सप्तापि (28) पूर्वोक्तानां नैरयिकादीनामायुष्कसंवेदनम् / पृथिव्यः समुदिता उपेत्योपपातविरहश्चिन्त्यते तदास द्वादशमुहूर्तप्रमाण (26) रत्नप्रभायां सर्वे उपपन्नपूर्वाः। एव लभ्यते द्वादशमुहूर्तानन्तरमवश्यमन्यतरस्यां पृथिव्यामुत्पाद(३०) अविराधितश्रामण्यानां देवलोकेषूपपातः। सम्भवात्तथाकेवलवेदसोपलब्धेः। यस्तु प्रत्येकमभावे समुदायेऽप्यभाय (1) अथसत्वानामुपपातविरहादयश्चिन्त्यन्ते। तत्रादौ इयमधि इति न्यायः स कारणकार्यधर्मानुगमचिन्तायां नान्यत्रेत्यदोषः / यथा कारसंग्रहणि गाथा-- नरकगतिर्द्वादशमुहूर्ताऽनुत्कर्षत उपपातेन विरहिता उक्ता एवं बारसचउवीसाई,संतरयं एगसमयकत्तोय। तिर्यङ्मनुष्यदेवगतयोऽपि / सिद्धिगितिस्तूत्कर्षतः षण्मासानुपपातेन विरहिता एवमुद्रर्तनाऽपि नवरं सिद्धा नोद्वर्तन्ते तेषां साद्यपर्यवसितउवट्टणपरमविया-उयं अट्टेव च आगरिसा॥ कालतया शाश्वतत्वादिति सिद्धिरुद्वर्तनया विरहिता वक्तव्या / गतं प्रथमं गतिषु सामान्यत उपपातविरहोद्वर्तनाविरहस्य च द्वादश मुहूर्ताः प्रथमद्वारम्। प्रमाणं वक्तव्यं तदनन्तरं नैरयिकादिषु भेदेषूपपातविरहस्योद्वर्तना इदानीं चतुर्विशतिरिति द्वितीयं द्वारमभिधित्सुराहविरहस्य चतुर्विशतिमूहर्ता गतिषु प्रत्येकमादौ वक्तव्याः। ततः (संतरत्ति) (1) रयणप्पभापुढविनेरइयाणं भंते ! केवइयं कालं विरहिया सान्तर नैरयिकादयः उत्पद्यन्ते निरन्तरं चेति वक्तव्यं / उववाएणं पण्णत्ता ? गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं तदनन्तरमेकसमयेन नैरयिकादयः प्रत्येकं कति उत्पद्यन्ते कतित चउव्वीसं मुहुत्ता / सक्करप्पभापुढविणेरइयाणं भंते ! केवइयं चोद्वर्तन्ते इति चिन्तनीयंततः कुत उत्पद्यन्तेनार--कादयः इति चिन्त्यते कालं विरहिया उववाएणं पण्णत्ता? गोयमा! जहन्नेणं एग समय तत (उव्वट्टण त्ति) नैरयिका दय उद्वृत्ताः सन्तः कुत्रोत्पद्यन्ते इति वक्तव्यं उकोसेणं सत्तराइंदियाणि। वालुप्पभाए पुढवीए णेरइयाणं भंते ! तदनन्तरं कति भागावशेषेऽनुभूयमानभावायुषि जीवाः पारमाविक केवइयं कालं विरहिया उववाएणं पण्णता? गोयमा ! जहन्नेणं मायुर्वघ्नन्तीति वक्तव्यं तया कतिभिराकषरुत्कर्षत आयुर्बन्धक इति एगं समयं उक्कोसेणं अद्धमासं पंकप्पभापुढविणेर-इयाणं भंते ! चिन्तायामष्टौ आकर्षा वक्तव्याः / एषाः संग्रहणीगाथासंक्षेपार्थः।। केवइयं कालं विरहिया उववाएणं पण्णत्ता? गोयमा! जहण्णेणं (2) एतदेव क्रमेण विवरीषुर्गतीनामुपपातविरहमाह एगं समयं उक्कोसेणं मासं / धूमप्पभापुढविणेरइ-याणं भंते ! निरयगईणं भंते !केवइयं कालं विरहिया उववाएणं पण्णत्ता केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहण्णेणं गोयमा! जहनेणं एक समयं उक्कोसेणंबारसमुहुत्ता। तिरियगईणं एग समयं उक्कोसेणं दो मासा / तमापुढविणेरइयाणं भंते ! मंते ! केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा! | केवइयं कालं विरहिया उववाएणं पण्णत्ता ? गोयमा ! जहन्नेणं--