________________ उवलद्धि 142 - अमिधानराजेन्द्रः - भाग 2 उववाय रुद्धोपलब्धिर्यथा नात्र देहिनि दुःखकारणमस्ति सुखोपलम्भादिति उववण्ण त्रि०(उपपन्न) उप-पद्-क्ता उत्पन्ने, "उववण्णो माणुसम्मि साक्षादत्र सुखदुःखयोर्विरोधः प्रतिषेध्यस्वभावेन तु दुःखकारणेन लोगम्मि" उत्त०६ अ० "दोच्चं पुढवीएनारगा उववन्ना" नि०यू०११ परंपरया / व्यापकविरुद्धोपलब्धिर्यथा न सन्निकर्षादिः प्रमाणम- उ०।युक्त्या घटमानके, सूत्र०१ श्रु०१अ०। सङ्गते, पंचा०६ विव०। ज्ञानत्वादिति। साक्षादत्र ज्ञानत्वा ज्ञानत्वयोर्विरोधः प्रतिषेध्यस्वभावेन उदीणे, प्रेरिते, "उववण्णोपावकम्मुणा" पापकर्मणा उदीर्णः प्रेरितः / तुज्ञानत्वव्याप्येन प्रामाण्येन व्यवहितः कारणविरुद्धोपलब्धिर्यथा नासौ उत्त०१६अ०। प्राप्ते, भावे क्तः। उपपाते, भ०१४ श०१उ०। रोमहर्षादिविशेषवान् समीपवर्तिपावकविशेषत्वादिति / अत्र पावकः उववत्ता त्रि०(उपपत्त) उपपातकर्तरि, "देवलोगेसु देवत्ताए उववत्तारो साक्षीविरुद्धः शीतेन प्रतिषेध्यस्वभावेन तु रोमहर्षादिना शीत कार्येण भवति" औ०। स्था०॥ पारम्पर्येण / ये तु नास्त्यस्य हिमजनितरोमहर्षादिविशेषो धूमात् उववत्ति स्त्री०(उपपत्ति) उप-पद्-क्तिन् / उपपाते, जन्मनि, स्था०२ प्रतिषेधस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निस्तत्कार्य ठा० / संभवघटने, / विवक्षितार्थसंभवव्यवस्थापने विशे० / युक्तौ, धूत इत्यादयः कारणविरुद्ध कार्योपलब्ध्यादयो विरुद्धोपलब्धेर्भेदास्ते "उपपत्तिर्भवेद्युक्ति-या तदभावप्रसाधिका / सान्वयव्य-तिरेकादियथासंभव विरुद्धकार्योपलब्ध्यादिष्वन्तविनीयाः / 203 परि०॥ लक्षणा सूरिभिः कृतेति 1 आगमश्चोपपत्तिश्च, सम्पूर्ण विधिलक्षणम्'' उवलब्भ अव्य०(उपलभ्य) विज्ञायेत्यर्थे, "धम्मस्स सारमुवलब्भकरे अनु०॥ सङ्गतौ, हेतौ, उपाये, प्राप्तौ, सिद्धी, वाच०। विषये, "विसउत्ति य मायं" ध०२अधि०॥ ज्ञेये प्राप्ये च / वाच०। वा संभउत्ति वा उववत्तित्ति वा एगट्ठा" आ०चू० 110 / उवलमत्ता (देशी) तथेत्यर्थे, दे० ना०॥ उववत्थ न०(उपवस्त्र) अङ्गप्रोक्षणसाधके धौतवस्त्रव्यतिरिक्ते द्वितीये उवलयमग्गा (देशी) वलये, दे० ना०॥ वस्त्रे, तपोविशेषे श्रीआणन्दविमलसूरिकृताष्टकमतपोयधुपवस्त्रेण कर्तुं न शक्नोति तदाऽचाम्लेन करोति किं वा नेति 157 प्रश्ने यदि उवललय (देशी) सुरते, दे०ना०॥ सर्वथोपवस्त्रकरणशा..: स्यात्तदा चाम्लेनापि करोतीति सेनप्र०४ उवललिय न०(उपललित) उप-लल्-भावे-क्त-क्रीडितविशे-षे, उल्ला०1 ज्ञा०६ अ०॥ उववाय पुं०(उपपात) उप पत् घञ् हट्टादागतौ, फलोन्मुखत्वे, नाशे, उवलाउ अव्य०(उपलातुम्) ग्रहीतुमाश्रयितुमित्यर्थे, व्य०१उ०। उप समीपे पतनमुपपातः / दृग्विषयदेशावस्थाने, "आणा णिद्देसयरे उवलालिजमाण त्रि०(उपलाल्यमान) क्रीडादिलालनया (ज्ञा०१अ०) गुरूणमुववायकारए'' उत्त०१ अ० समीपे, "आणा उववायवयणईप्सितार्थसम्पादनाद्वा क्रियमाणे उपलाले, भ०६ श०३३ उ०। निदेशकरे" व्य०वि०४ उ०। सेवायाम्, / "आणोववायवयणणिद्देसे "उवगाइज्जमाणे उवलालिजमाणे" रा०॥ चिटुंति" भ०३ श०३ उ० / आज्ञायाम्, "उववातो णिईसो, उवलिंप(त) त्रि०(उपलिम्पत्) घटकमुखस्य तत्पिधानकस्य च आणाविणओ य हों ति एगट्ठा" इति वचनात् व्य० द्वि०४ उ० / गोमयादिना रन्ध्र भञ्जति, ज्ञा०७ अol उपपतनमुपपातः / देवनारकाणां जन्मनि, 'एगे उववाए'' उपपात उवलित्त त्रि०(उपलिप्त) उप-लिप-क्ता संवेष्टिते, सूत्र०१ श्रु०३ अ०। एकश्चयवनवत् / स्था०१ ठा० / कल्प० / अकाम-निर्जरादिजनिते, गोमयादिना लिप्ते, ज्ञा०१ अ०। आ०म०प्र० / दशा०) किल्विषादिदेवभवे, नारकभवेचा स्था०३ठा०ादर्श०स०। आचा०॥ उवली(ल्ली)ण त्रि०(उपलीन) उप-ली-त-प्रच्छन्ने, "उवल्लीणा अणु० / प्रादुर्भावे, प्रज्ञा० 16 पद / 'दोण्हं उववाए पण्णत्ता तंजहा देवाणं चेव णेरइयाणं चेव" द्वयोर्जीवस्थानयोरुपपतनमुपपातो मेहुणधम्म विण्णवेंति" आचा०२ श्रु०॥ गर्भसम्मूर्छनलक्षणजन्मप्रकारद्वयविलक्षणोजन्मविशेषः / स्था०२ठा०। उवलु (देशी) सलज्जे, देवना०॥ स च क्षेत्रभवभेदाद् द्विविधः तद्यथा क्षेत्रोपपातो भवोपपातश्च / तत्र उवलेव पुं०(उपलेप) उप-लिप-घञ् / उपलिप्यतेऽनेनेत्युपलेपः क्षेत्रमाकाशो यत्र नारकादयो जन्तवः सिद्धाः पुद्गला वा अवतिष्ठन्ते। कर्मबन्धे, औ० भावे-घञ्।आश्लेषे, सूत्र०१श्रु०१अ०२ उ०॥ संश्लेषे, भवकर्मसम्पर्कजनितोनैरयिकत्वादिकः पयार्यः सम्भवति कर्मवशवर्तिनः आचा०१ श्रु०२ अ०२उ०। प्राणिनोऽस्मिन्निति भव इति व्युत्पत्तेः / नो भवः भवव्यतिरिक्तः उवलेवण न०(उपलेपन) उप-लिप-ल्युट-गोमयादिना लेपने, ग०२ कर्मसम्पर्कसम्पाद्यनैरयिकत्वादिपर्यायरहित इति भावः / स च पुद्गलः अधि० 1 "उपलेवणसम्मजणं करेइ" भ०११ श०६ उ०। "वभणो सिद्धो वा उभयस्यापि यथोक्तलक्षणभवातीतत्वात् / प्रज्ञा०१६ पद। उवलेवणादि काऊणचणं करेइ''नि०चू०१उ०। औ०|| (1) उपपाते संग्रहः। उववजमाण त्रि०(उपपद्यमान) यथास्वमुत्पादस्थानेष्वन्यनगर-- (2) गतीनामुपपातविरहः। स्योत्पद्यमाने, “चउहिं बायरकाएहिं उववज्जमाणेहिं लोगे फुडे" स्था० (3) सान्तरनिरन्तरोपपातः। 4 ठा०।। एकसमये कियन्त उपपातास्तत्र नैरयिकाद्येकोनचत्वारिंश*उपवाद्यमान त्रि०वादित्रे, कल्प०॥ ज्जीवानामुपपातविचारः। उववजिउंकाम त्रि०(उत्पतितुंकाम) समुत्पित्सौ, "जो जीवो / (5) नैरयिकादीनामात्मोपक्रमादिना उपपातचिन्तनम् / उववजिउकामो" सूत्र०२ श्रु०१अ०। (6) कतिसञ्चिताकतिसचितानामुपपातः एषामल्पबहुत्वविचारः। उववजित्ता अव्य०(उपपद्य) उपपद्-ल्यप्। उत्पादक्षेत्रं गत्वेत्यर्थे , भ० (7) षट्कसमर्जितोत्पादस्तदल्परहुत्वविचारश्च। १७श०६उ०। (8) द्वादशसमर्जिताः। उववण न०(उपवन) भवनासन्नवने, ज्ञा०१०। (8) चतुरशीतिसमर्जिताः। असुरकुमारादीनां भेदादिनिरूपणं च।