________________ उववाय 646 - अमिधानराजेन्द्रः - भाग 2 उववाय निरंतरं उवजंति। बेइंदियाणं भंते ! किं संतरं उववजंति निरंतरं वादो वा तिन्निवा उक्कोसेणं संखेज्जावा असंखेज्जावा उवट्टति। उववजंति? गोयमा ! संतरं पिउववजंति निरंतरं पिउववअंति एवं जहा उववाओ भणिओ तहा उवट्टणा वि सिद्धवज्जा एवं जावपंचिंदियतिरिक्खजोणिया। मणुस्साणं भंते ! किं सतरं भाणियव्वा / जाव अणुत्तरोववाइया नवरं जोइसियवेमाणियाणं उववजंति निरंतरं उववजंति? गोयमा ! संतरंपि निरंतरं पि चयणेणं अभिलावो कायव्वो॥ उववनंति / / एवं वाणमतर-जोइसिय-सोहम्म-ईसाण- नेरइयाणं भंते ! एगसमएणं केवइया उववजंतीत्यादि निगदसिद्धम् / सणंकुमार-माहिंद-बंभलोय-लंतग महासुक्क-सहस्सार- नवरं 'वनस्पतिसूत्रे सट्ठाणुववायं पडुच अणुसमयमविरहि या अणंता' आणय-पाणय-आरण-अचुय हिट्ठिमगेविजग-मज्झिमगे- इति / स्वस्थानं वनस्पतीनां वनस्पतित्वं ततोऽयमर्थः यद्यनन्तरविजग-उवरिमगेविजग-विजय-वेजयंत-जयंत-अपराजिय- भववनस्पतय एव वनस्पतिषूत्पद्यमानाश्चिन्त्यन्ते तदा प्रतिसमयमसव्वट्ठसिद्ध-देवा य संतरं पि निरंतरंपि उववजंति, सिद्धाणं विरहितं सर्वकालमनन्ता विज्ञेयाः प्रतिनिगोदमसंख्ये यभागस्य भंते ! किं संतरं निरंतरं सिझंति? गोयमा! संतरं पि सिज्झंति निरन्तरमुत्पद्यमानतया उद्वर्तमानतया चलभ्यमानत्यात् "परट्ठाणुववायं निरंतरं पि सिज्झंति / / णेरइयाणं भंते ! किं संतरं उवटुंति पडुच्च अणुसमयमविरहियमसंखेज्जा'' इति परस्थानं पृथिव्यादयः / निरंतरं उवदृति? गोयमा ! संतरं पि उवट्ठति निरंतरं पि किमुक्तं भवति यदि पृथिव्यादयः स्वभावादुदृत्य वनस्पतिषूत्पद्यमाउवट्टति / एवं जहा उववाओ भणिओतहा उवट्टणावि सिद्धिवजा माश्चिन्त्यन्ते तदा अणुसमयविरहियमसंखेज्जा वक्तव्या इति / तथा भाणियव्वा / जाव वेमाणिया नवरं जोइसियवेमा-णिएसुचयणं गभेव्युत्क्रान्तिका मनुष्या उत्कृष्टपदेऽपि सङ्ख्ये या एव अभिलावो कायव्वो॥ नासङ्ख्येयास्ततस्तत्सूत्रे उत्कर्षतः संख्येया वक्तव्या आनतादिषु पाठसिद्धं प्रागुक्तसूत्रार्थानुसारेण भावार्थस्य सुप्रतीतत्वात्। गतं तृतीयं देवलोकेषु मनुष्या एवोत्पद्यन्ते न तिर्यञ्चोऽपि मनुश्याश्च संख्येया द्वारम्। एवेत्यानतादिसूत्रेष्वपि संख्येया एव वक्तव्या नासंख्ये याः (4) एकसमयेन कियन्त उत्पद्यन्ते इत्याह सिद्धिगतानामुत्कर्षतोऽष्टशतम् / एवमुद्वर्तनासूत्रमपि वक्तव्यम / नवरं णेरइयाणं मंते ! एगसमएणं केवइया उववजंति / गोयमा ! (जोइसिवेमाणियाणं चयणेण अभिलावो कायवो इति) जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसे णं संखिज्जा वा ज्योतिष्कवैमानिकानां हि स्वभावादुद्वर्तनं च्यवनमित्युच्यते / तथा असंखिज्जा वा उववखंति एवं जाव अहेसत्तमाए। असुरकुमा अनादिकालप्रसिद्धस्ततस्तत्सूत्रे च्यवनेनाऽभिलापकः कर्तव्यः सचैवं राणं भंते ! एगसमएणं केवइया उववजंति? गोयमा! जहन्नेणं "जोइसियाणं भंते एगसमएणं केवइया चवंति गोयमा जहन्नेणं एगोवादो एको वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा असंखेज्जा वा एवं वा' इत्यादि गतं चतुर्थद्वारम् / प्रज्ञा०६ पद।। नागकुमारा जाव थणियकुमारा वि भाणियव / पुढविकाइयाणं लेश्यादिविशेषणेनोपपाताः। भंते ! एगसमएणं केवइया उववजंति ? गोयमा ! अणुसमयं इमी से णं भंते ! रयणप्पभाए पुढवीए तीसाए णिरया वासअविरहियं असंखेज्जा उववज्जंति / एवजाव वाउकाइयाणं / सयसहस्सेसु संखेजवित्थडेसुणरएसु एगसमए केवइया णेरइया वणस्सकाइयाणं भंते ! एगसमएणं केवइया उववज्जति? उववज्जति 1 केवइया काउलेस्सा उववजंति 2 के वइया गोयमा! सट्ठाणुववायं पडुच अणुसमयं अविरहिया अणंता कण्हपक्खिया उववजंति 3 केवइया सुक्कपक्खिया उववज्जंति उववजंति परवाणुववायं पडुच्च अणुसमयं अविरहिया असंखेज्जा 4 केवइया सण्णी उववखंति 5 केवइया असण्णी उववजंति 6 उववजंति / बेइंदियाणं मंते ! केवइया एगसमएणं उववजंति? केवइया भवसिद्धिया जीवा उववजंति 7 केवइया अभवसि-- गोयमा ! जहण्णेणं एगो वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा द्धिया जीवा उववजंति केवइया आभिणिबोहियणाणी उववा असंखेज्जावा / / एवं तेइंदिय-चउरिंदिय-सम्मुच्छिमपंचिं- वनंति केवइया सुयणाणी उववजंति 10 केवइया ओहिणाणी दिय-तिरिक्खजोणिय-गब्भवकं तिय -पंचिंतियतिरिक्ख- उववजंति ११केवइया मइअन्नाणी उववजंति 12 केवइया जोणिय-सम्मुच्छिममणुस्स-वाणमंतर-जोइसिय-सोहम्मी- सुअअण्णाणी उववजंति 13 केवइया विभंगणाणी उववखंति साणसणंकुमार-माहिंद-बंभलोय-लंतग-सुक्क-सहस्सा- 14 के वइया चक्खुदंसणी उववजंति 15 के वइया कप्पदेवा-एते जहा णे रइया / गम्भवकं तियमणुस्स- अचक्खुदंसणी उववनंति 16 केवइया ओहिदंसणी उववजंति आणयपाणय-आरण-अबुय-गेवेजग-अणुत्तरोववाइयाय एते 17 के वइया आहारसण्णोवउत्ता उववजंति 18 के वइया जहन्नेणं एको वा दो वा तिन्निवाउकोसेणं संखिज्जा उव-वजंति। भयसण्णोवउत्ता उववजंति 16 केवइया मेहुणसण्णोवउत्ता सिद्धा णं भंते ! एगसमएणं केवइया सिझंति ? गोयमा ! उववजंति २०केवइया परिग्गहसण्णोवउत्ता उववज्जति 21 जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं अट्ठसयं / णेरझ्याणं ) केवइया इत्थि वेदगा उववजंति 22 केवइया पुरिसवेदगा उवमंते ! एगसमएणं केवइया उवटुंति ? गोयमा ! जहन्नेणं एक्को ) वजंति 23 केवइया णपुंसगवेदगा उववजंति 24 केवइया