________________ आगम 71 अभिधानराजेन्द्रः भाग 2 आगम मिथ्यात्वप्रकाशयोगाच, क्वचिदेतदापत्तेरिति भावः / / 177 / / तदाह (प्रति.)इंदीवरंमि दीवो, पगासई रत्तयं असंतं पि। चदो विपीयवत्थं, धवलं तिन णिच्छओ तत्तो // 1287 // पं.का इन्दीवरे दीपः प्रकाशयति रक्ततामसतीमपि चन्द्रोऽपि पीतवस्त्रं धवलमिति प्रकाशयति न निश्चयस्ततो वेदवचनाद् व्यभिचारिण इति गाथार्थ: / / 17 / / प्रति। एवं णो कहियाऽऽगम पओगगुरुसंपयायभावोऽवि। जुज्जइ सुहो इहं खलु, नाएणां छिन्नमूलत्ता 1|1288 / / पं.व.। एवं न कथिताऽऽगमप्रयोगगुरुसंभदायभावोऽपि प्रवृत्त्यङ्गभूतो युज्यते यत इह खलु वेदवचने न्यायेन, 'छिन्नमूलत्वात् ' तथाविधवचनासंभवादिति गाथार्थः // 179|| प्रतिका ण कयाइ इओ कस्सइ, इह णिच्छयमो कर्हि चि वत्थुम्मि। जाओ त्ति कहइ एवं, जं सो तत्तं स वामोहो / / 1289 / / पं.व.। न कदाचिदतो वेदवचनात् कस्यचिदिह निश्चय एव क्वचिद्वस्तुनि जात इति कथयति एवं सति यदसौ वैदिकस्तत्त्वं स व्यामोह: स्वतोऽप्यज्ञात्वा कथनात्॥१८०। प्रतिः। तत्तो अ आगमो जो, विणेयसत्ताण सो वि एमेव तस्स पओगो चेवं, अणिवारणगं च णियमेणं / / 1290 / / पं.व.।। ततश्च वैदिकादादागमो यो व्याख्यारूप: विनेयसत्त्वानां संबंधी सोऽप्येवमेव व्यामोह एव तस्याऽऽगममार्थस्य प्रयोगोऽष्येवमेव व्यामोह एव अनिवारणं च नियमेन व्यामोह एवेति गाथार्थ:।।८।। प्रति। णेवं परंपराए, माणं एत्थ गुरुसंपयाओ वि। रूवविसेसट्ठवणे, जह जचंधाण सवेसिं ||1292| पंव। नैवं परंपरायां मानम् , अत्र चव्यतिकरे गुरुसंप्रदायोऽपि निदर्शनमाहसितेतरादिरूपविशेषस्थापने यथा जात्यन्धानां सर्वेषामनादिमताम् / / 18 / / पराऽभिप्रायमाह (प्रति.)भवतो विय सव्वन्नू, सव्वो आगमपुरस्सरो जेणं। ता सो अपोरसेओ, इअरो वाऽणागमा जो उ॥१२९२।। पं.व.। भवतोऽपि च सर्वज्ञः सर्व आगमपुरस्सर: येन कारणेन स्वर्गक्वलार्थिना तपोध्यानादिकर्तव्यमित्यागम: अत: प्रवृत्ते-रिति, तदसावपौरुषेय:, इतरः अनादिमत् सर्वज्ञोऽनागमादेव कस्यचित्तमन्तरेणापि भावादितिगाथार्थ: / / 183 / / प्रति०। णोभयमवि जमणाई, बीयंऽकुरजीवकम्मजोगसमं / अहवऽत्थतो उएवं, ण वयणओ वत्तहीणं तं / / 1293|| अत्रोत्तरम् - 'नो' नैतदेवमुभयमप्यागमः सर्वज्ञश्च यद्यस्मादनादिबीजाङ्करजीवकर्मयोगसमंन पत्रेदं पूर्वमिदं नेति व्यवस्था ततश्च यथोक्तदोषाभावः, अथवा-अथत एव बीजाऽडरादिन्याय: सर्व एव कथंचिदागममासाद्य सर्वज्ञो जात:तदर्थश्च तत्साधक इति नवचनतोन वचनमेवाश्रित्य मरुदेव्यादीनां प्रकारान्तरेणापि भावात् / तद्वचनं वक्त्रधीनं, नत्वनाद्यपि वक्तारमन्तरेण वचनप्रवृत्तेरयोगात् / तदर्थप्रतिपत्तिस्तु क्षयोपशमादेरविरुद्धा, तथा दर्शनादेतत्सूक्ष्मधिया भावनीयम् / / 184|| प्रति। वेयवयणम्मि सव्वं. णाएणासंभवंतरूवं जा ताइयस्वयणसिद्धं, वत्थु कहं सिज्जई तत्तो / / 1294 / / पं.वि.। वेदवचने सर्वमागमादिन्यायेनाऽसंववद्रूपं यद् - यस्मात् तत् तस्मादितरवचनात्सिद्धं सद्रूपवचनसिद्ध वस्तु हिंसादोसादि कथं सिध्यति ततो-वेदवचनादितिगाथार्थः॥१८५ प्रति.। (आगमस्य च स्वरूपप्रतिपादकस्यापि प्रामाण्यम्)नच स्वरूपप्रतिपादकानामप्रामाण्यं, प्रमाणजनकत्वस्य सद्धा-वाता तथाहि-प्रमाजनकत्वेन प्रमाणस्य प्रामाण्यं न प्रवृत्तिनिवृत्तिजनकत्वेन तचेहास्त्येव प्रवृत्तिनिवृत्ती तु पुरुषस्य सुखदुःखसाधनत्वाध्यवसाये समर्थस्यार्थित्वाद्भवत इति। अथ विधावङ्गत्वादमीषां प्रमाण्यं न स्वरूपार्थत्वादिति चेत् तदसत्, स्वार्थप्रतिपादकत्वेन विध्यङ्गत्वात्, तथाहि स्तुते: स्वार्थप्रतिपादकत्वेन प्रवर्तकत्वं, निन्दायास्तु निवर्त्तकत्वमिति / अन्यथा हि तदर्थापरिज्ञाने विहितप्रतिविषिद्धेष्वविशेषेण प्रवृत्तिनिवृत्तिर्वा स्यात्तथाविधिवाक्यस्यापि स्वार्थप्रतिपादनद्वारेणेव पुरुषप्रेरकत्वं दृष्टम् एवं स्वरूपपरेष्वपि वाक्येषु स्यात्, वाक्यस्वरूपताया अविशेषात् विशेषहेतोश्वाऽभावादिति। तथा स्वरूपार्थानामप्रामाण्ये "मेध्या आपोदर्भाः पवित्रम्, अमेध्यमशुची" त्येवंस्वरूपापरिज्ञान विध्यङ्गतायामष्यविशेषणं, प्रवृत्तिनिवृत्तिप्रसङ्गः, न चैतदस्ति; मेध्येष्येव प्रवर्तते अमेध्येषु च निवर्त्तते इत्युपलम्भात्। तदेवं स्वरूपार्थेभ्यो वाक्येभ्योऽर्थस्वरूपावबोधेसति इष्टे प्रवृ-त्तिदर्शनात् अनिष्ट च निवृत्तेरिति ज्ञायते-स्वरूपार्थानां प्रमाजन-कत्वेन प्रवृत्ती निवृत्तौ वा विधिसहकारित्वमिति, अपरिज्ञानात्तु, प्रवृत्तावतिप्रसङ्गः। अथ स्वरूपार्थानां प्रमाण्ये "ग्रावाणां: प्लवन्ते' इत्येवामादीनामपि यथाऽर्थता स्यात्, न;