________________ आगम 70 अमिधानराजेन्द्रः भाग 2 आगम एत्थ पखित्तिणिमित्तं, ति एय दट्ठव्वयं होइ॥१२४५।। पं.का तस्मान्न वचनमात्रमुपपत्तिशून्यं सर्वत्राऽविशेषत: कारणात् बुधजनेनविद्वज्जनेन अत्र लोकेप्रवृत्तिनिमित्तमेवे दृष्टव्यं भवति / / 16 / / प्रतिका किं पुण विसिट्टगं चिय, जं दिहिट्ठाहि णो खलु विरुद्ध / तह संभवंस (त) रूवं, वियारिउं सुद्धबुद्धीए।।१२४६पंव। किं पुन: विशिष्टमेव वचनं प्रवृत्तिनिमित्तमिह द्रष्टव्यं, किं भूतं यत् दृष्टेष्टाभ्यां न खलु विरुद्धंः तृतीयसंस्थानसंक्रान्तमित्यर्थः। तथा संभवत्स्वरूपं यत् , न पुनरत्यन्ताऽसंभवि विचाW शुद्धबुद्ध्या मध्यस्थेयेति गाथार्थः // 137 / / प्रति०। जिनागमस्यैव च सम्भवद्रूपत्वं, तदितरस्य चाऽसम्भवद्रूपत्वम्तह संभवंतरूवं, सव्वं सव्वन्नुवयणओ एयं। तं णिच्छियं हि आगम पउत्तगुरुसंपदाएहि // 1277 / / पं.क। तथा संभवद्रूपं सवं सर्वज्ञवचनत एतत्, तनिश्चिंत हिताऽऽगमप्रयुक्तगुरुसंप्रदायेभ्यः।।१६८।। प्रतिः। वेयवयणं तु णेवं, अपोलसेयं तु तं मयं जेणं। इयमचंतविरुद्धं, वयणंच अपोरिसेवं च / / 127811 पं.का वेदवचनं तु नैवं संभवत्स्वरूपम्, अपौरुषेयमेव तन्मतम् इदमत्यन्तविरुद्धं वर्त्तते, यदुत वचनं चाऽपौरुषेयं चेति गाथार्थ:।।१६|| एतद्भावनायाऽऽह (प्रति.)जंबुचइ त्ति वयणं, पुरिसाभावे उणेयमेयंति। ता तस्सेवाऽभावो, णियमेण अपोरुसेयत्ते / / 1279|| यत् - यस्मात् उच्यत इति वचनम इत्यन्वर्थसंज्ञा पुरुषाऽभावे तु नैवमेतत् ; नोच्यतेइत्यर्थः तत्तस्यैव वचनस्याऽभावो नियमेनाऽपौरुषेयत्वे सत्यापद्यते।।१७०! प्रति। तव्वावारविरहियं, णा य कत्थइ सुम्व इह तं वयणं / सवणे विय णाऽऽसंका, अदिस्सकत्तुभवाऽवेइ / / 1280|| पंवा तद्व्यापारविरहितंनच कदाचित् श्रूयते इह च लोके, श्रवणेऽपि च नाऽऽशङ्का अदृश्यकषुद्भवापैति, प्रमाणाभावादिति गाथार्थः ॥१७शाप्रति। अदिस्सकत्तिगंणो, अण्णं सुय्वइ कहं णु आसंका? सुव्वइ पिसायवयणं, कयाइ एयं तु ण सदेव / / 1281 / / पं.व.। अदृश्यकर्तृकम् 'नो' नैवान्यत् श्रूयते कथं चाशङ्केति विपक्षादृष्टरित्यर्थः। अत्राह-श्रुयते पिशाचवचनं,कथंचन कदाचित् लौकिकमेतत्तु वैदिकमपौरुषेयं न सदैव श्रूयते॥१७२।। यथाभ्युपगमदूषणमाह (प्रति.) वण्णा य पोरसेयं, लोइयवयणाण ऽवीह सव्वेसिं। वेयम्मि को विसेसो, जेण तहिं एसऽसग्गाहो ||१२८शा पं.व.। वर्णाद्यपौरुषेयं लौकिकवचनानामपीह सर्वेषां, वर्णात्वादिवा-चकत्यादे: पुरुषैरकरणात, वेदे को विशेषो येन तत्रैषोऽ-सद्ग्राहोऽपौरुषेयत्यासद्ग्रह इति / / 173 / / प्रति। णय णिच्छओ वि हुतओ, जुज्जइ पायं कहं चि सण्णाया। जंतस्सत्थपगासणा विसएह अइंदिया सत्ती||१२८३।। पं.का न च निश्चयोऽपि ततो वेदवाक्यात् युज्यते प्राय: क्वचिदवस्तुनि सन्नयायात् यद्-यस्मात्तस्य वेदवचनस्यार्थप्रकाशनविषयेहप्रक्रमेऽतीन्द्रियाशक्तिरिति गाथार्थः / / 174 / / प्रति०। णो पुरिसमित्तगम्मा, तदतिसओ विहु ण बहुमओ तुम्हें / लोइयवयणेहितो, दिटुंच कहिंचि वेहम्मं ||1284| पंक। न पुरुषमात्रागम्या एषा तदतिशयोऽपि न बहुमतो युष्माकम् अतीन्द्रियदर्शी लौकिकवचनेभ्यः सकाशाद् दृष्टं च कथेचिद्वैधयं वेदवचनानामिति गाथार्थ: / / 175 / / प्रति। ताणि हपोरुसेयाणि, अपोरसेयाणि वेयवयणाणि। सग्गुव्वसिपमुहाणं, दिट्ठो तह अत्थमेओऽवि ||1285|| पं.का तानीह पौरुषेयाणि लौकिकानि अपौरुषेयाणि वेदवचनानीति वैधर्म्य, स्वर्गोवंशीप्रमुखानां शब्दानां दृष्टः; स्तथार्थभेदोऽपि एव च 'य एव लौकिकास्त एव वैदिका:, स एवैषामर्थ' इति यत् किंचिदेतत् / / 176 / / प्रति। णाय तं सहावओ चिय, सत्थपगासणपरं पईओ व्व। समयविभेयाऽजोगा, मिच्छत्तपगासजोगा य॥२२८६|| पं.व.। न च तद्वेदवचनं स्वभावत एव स्वार्थप्रकाशनपरं प्रदीपवत् कु त ? इत्याह-समयविभेदाऽयोगात् संके तभेदाऽभावात्