________________ उवरोह 636 - अभिधानराजेन्द्रः - भाग 2 उवल न कुर्वन्ति द्वार पालानां च साधवो दर्श्यन्ते यथा एतान् दृष्टरूपान् कुरुत सावगसण्णि ठाणे, न वि ते कतरं इए य भत्तटुं। भिक्षाग्रहणार्थमेते निर्गमिष्यन्ति प्रवेशयिष्यन्ति वा न किंविद्भव- तेसमतीआ लोए, वडगकुरुयादिसिं चेव / / विक्तव्यम्। तत्र च बहिर्गतैरसावद्या भाषा भाषितव्या। यत्र श्रावकः श्राविका वा एतद्द्वयमपि यदितं साधुसामाचारी-कुशलं अमुमेवार्थं स्पष्टयति। तत्र स्थाने भक्तार्थयन्ति तदलाभे यत्रैकतरं साधुं सामाचारिचतुरं तत्र मा वयह दाहामि, संकाए वाणविंति निग्गंतुं / समुद्देष्टव्यमेकतरस्यापि खेदज्ञस्याभावे इतरेषु अखेदज्ञेष्वपि श्रायकेषु दाणम्मि होइ गहणं, अणुसद्वादीणि पडिसेधे // यथा भद्रकेषु वा भक्तार्थयितव्यम्। तेषामभावे अटव्यामालोके अशङ्खनीये आरक्षिकादयः पृष्ठाः सन्तो भणन्ति मा व्रजत वयं भक्तं दास्यामहे तेच सप्रकाशे प्रदेशे समुद्दिशति / वट्टककुरुकुयादिकाऽनुरूपा सैव यतना भेदशङ्कया साधूनां निर्गन्तुं न ददति ततो यद्यविशुद्धमपि ते प्रयच्छन्ति कर्त्तव्या। शैक्षस्तुयदि कोऽप्युपतिष्ठते तदा न प्रव्राजनीयः। अथ कोऽपि तदा तस्य ग्रहणं कर्तव्यम् / अथ पडिसेहेत्ति भक्तं न च निर्गन्तुं ददति स्वयमेव लिङ्गं कृत्वा प्रविशति ततो वक्तव्यं वयं गणितानामङ्किता एव ततोऽनुशिष्टिधर्मकथादीनि प्रयुज्यन्ते॥ द्वारेण निर्गतास्ततस्तं तत्र गतः सन् गृहीत्वा विनाशयिष्यत एव मुक्तेऽपि बहिया वि गमेऊणं, आरक्खितमाहि णो तहिं णिति। यद्यसावागच्छति तदा द्वारं प्राप्ता द्वारपालं भणन्ति न जानीमो वयं हितणद्ववारिगाही, एवं दोसा जढा हों ति॥ कमप्येनम् / अस्मानेतान् दृष्टरूपान् कुरुत। बहिरपि गता एवमेवारक्षिक श्रेष्ठिप्रभृतीन गमयित्वा प्रज्ञाप्त तत्र तत्तुट्ठियवाहट्ठो, पुणरविघेत्तुं अधिंति पज्जत्तं / / भिक्षामटन्ति एवं कुर्वद्भिर्हतनष्टचारिकादयो दोषाः परिहता भवन्ति। ये अणुसड्डीदारोटे अण्णो वसती जयं अंतं / / साधवो बहिः प्रस्थाप्यन्ते ते अमीभिर्गुणैर्युक्ता भवन्ति। एवं भक्तपानं पर्याप्तं गृहीत्वा भक्तार्थिता कृता न जना वाहाडितापियधम्मे दढधम्मे, संबंधविकारिणा करणदक्खे। स्तद्भुक्तन्यूनभाजनाः पुनरपि नगरं अधियन्ति / प्रविशन्ति / यद्धि पडिवत्तीसु य कुकले, तभूमे पेसए बहिता॥ द्वारस्थो द्वारपालो मार्गयति पौगलिकां मे यच्छत ततोऽनुशिष्टिः कर्त्तव्या। प्रियधर्मणो दृढधर्मणश्च प्रतीतान् (संबंधत्ति) येषामन्तर्बहिश्च अन्यो वायदि कोऽप्यनुकम्पया ददाति। तदानवारणीयः तस्या सत्यभावे स्वजनसंबन्धो भवति / अविकारिणो नाम नोद्भटवेषा न वा कन्दर्प यदन्नं प्राप्तं तद्दीयते। शीलास्तान् करणदक्षान् भिक्षाग्रहणादिक्रियासु परिच्छेदवतः / रुद्ध वोच्छिन्ने वा-होरोह दो वि कारणं दीवे / प्रतिपत्तिः। प्रतिवचनप्रदानं तत्र कुशलान् (तंभूमित्ति) यो बहिः इहरा वारियसंका, अकालउरवेदमादीसु॥ स्कन्धावार आगतस्तस्य भूमौ जातवर्द्धितान् एवंविधान् साधुन् बहिः अथ निर्गतानां द्वारं रुद्धं स्थगितं गमागमौ वा व्यवच्छिन्नौततस्त-तो प्रेषयेत्। भासायतहिं असेवेज्जति' पदं व्याचिख्यासुराह-- द्वयेऽपि आभ्यन्तरा बाह्याश्च साधवो द्वारस्थस्य मार्गकारणं दीपयन्ति। केवतिय आसहत्थी, जोधा घण्णं वि कित्तियं णगरे। आभ्यन्तरा ब्रुवते अस्माकं साधवो निर्गता बहिश्चरुद्धाः बाह्या बुवते वयं परितंतमपरितंती, नागासेणावणविजाणे॥ कारणे भिक्षायां बहिर्निर्गताः परं द्वाराणि निरुद्धानि इतरथा यदि न बाह्यस्कन्धावारसत्काः पृच्छेयुः नगराभ्यन्तरे कियन्तोऽश्वा हस्तिनो कथयन्ति ततोऽकाले रात्रौ वा विकाले वा यद्यवस्कन्दोधाटिः तदादीनि योधा वा सज्जिताः सन्ति धान्यं वा कियन्नगरेऽस्ति नागराः पौराः सेना तदा चारिकशङ्का भवेत् ये साधवो निर्गतास्ते ऽत्र न प्रविष्ठास्ते न वा परितान्ता रोधकेण 'ठियाउपरितांतो अतुट्टिया' एवं पृष्ट वक्तव्यं न | चारिकास्ते आगता आसीरन्निति। जानेऽहम्। ब्रवीरन् तत्रैव च सन्तः कथं न जानीता साधवो ब्रुवते॥ बाहिं वसिउकामं, अंतिणती पेल्लणा अणिच्छंते। सुणमाण विमो सज्झा-यज्झाणनिचमा उत्ता। गुरुगा पराजयजए,वितियं रुद्ध व वोच्छिण्णे॥ सावजं सोऊण वि, णहु लब्माइक्खिओ जतिणो॥ बहिर्निर्गतनां कोऽप्येकश्चिन्तयेत् युक्तोऽस्मिन्नेववारके वासो न भूयः वयं स्वाध्यायध्यानयोर्नित्यमायुक्ताः सन्त शृणुतोऽपि वार्तातरं नि / प्रविशामि अत्र सूत्रमवतरति एवं बहिर्वसन्तं प्रज्ञापयन्ति आर्य्य ! सूत्रे शृणुमः / अपि च सावद्यं श्रुत्वाऽपि यतीनामन्यस्याख्यातुं न लभ्यते। न प्रतिषिद्धं वर्तते बहिर्वस्तुद्वयोर्जिनराजाज्ञयोरतिकृतो भवति। एवं प्रज्ञाप्य युज्यते / अन्तः प्रविष्टस्य तु यदि कोऽपि पृच्छति तदा वक्तव्यं नगरं प्रवेशयन्ति। अथनेच्छन्ति प्रवेष्टुं ततः (पेल्लणत्ति) वलान्मोटिकया भिक्षाधुपयोगेन न ज्ञातमन्तर्बहिश्च साधारणमिदमुत्तरं "शृणोति बहु शेषैः स प्रवेषनीयः यदि न प्रवेशयन्ति ततश्चत्वारो गुरुकाः कर्णाभ्यामक्षिभ्यां बहु पश्यति। न च दृष्टं श्रुतं सर्वं भिक्षुराख्यातुमर्हति" कदाचिदाभ्यन्तराणां पराजयो ऽपरेषां च जयो भवेत्तत एभिर्भेदः प्रदत्त एवं भैक्ष्यमटित्वा पर्याप्त संजाते सति किं कर्तव्यमित्याह।। इति शङ्कया प्रस्तारदोषा भवेयुः द्वितीयपदमत्र भवति बहिर्निर्गतस्त भत्तट्ठाणसलोए, मोत्तूणं संकिताइ ठाणाइ। सर्वतोऽपि नगरं निरुद्धं गमागमः सर्वथैव व्यवच्छिन्न इति कृत्वा तत्रापि सचित्ते पडिसेधो, अतिगहणं दिट्ठरूवाणं॥ वसनं शुद्धः। वृ०३ उ०॥ भक्तार्थं न वा जनमालोके प्रकाशे भवति / यानि शङ्कितानिचरि- उवरोहि(ण) त्रि०(उपरोधिन्) पीडाकारिणि, आव०४ अ०। कादिशङ्काविषयभूतानि यानि गुपिलानि स्थानानि तानि मुक्त्वा तेषु न उवल पुं०(उपल) उप--ला-आदाने, टङ्काधुपकरणपरिकर्मणा यो-ग्ये विधेयमित्यर्थः / यश्च सचित्तः प्रव्रजितुमुपतिष्ठते तत्र प्रतिसिद्धः स न पाषाणे, प्रज्ञा०१ पद / जी० ! गण्डशैलपाषाणखण्डादिरूपे प्रव्राजयितव्यः किं तु ये पूर्वं द्वारपालेन दृष्टरूपाः कृतास्तेषा- पृथ्वीकायभेदे, उत्त०३६ अ०१ दग्धपाषाणे, भ०५ श०२ उ०। मेवान्तिकगमनं भूयः प्रवेशो भवति एषा बह्वर्थसंग्राहिका नियुक्तिगाथा। छिन्नपाषाणे, वृ०४उ०सामान्यतः पाषाणे, विशे० / आ० म०प्र०। अथैनां भाष्यकृद्विवृणोति। कर्करे, अष्ट।