________________ उवभोगपरिभोग 131 - अभिधानराजेन्द्रः - भाग 2 उवभोगपरिभोगाइरित्त तिबद्धो गोदादिपक्चफलानि वा तथा अपक्कौषधिभक्षणत्वमिदं च प्रतीतं नन्वपक्कौषधयो यदि सचेतनास्तदा सचित्तमित्यादिपदेनैवोक्तार्थसचित्तसन्मिश्राहार इति पाठान्तरं सचित्तेन सन्मिश्र आहारः त्वात्पुनर्वचनमसंगतमथा चेतनास्तदाकोऽतिचारो निरवद्यत्वासचित्तसन्मिश्राहारः वल्ल्यादिपुष्पादिना सन्मिश्र तथा दुष्पक्का- त्तद्भक्षणस्येति सत्यम् किं त्वाद्यावतीचारौ सचेतनकन्दफलादिषधेर्भक्षणतो दुष्पक्वा अश्विन्ना इत्यर्थः तद्भक्षणता / तथा तुच्छौष-- विषयावितरेतुशाल्याद्यौषधिविषया इति विषयकृतो भेदोऽतएव मूलसूत्रे धिभक्षणतातुच्छा ह्यसारा मुद्गफलीप्रभृतयः अत्र महती विराधना अल्पा "अप्पउलिओसहिभक्खणये" त्याद्युक्तं ततोऽनाभोगा-तिक्रमादिनाsच तुष्टिर्बहीभिरप्यैहिकोऽप्यपायः संभाव्यते। "एत्थ संगर-कायगो पक्वौषधिभक्षणमतिचारोऽथवा कणिक्कादेरपक्वतया संभवत्सचित्ताउदाहरणम्- एगोखेत्तरक्खगोसे गाओखाइराया निग्गओ खायंतंपेच्छइ वयवस्य पिष्टत्वादिनाऽचेतनमिदमिति बुद्ध्या भक्षणं व्रतसापेक्षत्वादततोपडिएइ तो खायइ रन्नो कोउग्गेण पोट्ट फालियं केतियाओ खाइयाओ तिचारः ।दुष्पक्कै षधिभक्षणभावना तुपूर्वोक्तव तुच्छौषधिभक्षणे त्वित्थं होजति नवरि फेणं अन्नं न किंचि अस्थि एव्व भोजनत" इति गतम् / न तुच्छौषधयोऽपक्काः दुष्पक्वाः सम्यक्पक्वाः वा स्युर्यदाद्यौ पक्षौ तदा आव०६अ। तृतीयचतुर्थातिचाराभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः / अथ सचित्तस्तत्प्रतिबद्धः, संमिश्रोऽभिषवस्तथा। सम्यक्पक्कास्तदा निरवद्यत्वादेव कातिचारतातदक्षणस्येति सत्यं किंतु यथाऽऽद्यद्वयस्योत्तरद्वयस्य च सचित्तत्वे समानेऽप्यनोषध्योषधिकृतो दुष्पछाहार इत्येते, नैतीयीके गुणव्रते // 50 // विशेष एवमस्य सचेतनौषधिताभ्यां समानत्वेऽपि अतुच्छतुच्छत्वकृतो सह चित्तेन चेतनया वर्तते यः स सचित्तः / तेन सचित्तेन प्रतिबद्धः विशेषो दृश्यस्तत्र च कोमलमुद्रादिफलीविशिष्टतृप्त्यकारकात्वेन तुच्छाः संबद्धस्तत्प्रतिबद्धः / सचित्तेन मिश्रः सवलः संमिश्रः / अभिषवो सचित्ता एवानाभोगादिना भुञानस्य तुच्छौषधिभक्षणमतिचारः / ऽनेकद्रव्यसधाननिष्पन्नः दुष्पक्वो मन्दपक्वः स चासावाहारश्चेत्य अथवात्यन्तावद्यभीरुतयाऽचित्ताहारताभ्युपगन्ता तत्र च यत्तृप्तिकारक तीचाराद्वैतीयीके द्वितीये स्वार्थे इकण गुणव्रते भोगोपभोगपरिमाणाख्ये तदचित्तीकृत्यापि भक्षयतु सचेतनस्यैव वर्जनीयत्वाभ्युपगमाद्यत्पुज्ञेया इति शेषस्तत्र सचित्तः कन्दमूलफलादिः पृथिवी-कायादि। इह नस्तृप्तिजननासमर्थाअप्यौषधीलॊल्येनाचित्तीकृत्य भुक्तै तत्तुच निवृत्तिविषयीकृतेऽपि सचित्तादौ प्रवृत्तावतिचाराभिधानं च्छौषधिभक्षणमतिचारः / तत्र भावतो विरतेर्विराधित्वाद्रव्यतस्तु व्रतसापेक्षस्यानाभोगातिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यमन्यथा भङ्ग एव पालितत्वादिति पञ्चाशकवृत्तौ / अथ भोगोपभोगातिचारानुपसंहरन् स्यात् / तत्रापि कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा भोगोपभोगव्रतस्य लक्षणान्तरं तद्गतांश्चातिचारानुपदर्शयितुमाह।। सचित्तमधिकसचित्तं वाऽनाभोगादिना खादतः सचित्ताहाररूपः अमी भोजनमाश्रित्य, त्यक्तव्याः कर्मतः पुनः। प्रथमोऽतिचारः। आहारशब्दस्तुदुष्पक्का-हार इत्यस्मादाकृष्य संबध्यः खरकर्म विघ्नपञ्च, कर्मादानानि तन्मलाः॥४१॥ एवमुत्तरेष्वप्याहारशब्दयोजना भाव्या 1 सचित्तप्रतिबद्धः सचेतनवृक्षा अभी उक्तस्वरूपाः पञ्चातिचाराभोजनमाश्रित्य त्यक्तव्या हेयाः। अथ दिसंबद्धोगुन्दादिः पक्कफलादि सचित्तान्तर्वीजः खजूराम्रादिः तदाहारो कर्मतस्तानाह-तत्र भोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म हि सचिचाहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः / व्यापारस्तदपि भोगोपभोगशब्देनोच्यते कारणे कार्योपचारात् इति अथवा बीजं त्यक्ष्यामि सचेतनत्वात्तस्य कटाहं त्वचेतनत्वाद्भक्षयि व्याख्यानान्तरं पूर्वमुक्तमेव। ततश्च कर्मतः कर्माश्रित्य भोगोपभोगोत्पादष्यामीति धिया पक्वं खजूरादिफलं मुखे प्रक्षिपतः सचित्तवर्जकस्य कव्यापारमाश्रित्येत्यर्थः / पुनः खरं कठोरं यत्कर्म कोदृपालनगुप्तिपासचित्त-प्रतिबद्धाहारो द्वितीयः।रासंमिश्रोऽर्द्धपरिणतजलादिराईकदा लनादिरूपं तत्त्याज्यं तन्मलास्तस्मिन् खरकर्मत्यागलक्षणे डिमबीजकपूरचिर्भटिकादिमिश्रः पूरणादि तिलमिश्रो यवधानादि भोगोपभोगव्रते मला अतिचाराः त्रिघ्नाः त्रिगुणिताः पञ्चदशेत्यर्थः / एतदाहारोऽप्यनाभोगातिक्रमादिनाऽतिचारः / अथवा संभ-वत्सचित्ता- कर्मादानानि कर्मादानशब्दवाच्या भवन्ति शेषः कर्मणा वयवस्याऽपक्वकणिक्कादेः पिष्टत्वादिनाऽचेतनमिति बुढ्याहारः पापप्रकृतीनामादानानिकारणानीति कृत्वा तेऽपि त्यक्तव्या इति संमिश्राहारोव्रतसापेक्षत्वादतिचारः इतितृतीयः। अभिषवः सुरासौवीर- पूर्व क्रियान्वयः / ध० २अधि० / अधुना कर्मतो यद् व्रतमुक्तं कादिर्मा सप्रकारखण्डादिर्वा सुरा मद्याद्यभिस्पन्दिवृष्यद्रव्योपयोगी तदप्यतिचाररहितमनुपालनीयमित्यतोऽस्यातिचारानभिधित्सुराह / वाऽयमपि सावद्याहारवर्जकस्यानाभोगादिनाऽतिचारः चतुर्थः / तथा कम्मओणं समणोवासएणं इमाइंपन्नरसकम्मादाणाइं जाणिदुष्पक्वोऽर्द्धस्विन्नपृथुकतन्दुलयवगोधूमस्थूलमण्डककण्डुकफला- अव्वाइं न समायरिअप्वाइं तंजहा इंगालकम्मे 1 वणकम्मे 2 दिरैहिकप्रत्यवायकारी यावता चाशेन सचित्तस्तावतापरलोकेऽप्युपहन्ति साडीकम्मे 3 भाडीकम्मे 4 फाडे किम्मे 5 दंतवाणिजे 6 पृथुकादेर्दुष्पकतया संभवत्सचेतनावयवत्वात्पक्वत्वेनाऽचेतन इति लक्खवाणिजे 7 रसवाणिज्जे केसवाणिजे विसवाणिजे भुजानस्यातिचार इति पञ्चमः 151 केचित्त्वपक्वाहारमप्यतिचारत्वेन 10 जंतपीलणकम्मे 11 निलंछणकम्मे १२दवग्गिदावणया वर्णयन्ति / अपक्वं च यदग्निनाऽसंस्कृतं एष च सचित्ताहारे १३सरदहतलावसोसणया १४असईपोसणया / / 15 / / आव० प्रथमातिचारेऽन्तर्भवति तुच्छौषधिभक्षणमपि केचिदतिचारमाहुस्तु- | ६अ। च्छौषधयश्च मुद्गादिकोमलशिम्बीरूपास्ताश्च यदि सचित्तास्तदा (सूत्रव्याख्या इंगालकम्मादिषु शब्देषु) सचित्तातिचार एवान्तर्भवन्ति। अथाग्रिपाकादिनाऽचित्तास्तर्हि को दोष | उवभोगपरिभोगाइ(ति)रित्त न०(उपभोगपरिभोगातिरिक्त) इति एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगातिक्रमादिभिर- | उपभोगविषयभूतानि यानि द्रव्याणि स्नानप्रक्रमे उष्णोदकोद्वर्तनतिचारा भावनीयाः / इत्थमतिचारव्याख्यानं तत्त्वार्थवृत्याद्यनुसारेण | कालकादीनि भोजनप्रक्र मे ऽशनपानादीनि तेषु यदतिरिक्तज्ञेयम्। आवश्यकपञ्चाशकवृत्त्यादिषुतु अपक्कदुष्पक्वतुच्छौषधिभक्षणस्य मधिकमात्मादीनामनर्थक्रियासिद्धावप्यविषिष्यते तदुपभोगपरिक्रमेण तृतीयाधतिचारत्वं दर्शितम् / तत्राक्षेपपरिहारावित्थम्। भोगातिरिक्तम् / आत्मोपभोगातिरिक्ते, तदुपचारात्प्रमादव्रता