________________ उवण्णासोवणय 927 - अभिधानराजेन्द्रः - भाग 2 उवभोगपरिमोगप० वस्त्रपात्रादिसंग्रहं न कुर्वन्ति ऋषभादिवत् अत्राह कुण्डिकाद्यपिते न | उवप्पव पुं०(उपप्लव) उप-प्लु-अप् / भ्रमविषये, पु० गृह्णन्ति तद्वदेवेति तथा कस्मात्कर्म कुरुषे यस्माद्धनार्थीति इह प्रथम "विकल्पतल्पभारुढः, शेषः पुनरुपल्पवः। द्वा०२४द्वा०। ज्ञातं समग्रसाधर्म्यं द्वितीयं देशसाधर्म्य तृतीयं सदोषं, चतुर्थ | उवप्पुयट्ठाणविवजण न०(उपप्लुतस्थानविवर्जन) उपप्लुतं स्वप्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति। इह देशतः संवादगाथा चक्रपरचक्रविक्षोभात् दुर्भिक्षमारीतिजनविरोधादेश्वास्वस्थीभूतंयत्स्थानं "चरियं चकप्पियं वा, दुविहं तत्तो चउबिहेक्कं / आहरणे तद्देसे, तद्दोसे ग्रामनगरादितस्य विवर्जन परिहरणम्। सामान्यतो गृहिधर्मभेदे, "तत्र चेव वुन्नासेत्ति // 5|| स्था०५ ठा०।" "उवण्णासोवणए चउविहे पन्नत्ते सामान्यतो गृहि-धो न्यायार्जितं धनम् / इन्द्रियाणां जय उपतं जहा तव्वत्थुतदन्नवत्थुए पडिणिभेदेहेउ' / स्था० 4 ठा०। प्लुतस्थानविवर्जनम्" अल्पत्यज्यमाने हि तस्मिन् धर्मार्थकामानां (स्वस्वस्थाने व्याख्या) पूर्वार्जितानां विनाशेन नव्यानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात्।। उवण्णेउ अव्य०(उपनम्य) स्थगयित्वेत्यर्थे, वृ०१उ०। ध०१ अधि०। उवतल न०(उपतल) हस्ततलात्समन्तात्पार्वेषु, "हत्थतला उसमंता उवमुत्त त्रि०(उपभुक्त) उप-भुज-क्ताकृतोपभोगे वस्तुनि, उपपादिते, पासेसु अण्णया उवतलं भण्णत्ति" नि०यू०१उ०। आचा०१ श्रु०२१०१३०। उपभुक्तभोगे, व्य०३ उ०। उवताव पुं०(उपताप) उप आधिक्ये तप-आधारे-घ- त्वरायां | उवभोग पुं०(उपभोग) उप-भुज- घञ् / उपभोजने, आचा० भावे-घ सन्तापे, ण्यन्ततपेरच्। रोगे, मेदि०। कारणे-घञ्। अशुभे, 1 0 2 अ०३ उ० 1 उपेत्य अधिकं पुनरुपयुज्यमानतया भुज्यते पीडने, रत्ना० / उपसर्गे, शरीरपीडनोत्पादने, / / सूत्र० इत्युपभोगः पुनः पुनरुपभोग्यभवनाङ्गनादौ, "सति भुज इति भोगो, सो १श्रु०३ अ०। पुण आहारपुप्फमाईतो। उवभोगो उपुणो पुण, उवभुज्जइ भवणवलयाइ" उवतीर अव्य०(उपतीर) सामीप्यादौ अव्ययी० / तीरसामीप्यादौ, उत्त 33 अ०। उपा० / कर्म० धर्म०। आ०चू०। श्रा०। "एसणं गोयमा महातवो वतीप्पभवे" भ०५ श०५ उ०। साम्प्रतमुपभोगादिभेदमाहउवत्थम त्रि०(उपस्तीर्ण) उपशब्दः सामीप्यार्थस्तृञ् च आच्छा-- उवभोगपरिभोगवए दुविहे पण्णत्ते तंजहा भोअणओ कम्मओ दनार्थः / उपस्तु उत्पतद्भिर्नपतद्भिश्वानवरतक्रीडाशक्तैरुपर्युपर्या-- अ भोअणओ समणोवासएणं इमे पंच अइयारा जाणियव्वा न च्छादिते, "आतिणा वितिणा उवत्थडासंघडा" भ०१श०१ उ० समायरियव्वा तंजहा सचित्ताहारे 1 सचित्तपडिबद्धाहारे 2 उवत्थिय त्रि०(उपस्थित) उपनते, "दसविहा रुक्खा उवभोगत्ताए अप्पोलिओसहिमक्खणया सचित्तसमिस्साहारे 3 (पाठान्तरे) उवत्थिया"||स00 दुप्पोलिओसहिभक्खणया 4 तुच्छोसहिभक्खणया 5 आव० उवदंसण न०(उपदर्शन) उपनयनिगमनाभ्यां निःशङ्क शिष्यबुद्धौ 5 अ०॥ स्थापने, सकलनयाभिप्रायावतारणतः पटुप्रज्ञशिष्यबुद्धिषु व्यवस्थापने, उपभुज्यत इत्युपभोगः उपशब्दः सकृदर्थे वर्तते सकृद्भोग उपभोगः। नं०। स्था०॥ अशनपानादौ, अथवा अन्तर्भोग उपभोगः | आहारादौ, उवदसणकूडन०(उपदर्शनकूट) जम्बूद्वीपे मन्दरस्योत्तरेण नील यतो उपशब्दोऽत्रान्तर्वचनः। ध०२ अधिo/ आचा०॥ गन्धरूपविषये, तं०) वर्षधरपर्वतस्य द्वितीये कूटे, स्था०२ ठा०। / (पृथ्वीकायानामप्कायाना चोपभोगः पुढव्यादिशब्देषु) उवदंसिज्जमाण त्रि०(उपदर्श्यमान) लोकैरन्योऽन्यं दर्श्यमाने, ज्ञा० / उवभोगंतराय न०(उपभोगान्तराय) अन्तरायकर्मभेदे, यस्यो१३ अा . दयात्सदपि वस्त्रालंकारादिनोपभुङ्क्ते। उत्त०३३ अ०। पं०स०। कर्म० / उपदंसिय त्रि०(उपदर्शित) उप सामीप्येन यथा श्रोतृणां झटिति स०|| यथावस्थितवस्तुतत्वावबोधो भवति तथा स्फुटवचनैरित्यर्थः दर्शितः उवभोगपरिभोगपरिमाण न०(उपभोगपरिभोगपरिमाण) उपभोगः श्रवणगोचरं नीतः / उपदिष्टे, "उवदंसिया भगवया पन्नवणा सकृद्भोगः स चाशनपानानुलेपनादीनां परिभोगस्तु पुनः पुनर्भोगः सव्वभावाणं" / प्रज्ञा० 1 पद / सकलनययुक्तिभिर्दर्शिते, / ग० सचाशनशयनवसनवनितादीनां तयोः परिमाणम् देशोत्तरगुणप्र२ अधि०। अनु०॥ त्याख्यानभेदे, भ०७श०२उ० / उपभुज्यते इत्युपभोगः / उपशब्दः *उपदर्थ्य अव्य०उपदर्शनं कृ त्वेत्यर्थे 'अंगुलीए उवदंसिय सकृदर्थे वर्तते सकृद्भोग उपभोगः अशनपानादेः अथवान्तर्भोग उपभोगः आहारादिः उपशब्दोऽत्रान्तर्वचनः परिभुज्यत इति परिभोगः २णिज्झाएज्जा" आचा०२ श्रु०॥ परिशब्दोऽसकृवृत्तौ वर्तते पुनःपुनर्भोगः परिभोगो वस्त्रादेः बहि गो वा उवदंसेमाण त्रि०(उपदर्शयमान) उपदर्शनं कारयति, "पुरिसक्कार परिभोगो वसनालङ्कारादेत्र परिशब्दो बहिर्वाचक इति एतद्विषयं परक्कम उवदंसेमाणे" स्था०३ठा०॥ व्रतमुपभोगपरिभोगव्रतम्। ध०२अधि०। एतावदिदं भोक्तव्यमुपभोक्तव्यं उवदीव (देशी) अन्यद्वीपे, देना०॥ वाऽतोऽन्यत्रैवं रूपे द्वितीयेऽणुव्रते, श्रा० / इदंचद्विविधं भोजनतः कर्मतश्च / उवद्दव पुं०(उपद्रव) उपद्रु-भावे-घञ् / उत्पाते, रोगारम्भके, उपभोगपरिभोगयोरासेवाविषययोर्वस्तुविशेषयोस्तदुपार्जनोपायधातुवैषम्यजनिते विकारभेदे, उपसर्गे,स्था०५ ठा०। अशिवे, वृ०४ भूतकर्मणां चोपचारादुपभोगादिशब्दवाच्यानां व्रतमुपभोगपरि उ० / मारणे, भ०८ श०७ उ०। तत्र प्रायश्चित्तं / "उवद्दवेणं खमणं भोगव्रतमिति व्युत्पत्तिः (ध०) भोगतः कर्मतश्च / भोगोऽपि द्विधा चउत्थं" महा०७ अ०॥ उपभोगपरिभोगभेदात् तत्र उप इति सकृत् भोग आहारमाल्याउवद्दवण न० (उपद्रावण) महापीडाकारणे, ध०३अधिol देरासेवनमुपभोगः / परीत्य सकृतभोगो भवनाङ्गनादीनामासेवन उवद्वविय त्रि०(अपद्रावित) उत्त्रासिते, आव०४ अ०॥ परिभोगः / तत्र गाथामाह। उवप्पयाण न०(उपप्रदान) उप-प्र-दा-ल्युट्-अभिमतार्थदान-रूपे मजम्मि य मंसम्मि य, पुप्फे य फले य गंधमल्ले य। नीतिभेदे, विपा०३ अ०। आ०म०प्र०॥ उवभोगपरिभोगे, वीयम्मि गुणव्वए निंदे / / 20 / /