________________ उवणयावणयचउक्क 926 - अमिधानराजेन्द्रः - भाग 2 उवण्णासोवणय पा स्त्री किं तु सुशीलेत्यपनयोपनयववनमिति / प्रव० 140 द्वा०। / उवणिक्खित्त त्रि०(उपनिक्षिप्त) व्यवस्थापिते, "अंतलिक्ख-जायंसि उवणिक्खित्ते सिया" आचा०२ श्रु०॥ उवणिक्खेव पुं०(उपनिक्षेप) उप-नि-क्षिप-कर्मणि घञ् / रूपसंख्याप्रदर्शनेन रक्षणार्थं परस्य हस्ते निहिते द्रव्ये, स चोपनि-क्षेपो द्विधा लौकिकोलोकोत्तरिकश्च / पुनरेकैको द्विधा आत्मोप-निक्षेपः परोपनिक्षेपश्च। तत्रलौकिक आत्मनिक्षेपोये प्रगल्भास्ते आत्मनैवात्मानं राज्ञ उपनिक्षिपन्ति तिष्ठन्ति च चरणापपातकारकाः प्रपन्नशरणा ये पुनरप्रगल्भास्ते ये राज्ञो वल्लभास्तरात्मानमुपनिक्षेपयन्ति / एष परोपनिक्षेपः! लोकोत्तरिक आत्मनिक्षेपो गच्छवर्त्तिनां साधूनां तथा हि ये गच्छे एव वर्तन्ते साधवस्ते आत्मानमात्मानवाभिनवाचार्यस्योपनिक्षिपन्ति परनिक्षेपः फडुगतानां ते हि समागताः स्पर्द्धकयतिना निक्षिप्यन्ते यथा एते अहं च युष्माकमित / "इह मिथियाई अस्से कइउवसंपज्जणारिहे' इत्याधुक्तं तत्र यद्यपि सगीतार्थस्तरुणः समर्थश्चेन्द्रिय नोइन्द्रियाणां निग्रहं कर्तुं तथापि तेनान्यो गणो निश्रयितव्यो निश्रयस्य च परप्रत्ययनिमित्तं तत्रापि निक्षेपः कर्त्तव्यः। व्य० द्वि०४ उ० / उवणिग्गय त्रि०(उपनिर्गत) उपसामीप्येन निर्गतो निष्क्रान्त उपनिर्गतः / सामीप्येन निष्क्रान्ते, "उदिण्णबलवाहणे / नामेणं संजए नाम, मिगवं उवणिग्गए' / उत्त०१४ अ०। "उवणिग्गयणवतरुणपत्तपल्लवकोमलउज्जलचलंतकिसलयसुकुमालपवालसोहियवरंगकुरग्गसिहरा" उपनिर्गतैर्नवतरुणपत्रपल्लवैरत्यभिनवपत्रगुच्छैस्तथा कोमलोज्वलैश्चल द्भिः किशलयैः पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कराणि अग्रशिखराणि येषान्ते तथा (वनखण्डः) औ०। उवणिमंतण न०(उपनिमन्त्रण) भिक्षो! गृहाणेदं पिण्डद्वयमित्य-भिधाने, भ०८ श०६ उ०॥ उवणिय त्रि०(उपनीत) उप-नी-तापानीयादिष्वित्।।६।१।१०१।। इति ईत इत् / ढौकिते, प्रा०॥ उवणिविट्ठ त्रि०(उपनिविष्ट) सामीप्येन स्थिते, ''तेणं तोरणा णाणामणिमएसु खंभेसु उवणिविट्ठसण्णिविट्ठा विविहमुततरोवचिता" उपनिविष्टानि सामीप्येन स्थितानि तानि च कदाचिचलानि / अथवा अपदपतितानीतिशङ्कयुरनुतत आह सम्यग् निश्चलतया अपदपरिहारेण च निविष्टानि ततो विशेषणसमासः उपनिविष्टसन्निविष्टानि / रा०।०॥ उवणिसया स्त्री०(उपनिषद्) वेदान्तदर्शनप्रवृत्तौ, तथाप्युपनिष-द् दृष्टि-सृष्टिवादात्मिका परा |नol उपणिहा स्त्री०(उपनिधा) उप निधानमुपनिधा धातूनामनेकार्थत्वात्। मार्गणायाम्, / क०प्र० पं०सं०। उवणिहि पुं०(उपनिधि) उपनिधीयत इत्युपनिधिः / प्रत्यासन्नं यथाकथञ्चिदानीते, / स्था० 5 ठा० / उप सामीप्येन निधिरुपनिधिः / एकस्मिन्विवक्षितार्थे पूर्वं व्यवस्थापिते, तत्समीप एवापरापरस्य आनुपूर्वीशब्दोक्तेपूर्वानुपूर्व्यादिक्रमेण निक्षेपणे, निक्षेपे, विरचने, अनु० // उवहिणिय त्रि०(उपनिहित) यथाकथञ्चिदासन्नीभूते, सूत्र०२ श्रु०२ अ०। उपणिहियय पुं०(उपनिहितक)उपनिहितं यथाकथञ्चिदासन्नीभूतं तेन चरन्ति येते उपनिहितकाः अभिग्रहविशेषोपयुक्ते भिक्षाचरके, सूत्र०२ श्रु०२ अ० उवणीय त्रि०(उपनीत) उप-नी-क्त-उपढौकिते, उत्त० 4 अ०॥ प्रश्न०1 विशे०। सूत्र० / प्रापिते,स्था० 10 ठा० / आचा० / "कालोवणीए कंखेजा' कालेनोपनीतः कालोपनीतो मृत्युकालेनात्मवशतां प्रापितः। आचा०१श्रु०६ अ०५ उ०। उपनयं प्रापिते, 'व्य०१3०।अर्पिते, गमितं प्रदर्शितमुपनीतमर्पितमित्येकार्याः / आ०चू० 1 अ०। केनचित्कस्यचिदुपढौकिते प्रहेणकादौ, औ०। समीपं प्रापिते, उत्त० 4 अ०निकट समागते, उत्त० अ०। आसन्ने, सूत्र०२ श्रु०१ अ०। उपसंहारोपनययुक्ते सूत्रगुणभेदे, / अनु०। विशे०। उप सामीप्येन नीतः प्रापितो ज्ञानादावात्मा येनस तथा। ज्ञानादावुपढौकितात्मकन, सूत्र०१ श्रु०२०। उवणीयअवणीयवयण न०(उपनीतापनीतवचन) कश्चिद्गुणः प्रशस्यः कश्चिन्निन्द्यः यथा रूपवती स्त्री किन्त्वसदृत्तेति इति प्रशस्यनिन्द्यलक्षणे षोडशवचनानामन्यतमे, आचा०२ श्रु०। उवणीयचरय पुं०(उपनीतचरक) केनचित्कस्यचिदुपढौकितस्य प्रहेणकादेरभिग्रहतश्चरके, औ०। उवणीयतर त्रि०(उपनीततर) आसन्नतरे, "इणमेव उवणीयतरागं माया मे पिया मे भाया मे" सूत्र०२ श्रु०१ अ० उवणीयरागत्त न०(उपनीतरागत्व) मालवदेशिकादिग्रामरागयु-तारूपे सप्तमे सत्यवचनातिशये, औ०। स०। रा०॥ उवणीयवयण न०(उपनीतवचन) प्रशंसावचने, यथारूपवती स्त्री इदं षोडशवचनानामष्टमम् / प्रज्ञा० 11 पद०। उवणीयावणीयचरय पुं०(उपनीतापनीतचरक) उपनीतं ढौकितं सत्प्रहेणकाद्यपनीतं स्थानान्तरस्थापितमथवोपनीतं चापनीतं च यश्चरति स तथा। अथवा उपनीतं गायकेन वर्णितगुणमपनीतं निराकृतगुणमुपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तुद्वैषितं यथा अहोशीतलं जलं दोवर्स द्वारमित्यभिग्रहविशेषयुक्ते भिक्षाचरके, औ०॥ उवण्णत्थ त्रि०(उपन्यस्त) उपकल्पिते, दश०५ अ०।। उवण्णासपुं०(उपन्यास) उप-नि-अस्-घञ्। उपादाने, “उपन्यासश्च शास्त्रेऽस्याः, कृतो यत्नेन चिन्त्यताम्" हा०। उपन्यसनमुपन्यासः / तद्वस्त्वादिलक्षणे ज्ञातभेदे,॥ चत्तारि उवन्नासे, तव्वत्थुग अन्नवत्थुगे चेव। पडिनिभए हेउम्मि, होति इणमो उदाहरणा / / 3 / / चत्वार उपन्यासे विचार्ये अधिकृते वा भेदा भवन्तीति शेषस्ते चामी सूचनात्सूत्रमिति कृत्वा तथाऽधिकारानुवृत्तेश्च तद्वस्तूपन्यासः। तथा तदन्यवस्तूपन्यासः तथा प्रतिनिभोपन्यासस्तथा हेतूपन्यासश्च। तत्रैतेषु भवन्त्यमूनि वक्ष्यमाणलक्षणानि उदाहरणानीति गाथाक्षरार्थः / भावार्थस्तु प्रतिभेदं स्वयमेव वक्ष्यति नियुक्तिकारः। दश०१० / (एतद्भेदस्वरूपनिरूपणं तत्तच्छब्दे द्रष्टव्यम्) उवण्णासोवणय पुं०(उपन्यासोपनय) वादिना अभिमतार्थसा--धनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयोगोपन्यासो वा य उत्तरोपनयः स उपन्यासोपनयः / ज्ञातभेदे, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञानहेतुत्वादिति / यथा अकर्तात्मा अमूर्तत्वादाकाशवदित्युक्ते अन्य आह आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्ट चैतदिति / यथा वा मांसभक्षणमदुष्टम्प्राण्यङ्गत्वादोदनादिवत् अत्राहान्य ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति / यथा वा त्यक्तसङ्गा