________________ उवणय 925 - अभिधानराजेन्द्रः - भाग 2 उवणयावणयचउक्क यते परेण परस्योपचारात् स्वस्य स्वेनोपचारासंभवः यथा मृत्पिण्डस्य अथविजात्या असद्भूतव्यवहारः। घटेन, तन्तूनां पटेनेत्येवमसद्भूतव्यवहारोनवधा उपदिष्टः / उपचारबलेन विजात्या किल तं वित्त, योऽहं वस्त्रादिरद्वतः। नवधोपचाराः कृताः।। वस्वादीनि ममैतानि, वप्रदेशादयो द्विधा / / अथ तस्यैवासद्भूतव्यवहारस्य भेदत्रयं कथ्यते। विजात्युपचरितासद्भूतव्यवहारं प्रकटयति किल इति सत्ये त असद्भूतव्यवहार, एवमेव त्रिधा भवेत्। असद्भूतव्यवहारं विजात्या उपचरितं विजानीत यश्च अहं वस्त्रादि तत्राद्यो निजया जात्या-ऽप्यनुभूरिप्रदेशयुक्॥१०॥ अहमिति संबन्धिवचनं वस्त्रादिरिति संबन्धवचनमहं वस्त्रादिरिति असद्भूतव्यवहार एवं पूर्वोक्तरीत्यैव त्रिधा त्रिप्रकारो भवेत्तत्र त्रिषु भेदेषु | उपचरितं सर्वोऽपि व्यतिकरः असद्भूतव्यवहारः संबन्धसंबन्धिकआधो भेदो यथा परमाणुर्बहुप्रदेशी कथ्यते कथमेतत् परमाणुस्तु न्पनत्वात् अथ च तानि वस्त्रादीनि मम सन्ति अत्र हि वस्त्रादिकानि निरवयवोऽतो निरवयवस्य प्रसदेशत्वं नास्ति तथापि बहुप्रदेशानां पुद्रलपर्यायाणि ममेति संबन्धयोजनया भोज्यभोजकभोगभोगिसांसर्गिकी जातिः परमाणुरस्ति यथाहि व्यणुकत्र्यणुकादिस्कन्धादयः // कोपचारकल्पनमात्रपाणि भवन्तीति निष्कर्षः। अन्यथा वल्कलादीनां अथद्वितीयो भेदश्च। वा नेयानां पुद्रलानां शरीराच्छादनसमर्थानामपि मम वस्त्राणीति उपचारसंबन्धकल्पनं कथं न कथ्यते वस्त्रादीनि हि विजातिषु विजात्यपि स एवान्यो, यथा मूर्तिमती मतिः। स्वसंबन्धोपचरितानि सन्तीति भावः / पुनः वप्रदेशादयोऽपि द्विधेति मूर्तिमद्भिरपि द्रव्य-निष्पन्नाचोपचारतः॥११॥ व्रप्रादिरहं वप्रदेशादयो ममेति कथयता स्वजातिविजात्युपचरितासयथा स एव असद्भूतः विजात्या वर्तते यथा वा मूर्तिमती मतिः मतिज्ञानं दूतव्यवहारो भवेत् कथं वप्रदेशादयो हि जीवाजीवात्मकोभयमूर्त कथितंततु मूर्तविषयलोकमनस्कारादिकेभ्य उत्पन्नं तस्मान्मूर्तम्। समुदायरूपाः सन्ति। वस्तुतस्तु मतिज्ञानमात्मगुणः तस्य चापौगलिकस्य मूर्तिपुद्गलगुणो अथसंक्षेपमाह। पचारः कृतः सतुविजात्या असद्भूतव्यवहारः। इत्थं समे चोपनयाः प्रदिष्टाः, स्याद्वादमुद्रोपनिषत्स्वरूपाः। __अथ तृतीयमाह। विज्ञाय तान् शुद्धधियः श्रयन्तां, जिनक्रमाम्भोजयुगं महीयः।। स्वजात्याच विजात्याऽपि, असन्तस्तृतीयकः। इत्थमनया दिशा समेनयाः च पुनः उपनयाः प्रदिष्टाः कथिताः / जीवाजीवमयं ज्ञानं, व्यवहाराद्यथोदितम्॥१२॥ कीदृशास्ते स्याद्वादस्य श्रीजिनागमस्य या मुद्रा शैली तस्या स एव पुनरसद्भुतव्यवहारः स्वजात्या विजात्या च संबन्धितः कथितः उपनिषत्स्वरूपा रहस्यरूपाः सन्ति / तान् सर्वानपि विज्ञाय ज्ञात्वा यथा जीवाजीवविषयं मतिज्ञानम् अत्र हि जीवो मतिज्ञानस्य शुद्धधियः निर्मलबुद्धयः श्रयन्तामङ्गीकुर्वतां किं जिनक्रमाम्भोजयुगं स्वजातिरस्त्यात्मनो ज्ञानमयत्वात् / अजीवो मतिज्ञानस्य वीतरागचरणकमलं श्रयन्तामित्यर्थः। द्र०७ अध्या०।। विजातिरस्तिा यद्यपि मतिज्ञानादिविषयीभूतघटोऽयमितिज्ञानं तथापि उवणयणन०(उपनयन) ढौकने, सूत्र०२ श्रु०२अ०। कलाग्राहणे, भ० विजातिजडचेतनसंबन्धात् अनयोर्जीवाजीवयोर्विषयविषयिभावनामा 112011 उ०। उपनयार्थे समीपप्रापणे च / / उपचरितसंबन्धोऽस्ति स हि स्वजातिविजात्यसद्भूतव्यवहारोऽस्ति एवम्भूतमुपनयनं कदा प्रवृत्तमित्याह। तद्भावनमेव ज्ञेयं स्वजात्यंशे किं नायं सद्भूत इति चेद्विजात्यंशे उपणयणं तु कलाणं, गुरुमूले साधुणो तवो कम्मं / विषयतासंबन्धस्योपचरितस्यैवानुभवादितिगृहाणेति व्यवहाराद्यथोदितं घेत्तुं हवंति सद्धा, केई दिक्खं पवज्जंति / / तथा विचारयेति पद्यार्थः॥ उपनयनं नाम तेषामेव बालानां कलानां ग्रहणाय गुरोः कलाचा-य॑स्य अथोपचरितासद्भूतस्य लक्षणमाह। मूले समीपे नयनम् / यदि वा धर्मश्रवणनिमित्तं साधोः सकाशे यश्चैकेनोपचारेणो-पचारो हिं विधीयते। नयनमुपनयनं तस्माच साधोद्धर्म गृहीत्वा केचित् श्राद्धा भवन्त्यपरे सस्यादुपचरिताध-सद्भूतव्यवहारकः॥१३|| लघुकणिो दीक्षां प्रपद्यन्ते एतच्चोभयमपितदा प्रवृत्तम्।आ०म०प्र०। यश्च पुनरेकेन उपचारेण कृत्वा द्वितीय उपचारो विधीयते स हि आ०५०। रा० उपचरितोपचरितो जात उपचरितासद्भूतव्यवहार इति नाम लभत उवणयाभास पुं०(उपनयाभास) हेतोः साध्यधर्मिण्युपसंहरणइत्यर्थः॥ मुपनयस्य लक्षणोल्लङ्घनेनोपनयवदाभासमाने, परिणामी शब्दः अथोदाहरणमाह। कृतकत्वात्यः कृतकः सपरिणामी यथा कुम्भ इत्यत्र परिणामीच शब्द स्वजात्या तं विजानीते,योऽहं पुत्रादिरस्मि वै। इति कृतकश्च कुम्भ इति / इति साध्यधर्म साध्यधर्मिणि साधनधर्म वा दृष्टान्तधर्मिण्युपसंहरत उपनयाभासः। रत्ना०। पुत्रमित्रकलत्राद्या, मदीया निखिला इमे // 14 // उवणयावणयचउक्क न०(उपनयापनयचतुष्क) षोडशवचनानां तमुपचरितासद्भूतं स्वजात्या निजशक्त्या उपचरितसंबन्धेन असद्भूत वचनचतुष्के, तथोपनयापनयवचनं चतुर्धा भवति / तद्यथा उपव्यवहारे जानीत संबन्धकल्पनं यथा अहं पुत्रादिः। अहमित्यात्मपर्यायः नयापनयवचनं तथा उपनयोपनयवचनं तथा अपनयोपनयवचनतथा पुत्रादिरिति परपर्यायः अहं पुत्रादिरिति संबन्धकल्पनम् / पुनः अपनयापनयवचनमिति। तत्रोपनयो गुणोक्तिरपनयो दोषभाषणम्। पुत्रमित्रकलत्राद्या निखिला इमे मदीयाः संबन्धिनः / अत्र अहं मम तत्र स्वरूपेयं रामा परं दुःशीला इत्युपनयापनयवचनम् / तथा चेत्यादिकथनं पुत्रादिषु तद्धि उपचरितेन उपचरितं तत्कथ पुत्रादयो हि सुरूपेयं स्त्री सुशीलेत्युपनयोपनयवचनम् / तथा कुरूपेयं स्त्री परं आत्मनो भेदाः स्ववीर्यपरिणामत्वात् अभेदसंबन्धः परम्पराहेतुत- सुशीला इत्यपनयो पनयवचनम् / तथा कुरूपेयं कु शीला योपचारितः पुत्रादयस्तु शरीरात्मकपर्यायरूपेण स्वजातिः परं तु चेत्यपनयापन-यवचनमिति / / यद्वा उपनयः स्तुतिरपनयो निन्दा कल्पनमात्रं न चेदेवं तर्हि स्वशरीरसंबन्धयोजनया संबन्धः कथितः तयोर्वचनचतुष्कम् / यथा रूपवती स्त्रीत्युपनयवचनं करूपा पुत्रादीनां तथैव मत्कुणादीनामपि पुत्रव्यवहारः कथं न कथित इति॥ | स्त्रीत्युपनयवचनं रूपवती किं तु कुशीलेत्युपनयापनयवचनं कुरू--