________________ उवट्ठवणा 118 - अभिधानराजेन्द्रः - भाग 2 उवट्ठवणा (सूत्रम्) णो कम्पत्ति णिग्गंथाण वा णिग्गंथीण वा खड्डयं वा खुडियं वा ऊणट्ठवासजायं उवट्ठावित्तए संभुजित्तए वा कप्पति | णिग्गंथाण वा णिग्गंथीण वाखड्यं वा 3 सातिरेगट्ठवासजायाई उवठ्ठावित्तए वा संभुजित्तएवा। सूत्रस्याक्षरगमनिका न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकं वा क्षुल्लिकां वा ऊनाष्टवर्षजातानामुपस्थापयितुंवा संभोकुंवा मण्डल्यां तथा कल्पते निर्गन्थानां निर्ग्रन्थीनां वा क्षुल्लकंवा सातिरेकाष्टवर्षजातानामुपस्थापयितुं वा उपस्थाप्य मण्डल्यां संभोक्तुं वा / अथ कस्मादूनाष्टवर्षजातस्योपस्थापनादिन कल्पते तत आह॥ ऊणट्ठए चरितं, न चिट्ठए चालणीय उदगं वा। वालस्सय जे दोसा, मणिया आरोवणा दोसा॥ ऊनाष्टके ऊनाष्टवर्षजाते वाले चालिन्यामुदकमिव चारित्रंन तिष्ठति। तथा ये बालस्स दोषा भणिता स्ते च बालस्योपस्थापने आरोपणायामाप्रसजति। बालस्य दोषानाह॥ कायवयमणोजोगो, हवंति तम्हा णवट्ठिया जम्हा। संबंधिमणाभोगे, ओमे सहसाववादे य॥ तस्य बालस्य कायवाङ्मनोयोगादस्मादनवस्थिता भवन्ति / तस्मानोपस्थापयेत तत्रैवापवादमाह। संबन्धिनमनाभोगे अवमे दुर्भिक्षे सहसाकारेण वा संभोजने अपवादे नोपस्थापयेदूनाष्टवर्षजातमपि। तत्र संबन्धिव्याख्यानार्थमाह / / मुंजिस्से समए चेवं, वितीया निच्छद संपइ। सो आनाहणसंबंधो, कह चिट्टेज तं विणा / / एष वालको मया सह भोक्ष्यते इत्येवं भणित्वा नातो मण्डल्यां स च संप्रति तमाचार्य विना भोक्तुं नेच्छतिस चाचार्यस्य स्नेहेन संबन्धस्ततः कथं प्रव्रज्यायां गृहीतायां सह भोजनं विना तिष्ठेत् / नैवतिष्ठेदिति भावः // अणुवट्ठविओ एसो, जइयादेवेज अपरिणया। तो होउ व वारिजइ, तो णं संभुज्जए ताहो। तत्र हु निश्चितमपरिणता आवबुरेवं यद्येषोऽनुपस्थापितो मण्डल्या संभुक्तो ततः स तदा उपस्थाप्यते तदनन्तरं संभोजनं मण्डल्यामिति // अहव अणाभोगेणं, सहसाकारेण वा वि होज संजुत्तो। ओमम्मि विसहु तत्तो, विप्परिणामं तु गच्छेज्जा।। .. अथवा अनाभोगेण सहसाकारेण वा मण्डल्यां संयुक्तो भूयात् / ततो माभूदनवस्थाप्रसङ्ग इति तमूनवर्षजातमप्युपस्थाप्य मण्डल्यां संभोजयेत् / अवमे दुर्भिक्षे जातेमाविपरिणामं गच्छेदत उपस्थाप्य मण्डल्यां संभोज्यते एतदेव भावयति॥ अदिक्खियंति एवं मां,इमे पच्छन्नमोजिणो। परोहमिति भावेजा, तेणावि सह भुज्जते / इमे प्रच्छन्नभोजिनो मामेवमेव दुर्भिक्षे दीक्षयन्ति / अदीक्षां कर्तुमिच्छन्ति। तेन कारणेनाहं परः कृत इति स भावयेतन्त ततस्ते-नापि सहसंभुङ्क्ते / व्य० 10 उ० ("तओ नो कप्पइ उवट्ठा वित्तए तंजहा पंडए वाइए कीवे" व्याख्या पव्वायणा शब्दे) "दोसा उवट्ठाविउ सियती सेसदुगस्स। अणायरण जोग्गा अहवा समायारं ते पुरिनयद निवारिया दोसा"वृ०४ उ०॥ (सूत्रम्) जे भिक्खू णायगंवा अणायगंवा वासगंवा जे अणलं उहावेइ उट्ठावंतं वा साइज्जइ॥२८|| सूत्रार्थः पूर्ववत् / अणलं उवट्ठावें तस्स आणादी दोसा चउगुरुगं च। नि०चू०११ उ०। अनवस्थाप्यभिक्षादेः पुनरुपस्थापनाअणवठ्ठप्पं भिक्खुं अगिहिभूयं नो कप्पइ तस्स गणावच्छेयस्स उवट्ठवित्तए अणवठ्ठप्पं भिक्खू गिहिभूयं तस्स गणावच्छेदियस्स उवठ्ठावित्तए इति॥ यथास्य सूत्रस्य कः संबन्ध उच्यते। अट्ठस्स कारणेणं, साहम्मि य तेणमादि जइ कुज्जा।। इह अणवटे जोगो, नियमातो यावि दसमस्स / / साधम्मिकैः कारणेन प्रागुक्तेनोत्पादितो योऽर्थस्तस्य स्तन्यमादिशब्दादन्यपरिग्रहः / यदि कुर्यात्ततः सोऽनवस्थाप्यो भवति एतदर्थख्यापनार्थमर्थजातसूत्रानन्तरमनवस्थाप्यसूत्रम् इत्येषोऽनवस्थाप्यसूत्रस्य योगः संबन्धः / पाराञ्चितसूत्रस्यापि संबन्धमाह / नवमात्प्रायश्चित्तादनवस्थाप्यादनन्तरं किल दशमं पराञ्चितनामकं प्रायश्चित्तं भवति ततो नवमान्नवमप्रायश्चित्तसूत्रस्यारम्भमाह / अनेन संबन्धेनायातस्यास्य व्याख्या / अनवस्थाप्यं भिक्षुमगृहीभूतमगृहस्थीकृतं नो कल्पते यस्य समीपेऽवतिष्ठते तस्य गणावच्छेदिनो गणस्वामिन उपस्थापयितुम् / संप्रति पाराञ्चितसूत्रमाह। (सूत्रम्) पारंचियं पि भिक्खु अगिहिभूतं नो कप्पते तस्स गणावच्छेदियस्स उवट्ठावेत्तए पारंचियं भिक्खुं गिहिभूयं नो कप्पइ तस्स गणावच्छेदियस्स उवट्ठावित्तए पारा चियं भिक्खुं गिहिभूयं कप्पइ तस्स गणावच्छेदियस्स उवट्ठावित्तए॥ अत्र सूत्रद्वयस्याक्षरगमनिका प्राग्वत्संप्रति भाष्यविस्तरः। अणवट्ठो पारंचिय, पुव्वं भणिया इमं तु नाणत्तं / गिहिभूयस्सय करणं, अकरणे गुरुगाय आणादी। अनवस्थाप्यपाराञ्चितौ एतौ द्वावपि पूर्व भणितौ इदं चात्र नानात्वं गृहीभूतस्य गृहस्थरूपसदृशस्य करणं यदि पुनर्गृहीभूतमकृत्वा तमुपस्थापयतितदा गृहीभूतस्याकारणेप्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः / तथा आज्ञादयः आज्ञानवस्थामिथ्यात्वविराधना दोषाः। अन्यच प्रमत्तं सन्तं देवता छलयेत्। गृहीभूतस्य तु छलना न भवति। तस्माद् गृहीभूते कृत्वा तमुपस्थापयेत्। गृहस्थरूपताकरणेमेव भावयति। वरनेवच्छं एगे,ण्हाणादिविवज्जमवरिजुगलमित्तं। परिसामज्झे धम्म, सुणेज तो कहण दिक्खा / / / एके आचार्या एवं ब्रुवते स्नानविवर्ज वरं नेपथ्यं तस्य क्रियते। अपरे दाक्षिणात्याः पुनरेवमाहुर्वस्त्रयुगलमात्रं परिधाप्यते तद्वर्षमध्ये आचार्यसमीपमुपगम्य ब्रुवते भगवन् ! धर्म श्रोतुमिच्छामि / ततः (कहणत्ति) आचार्यः धर्म कथयति। कथिते च सति सकल-जलसमक्ष ब्रूवते श्रद्दधामिसम्यग् धर्ममेनमिति मां प्रव्राजयत एवमुक्ते तस्य दीक्षा लिङ्गसमर्पणानन्तरंचतत्क्षणमेवोपस्थाप्यते तत्र शिष्यः प्राहा कस्मादेष गृहस्थावस्थां प्राप्यते। सूरिराह। ओहावितो न कुय्वइ, पुणो वि सो तारिसं अतीयारं। होइ भयं सेसाणं, गिहिरूवे धम्मिया चेव।