________________ उवट्ठवणा 617- अभिधानराजेन्द्रः - भाग 2 उवट्ठवणा प्रथमद्वितीययोः पुनः सूत्रयो रिदमादेशविषयं प्रत्येकं नानात्वं / तदेवाह। चउरो य पंचदिवसा, चउगुरू एव होति छेदो वि। ततो मूलं नवम, चरम पि य एगसरगं तु॥ प्रथमे द्वितीयेच सूत्रे प्रत्येकमिमावादेशौ प्रथम आदेशस्तस्मिन् विवक्षिते कल्पाके जाते सति यदि चतुरो दिवसानतिवाहयति तदा चतुर्गुरु एवं पञ्चपञ्चातिक्रमे षड्लघुषड्गुरुके।एवं छेदोऽपि त्रिधा वक्तव्यः तदनन्तरं मूलं नवममनवस्याप्यं चरमं पाराञ्चितमेकसरकमेकैकदिनातिक्रमे वक्तव्यम्। द्वितीय आदेशः पञ्चदिवसातिक्रमेचतुर्गुरु एवं पञ्चपञ्चातिक्रमे षड्लघुषड्गुरुके एवं छेदोऽपि पञ्चपञ्चदिनातिक्रमेण त्रिधा वक्तव्यस्ततो मूलं नवमं चरमंच एकसरक मेकैकदिनातिक्रमेणेति भावार्थः / व्य०४ उ०। दशा०॥ फासुय आहारो से, अणहिंडणं च गाहए सिक्खं / ताहे उ उवट्ठवणं, छज्जीवणियं तु पत्तस्स।। अप्पत्ते अकहित्ता, अणमिगतपरिच्छअतिकमेया से। एकेके चउगुरुगा, विसेसिया आदिमा चतुरो॥ अप्पत्तं सुत्तेणं,परियाग उवट्ठवेत चउगुरुगा। आणादिया य दोसा, विराहणा छह कायाणं॥ सुत्तत्थं कहइत्ता, जीवाजीवे य बंधमोक्खं च। उवट्ठवण चउगुरुगा, विराहणाजा भणियपुव्विं / / अणभिगतपुन्नपावं, उवट्ठतस्स चउगुरू हॉति। आणादिणो य दोसा, मालाए होंति दिट्ठते / / समरक्खदउल्लगणी, पतिद्विते हरितबीजमादीसु / हों ति परिक्खागोयरे, किं परिहरतीण वा वित्ति॥ उचारादिअथंडिल, वोसिरठाणादिवावि पुढवीए। णदिमादिदगसमीवे,खारादिदाह अगणिम्मि वि॥ जण अहिधारण वा ते, हरिए अहव पुढविते तसेसुं च। एमादिपरिक्खित्ता, वनदाणमिमेण विहिणा सो।। दव्वादिपसत्थे वा, एकेकं तिगुणणोवरि हेट्ठा। दुविहा तिविहाय दिसा, अंविलनिटिवगतिओवा। पियपुत्ताणं जुयला, दोण्हि तु निक्खंत तत्थ एगस्स। पत्तो यदि ताण पुत्तो, एगस्स पुत्तो ण तु थेरो॥ ताहे तु पन्नविज्जति, दंडियणायं तु का तु भन्नइ तु मा। गेण्हं अस्सग्गहीए, तिणि उहोति एसविता॥ एवं सो पण्हवि तो, जदि इच्छे तो उ उहवे ति तु / / नेच्छंते यं चाह-वेति दो तिहि वायणगा। वच्छसभावासज्जव, जाधीतं ताव तं परिच्छंति। एवं रायअगटवेसुं-जति मज्झे महादेवी।। राया रायाणो वा, दोण्हि वि समपत्तदोसु पासेसु। ईसरसेडिअमचे, णियमघडाकुलदुवे खुड़े। समपत्तअणेगेसुं, पत्तेसुं अणमिओगमावलिया। एगतो दुहतो ठविता, समराइणिया जहा सन्नं / / ईसिं अन्नो पत्ता, वामे पसाम्मि हों ति आवलिया। आसरणम्मिय वड्डी, सरणे सो व अण्णो वा॥ उवट्ठवियस्स एवं, संभुंजणता तहेव संवासो। वितियपदे संबंधी, ओमादीसु माहु पडिभावं / / मुंजीसु मए सद्धिं, इयाणिं णेच्छति भोतु पहिभावं / अहिखायंति व उभे, पच्छन्ने जे ण मुंजंति। एमादिणा तु भावं, ताहे अप्पत्तअहवपत्तं वा। उवट्ठा ति मुंजंति, परिणते चित्तरक्खट्ठा / / पं० भा०॥ उवट्ठावणा कप्पो अप्पते अंकवेत्ता / गाहा जइ आवासगमाइ जाव छज्जीवणियातोसुत्ते अपडिए उवट्ठावेइचउगुरूदोहि विगुरू तवेण कालेण तवगुरू अंतो अट्ठमदसमदुयालसमकालगुरू गिण्हकाले अहासुत्ते पढिए अच्छे अकहिए उवहावेइ चउगुरू तवगुरू काललहुं काललहू सीतकाले वासासु वा अह पढिए सुत्ते य अपरिच्छिओता मनसद्दहइ पुढविमाईणि चउगुरू तवलहू तवचउगुरूतवचउलहुगंच भन्नइ अणुग्घाइयं पडुच गुरुयं अणुग्धाइयं नाम छट्टे चउत्थे आयंबिले व कए पारणए पुरिमड्डनिव्वीइएगासणाइ करेइतेण गुरुयं भवइ अह पढियसुय अभिगयं अपरिच्छिऊण उवहायेइ किं परिहरइन उदओल्लादिचउगुरु दोहिं विलहुतवसा कालेण अणु-घाइयं पुण एवं वारसविहं विकप्पिए। पं०चू०। "उवग्गस्स वा उवट्ठावेज वा सुत्तं वा अत्थं वा उभयं वा परवेजा एतेसु कुलगणसंधवज्झो" महा०७ अ० एतदेव भावयन्नाहणो उट्ठावणए बिअ, निअमा चरणति दव्वओ जेण। सा भव्वाण विभणिआ, छउमत्थगुरूण सफला य // नोपस्थापनायामेव कृतायां सत्यां नियमाचरणमिति कुत इत्याह / द्रव्यतो येन प्रकारेण सा अभव्यानामपि भणितोपस्थापना अङ्गारमर्दकादीनां छद्मस्थगुरूणांविधिकारकाणां सफला चाज्ञाराधनादिति गाथार्थः / उपस्थापना विधिफलक्त्तामाह। पायं च तेण विहिणा, होइ इमंति निअमो कओ सुत्तो। इयरा सामाइअम्मि-तओ वि सिद्धिं गयाणं ता॥१०॥ प्रायश्चित्तेन विधिना उपस्थापनागतेन भवत्येतच्छे दोपस्थाप्यं चारित्रमित नियमः कृतः सूत्रदशवैकालिकादिपाठाद्यनन्तरमुपस्थापनायाः इतरथान्यथा सामायिकमात्रतोऽप्यबहिः प्राप्त्या सिद्धि गताः अनन्ता प्राणिन इति गाथार्थः। अनियममेव दर्शयति॥ पुटिव असंगतं पि अ, विहिणा गुरुगच्छसेवाए। जावमणेगेसि इम,पच्छा गोविंदमाईणं // 11 // पूर्वमुपस्थापना काले असदपि चैतच्चरणं विधिना गुरुगच्छादि-सेवया हेतुभूतया जातमभिव्यक्तमनेकेषामिदं पश्चाद्गोपेन्द्रादीनां गोपेन्द्रवाचककरोटकगणिप्रभृतीनामिति गाथार्थः / / प्रक्रान्तसमर्थनार्यवाह // एअंच उत्तमं खलु, निव्वाणपसाहणं जिणा बिंति। जंनाणदंसणाण वि, फलमे अंबंव निद्दिठं // 12|| एतचारित्रं उत्तमं खलुत्तममेव निर्वाणप्रसाधनं मोक्षसाधनं जिना बुबते / अत् एतदुपाये यत्नः कार्य इत्यैदंपर्यमुत्तमत्त्वे युक्तिमाह / यद्यस्माज्ज्ञानदर्शनयो रेपि तत्वदृष्ट्या फलमेतदेव चारित्रं निर्दिष्ट तत्साधकत्वादितिगाथार्थः पिं०व०। बालस्योपस्थापना नकल्पते॥