________________ उवट्ठवणा 915 - अमिधानराजेन्द्रः - भाग 2 उवट्ठवणा - स्वभावं ज्ञात्वा प्रतीक्षापणम्। (थेरे खुडुत्ति) द्वौ स्थविरावेकश्च क्षुल्लक: सूत्रादिभिः प्राप्तोऽत्रोपस्थापना (वोच्चत्थे इत्यादि) स्थविरस्यक्षुल्लकस्य च विपर्ययस्ततो भवति मार्गणा कर्तव्या सा चैवंद्वौ क्षुल्लको प्राप्तावेकश्च स्थविरः प्राप्त एको न प्राप्तस्तत्र यो न प्राप्तः स आचार्येण वृषभैर्वा प्रज्ञाप्यते प्रज्ञापितः सन् यद्यनुजानाति तदा तत् क्षुल्लक उपस्थाप्यते / तथाप्यनिच्छायां राजदृष्टान्तेन तथैव प्रज्ञापना / अयं चात्र विशेषः / सोऽप्राप्तस्थविरो भण्यते / एव तव पुत्रः परममेधावी सूत्रादिभिः प्राप्त इत्युपस्थाप्यताम्। यदि पुनस्त्वं न मुत्कलयसि तदैतौ द्वावपि पितापुत्रौ रत्नाऽधिकौ न भविष्यतस्तस्माद्विसर्जय एनमात्मीयं पुत्रमेषोऽपि तावद्भवतु रत्नाधिक इति अतोऽपि परमनिच्छायामुपेक्षा वस्तुस्वभावं वा ज्ञात्वा तत्क्षुल्लकस्य प्रतीक्षापणमिति / (रन्नो य अमचाईत्यादि) पश्चार्द्ध राजा अमात्यश्च समकं प्रव्रजितौ समकमेव सूत्रादिभिः प्राप्तौ ततो युगपत्तौ मात्रप्यपस्थाप्यते। अथ राजा सूत्रादिभिः प्राप्तो नामात्थस्ततो राज्ञ उपस्थापना। अथामात्यः सूत्रादिभिः प्राप्तोन राजा ततो यावदुपस्थापनादिनमागच्छति तावदादरेण राजा शिक्ष्यते ठतो यदि प्राप्तो भवति ततो युगपदुपस्थापना / अथ तत्रापि राजा न प्राप्तस्तदा तेनानुज्ञाते अमस्थि उपस्थाप्यते / अथ नेच्छति तदा पूर्ववद्दण्डिकदृष्टान्तेन राज्ञः प्रज्ञापना / तथापि चेन्नेच्छति ततः पञ्चदिवसान्यावदमात्थस्व प्रतीक्षापणं तथापि चेन्न प्राप्तो भूयः प्रज्ञापना तत्राप्यनिच्छायां पुनः पञ्चदशाहमपि। तथाप्यनिच्छायामुपेक्षा वस्तुभावं वा ज्ञात्वामात्यस्य प्रतीक्षापणम् / यदि वा वक्ष्यमाणोऽत्र विशेषो यथा चामात्यस्य राज्ञा सहोक्तमेवमादिग्रहणसूचितयोः श्रेष्ठिसार्थवाहयोरपि वक्तव्यमिति / (संजइमज्झे महादेवीत्ति) द्वयोर्मातादुहित्रोयोमर्मातादुहितृयुगलयोर्महादेव्यमात्थोश्च सर्वमेव निरवशेष वक्तव्यम्। संप्रति यदुक्तं वोचत्थमग्गणा होइत्ति तद्व्याख्यानार्थमाह। दो पत्तापियपुत्ता, एगस्स पुत्तं न उ थेरा। गहितोवसवं वियरइ, राइणितो होउ एस विय॥ द्वौ पितापुत्रौ प्राप्तावेकस्य तु पिता प्राप्तो न पुत्रः युगलस्य पुत्रः प्राप्तो न स्थविरः स आचार्येण वृषभेण वा प्रज्ञापनां ग्राहितः स्वयं वितरत्यनुजानाति तदा स क्षुल्लक उपस्थाप्यते। अथ नेच्छति तदा पूर्ववदाजदृष्टान्तेन प्रज्ञापना अन्यच तौ पितापुत्रौ रत्नाधिको भविष्यत एवोऽपि च तव पुत्रो यदि रात्निको रत्नाधिको भवति / भवतु नाम तव लाभ इति तथाप्यनिच्छायां पूर्ववदुपेक्षादि। राया रायाणो वा, दोण्णि वि समपत्त दोसपासेस। ईसरसेडिअमचे, नियमघडाकुलदुए खुडे / / एको राजा द्वितीयराजस्तौ समकं प्रव्रजितौ अत्रापि यथा पितापुत्रयो राजामात्ययोर्वा प्रागुक्तं तथा निरवशेषं वक्तव्यं केवलममात्यादिके सूत्रादिभिः प्राप्ते उपस्थाप्यमाने यदि राजादिरप्रीतिं करोति दारुणस्वभावतया ब्रूते वा किमपि पुरुषं तदा सोऽप्राप्तोऽपीतरैरमात्यादिभिः सममुपस्थाप्यते।अथवा (रायत्ति) यत्र एको राजा तत्र सोऽमात्यादीनां सर्वेषां रत्नाधिकः कर्त्तव्यः(रायाणोत्ति) यत्र पुनर्द्विप्रभृतयो राजानः समकं प्रव्रजिताः समकं च सूत्रादिभिः प्राप्तास्ते समरत्नाधिकाः कर्तव्या इत्युपस्थाप्यमाना द्वयोः पार्श्वयोः स्थाप्यन्ते अत्रैवार्थे विशेषमाह। समगं तु अणेगेसुं, पत्तेसुं अणभिजोगमावलिया। एगतो दुहतो ठविया, समएयणिया जहासन्नं / / पूर्व पितापुत्रादिसबन्धेनासंबन्धेष्वनेकेषु राजसु समकं सूत्रादिभिः प्राप्तेष्वत एवैककालमुपस्थाप्यमानेषु (अणभिजोगत्ति) गुरुणा अन्येन वाभियोगो न कर्त्तव्यो यथा इतस्तिष्ठथ इतस्तिष्ठथेति किंत्वेकतः पार्थे द्विधा वा द्वयोः पार्श्वयोर्वथैव स्थिताः स्वस्वभा–वेन तेषामावलिका तथैव तिष्ठति तत्र यो यथा गुरोः प्रत्यासन्नः स तथाज्येष्ठो ये तूभयोः समश्रेण्या स्थितास्ते समरत्नाधिकाः / इदानीं पूर्वगाथापश्चार्द्धव्याख्या (ईसरेत्यादि) यथा द्विप्रभृतयो राजान उक्ता एवं द्विप्रभृतयः श्रेष्ठिनो द्विप्रभृतयोऽमात्मा द्विप्रभृतयो निगमावणिजः (घडात्त) गोष्ठी द्विप्रभृतयो गोष्ठ्यो यदि वा द्विप्रभृतयो गोष्ठिका यदि वा द्विप्रभृतयो महाकुला द्विकग्रहणमुप-लक्षणं तेन द्विप्रभृतय इति द्रष्टव्यम्। तथैव च व्याख्यातंच (खुड्डत्ति) क्षुल्लकाः समकं प्रव्रजिता इत्यर्थः। सूत्रादिभिः प्राप्ताः समकं रत्नाधिकाः कर्तव्याः। एतेषामेव मध्ये यः पूर्व प्राप्तः सपूर्वमुपस्था–प्यते इति वृद्धसंप्रदायः। ईसिं अण्णो पत्ता, वामपासम्मि होइ आवलिया। अभिसरणम्मि य वडी, ओसरणे सो व अण्णो वा / / तेषामुपस्थाप्यमानानामावलिका गुरुमिपाइँ जगदन्तवत् ईषदवनतस्य अवनतीभूय स्थिता तव यदि ते गुरुसमीपमग्रतोऽभिसरन्ति तदा गच्छस्य वृद्धितिव्या यथाऽन्येऽपि बहवः प्रव्रजिष्यन्तीति अथ पश्चादहिरपसरन्ति तदा स उपस्थाप्यमानोऽन्यो वा उन्निष्क्रमिष्यति अपद्रविष्यति वेति ज्ञातव्यमेव निमित्तकथनम्। व्य० द्वि०४ उ०॥ (सूत्रम्) जे भिक्खू णागयं वा, अणागयं वा सर्ग वा जे। अण्णालं उट्ठावेइ, उट्ठावंतं वा साइजइ॥२६२|| सूत्रार्थः पूर्ववत् अण्णालं उवट्ठावेंतस्स आणादी दोसा चउगुरुगं च चिट्ठउ ताव उवट्ठावणाविहि पव्वावणाविहिं तावणातुमिच्छामि // नायगमनायगं वा, सावगमस्सावगं तु जे भिक्खू / अणलमुवट्ठावेई,सोपावति अण्णमादीणि ||5|| पच्छा सुद्धे अट्ठा, वामेसाइयं च तिक्खुत्तो। सयमेव उ कायव्वं, सिक्खा य तहिं पयातेणं // 555 / / जो च उवट्ठाति पव्वजा एसो पुच्छिज्जति कोसि तुमं किं पव्वयसि किंच ते वेरगं एवं पुच्छितो जति अणलोण भवतितासुद्धो पव्वज्जाए कप्पणिजो ताहे से इमा साहु चरिया कहिज्जति।। गोयरमचित्तभोयण, सज्झायमण्हाणभूमिसेजादी। अब्भुवगयथिरहोत्था, गुरुजहण्णेण तिण्णट्ठा।।४५६|| गोयरेति दिणे देणे भिक्खं हिंडियध्वं जत्थ जलाभइ तं अञ्चित्तं घेत्तव्वं जंपिएसणादिसुद्धं आणियंपिताव वुट्ठसेहादिएहिं सह संविभागेण भोत्तव्वं निच्चं सज्झायज्झाणपुरेण होयव्वं सदा अण्हाणगं तु उदुबद्धे सया भूमिसयण वासासुफलगादिएसुसोतव्वं अट्ठारससीलंगसहस्साधारेयव्वा लोयादिया य किलेसा अणेगे कायव्वा एयं सव्वं जति असुवगच्छति तो पव्वावेयव्वा एसा पव्वा-वणिज्जपरिक्खा पव्वावणा भन्नति / / नि०चू०११३०॥ (सूत्रम्) आयरियउवज्झायअसमरमाणे परं चउरातातो