________________ उवज्झाय 111- अभिधानराजेन्द्रः - भाग 2 उवट्ठवणा यो द्वादशाङ्ग : स्वाध्यायः प्रथमतो जिनैरारतस्ततो (बुहेत्ति) | (नमस्कारार्हत्वं नमो उवज्झायाणंती सूत्रार्थो 'नमुक्कार' शब्दे) प्राकृतत्वाद् बुधैर्गणधरादिभिः कथितः पारंपर्येणोपदिष्टः तं स्वाध्याय (उपाध्यायोद्देश 'उद्देस' शब्दे उक्तः) (उपाध्यायस्थापना दिसा' शब्दे) सूत्रतः शिष्याणामुपदिशन्ति यस्मात्तेनोपाध्याया उच्यन्ते अत एव | उवज्झिय त्रि०(उपाहूय) आकारिते, व्य०१उ०। इड्अध्ययने उपेत्य सूत्रमधीयते येभ्यः शिष्यास्ते उपाध्याया भणन्ते उव(व्व)ट्टण न०(उद्वर्तन) उद्वर्त्यतेऽनेन उद्-वृत्-णिच्-कर-णेल्युट् / इति // शरीरनिर्मलीकरणद्रव्यादौ, भावे-ल्युट् / द्रव्यभेदैः स्नेहाद्यपहारार्थे सांप्रतमागमशैल्या अक्षरार्थमधिकृत्योपाध्यायशब्दार्थमाह। व्यापारे, विलेपने, घर्षणे च / वाच०। पड्कापनयने, "गायस्सुवट्टणाणि उत्ति उवकरणवेति, वेयज्झाणस्स होइ निद्देसे। य"दश०३ अ०। सकृद्वर्त्तने, नि०चू०३ उ०प०। एएण होइ उज्झा, एसो अण्णो विपज्जाओ॥ उव(व्व)ट्टणविहि पुं०(उद्वर्तनविधि) उद्वर्तनप्रकारे, "तयाणंतरं च णं (उ) इत्येतदक्षरमुपयोगकरणे वर्त्तते (व) इतिवेदध्यानस्य निर्देशे ततश्च उवट्टणविहिपरिमाणं करेइ णण्णत्थ एगेणं सुरभिणा गंधळूएणं। अवसेसं प्राकृतशैल्या एतेन कारणेन भवन्ति उज्झा उपयोगपुरः सरंध्यानकर्तार उवट्टणविहिं पचक्खामि'' उवा०१ अ० / त्रि० समीप-स्थिते, वाच०। इत्यर्थः / एसोऽनन्तरोक्त उपाध्यायशब्दापेक्षयान्योऽपि पर्याय इति। उवट्ठ (उपस्थ) एकस्यां वसतौ सततमवस्थिते, व्य०४ उ०। अथोपाध्यायशब्दार्थं भाष्यकारः प्राह। उवटुंभ पुं०उपष्ट(स्तम्भ उप-स्तम्भ-घञ् / पतनप्रतिरोधने, उवगम्म जओ हीयइ, जं चोवगयमग्गया वेति। अवलम्बने, आलम्बने, स्थितौ, सहकारे, वाच० / अनुकम्पायाम्, जं वो वायज्झाया, हियस्स तो ते उवज्झाया।। स्था०२ ठा० / मोहनीयेन कर्मणाऽवस्थाने, भ०१ श०४ उ०। उवगम्योपेत्य यतो येभ्योऽधीयते पठन्ति शिष्यास्ते उपाध्यायाः यच्च उवट्ठकाल पुं०(उपस्थकाल) अभ्यागमवेलायाम्, व्य०४ उ०। यस्मादुपसमीपे गतं प्राप्त शिष्यमध्यापयन्ति तत उपाध्यायाः। यस्माच उवट्ठ(ट्ठा)वणा स्त्री०(उपस्थापना) उपस्थापनमुपस्थापना / स्वपरहितस्योपाध्यायका उपायका उपायचिन्तकास्ततस्ते उपाध्याया अनुकूलशक्त्यभावे, प्रति०। उपस्थाप्यन्ते व्रतान्यारोप्यन्ते। यस्यां इति। विशे०। आ०चू०। आ०म०द्विका सा उपस्थापना। चारित्रविशेष, ध०२ अधि०। व्रतेषु स्था-पनायाम, इदानींमुपाध्यायरवरूपमाह / पं०चू० / 'वयट्टवणमुवठ्ठवणा' पं०भा०ापंचा०। नवीन-दीक्षितस्य साधोः सुत्तत्थतदुभयवि-जुत्तो नाणदंसणचरित्ते। श्रीतातपाददीक्षाभवनानन्तर 'मचितरजओ-हडावणिअ' कायोत्सर्गे निष्पायगसेसाणं, एरिसया होंति उवज्झाया।। विस्मृते पुनर्दीक्षांदत्वाऽऽवश्यकादि-योगानुष्ठानमुपस्थापना च शुद्वयति ये सूत्रार्थतदुभयविदो ज्ञानदर्शनचारित्रेषूद्युक्ता उपयुक्तास्तथा शिष्याणां नवेति 74 प्रश्नः गच्छनायकदीक्षाभवनानन्तर 'मचित्तरजओहडासूत्रवाचनानिष्पादका एतादृशा भवन्त्युपाध्यायाः / उक्तं च / वणिअ' कायोत्सर्गे विस्मृते पुनर्गच्छनायकदीक्षामन्तरेणावश्य"समत्तनाणदंसण, जुत्तो सुत्तस्थतदुभयविधिणा / आयरियप्पाजुग्गो, कादियोगानुष्टानमुपस्थापना च न शुद्ध्यतीति / / शेन० 2 उल्ला० / / सुत्त वाएइ उवज्झातो' अथ कस्मात्सूत्रमुपाध्यायो वाचयति। उच्यते उपस्थापनाविधिश्चैवम् / / 'पढिआइपवास रचिइ३वयति, अतिअअनेकगुणसंभवानेवाह। वेला४खम समणरासत्तश दिसि बंधो दुविह तिहा६तवण्देसण मंडली सुत्तत्थेसु थिरतं, ऋणमुक्खो आयती अपडिबंधो। सत्ता पढिए अकहि-अअहिगहिअ'' इत्यादि गाथाद्वयं एवं पाडिच्छे मोहनयो, तम्हा वाए उवज्झातो॥ "सुपरिक्खियगुणसीसो तिहिनक्खत्तमुहुत्तरतिजोगाइपसत्थदिवसे उपाध्यायः शिष्येभ्यः सूत्रवाचनांप्रयच्छन् स्वयमर्थमपि परिभावयति। विपासवणाइपहाणखित्ते गुरुं वंदित्ता भणइ, इच्छकारि भगवन् ! तुझे सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते / तथाऽन्यस्य सूत्रवाचनाप्रदानेन अचं पञ्चमहाव्रतरात्रिभोजनविरमणं षष्ठ आरोपावणिअंनंदिकरावणिअं सूत्रलक्षणस्य ऋणस्य मोक्षः कृतो भवति / तथा आयत्यामागामिनि वासनिक्खेवं करेहत्ति / ताओ देवे वंदियवंदणं दाउ महत्वयाई काले आचार्यपदाध्यासेऽप्रतिबन्धोऽत्यन्ताभ्यस्ततया यथावस्थतया आरोवणत्थं सत्तावीसुस्सासं काउस्सग्गं दोवि करेंति / तओ सूरिओ स्वरूपस्य सूत्रस्यानुवर्तनं भवति / तथा (पाडिच्छेत्ति) येऽन्यतो वदंति तुन्नएहिं पिट्ठो वरिकुप्परसंठिएहिं करेहिं रयहरणं ठावित्ता गच्छान्तरादागत्य साधवस्सूत्रोपसंपदं गृह्णतेतेप्रतीच्छका उच्यन्ते तेच मकरानामिआए मुहपुत्तिं लंवंति धरित्तुसम्म उवओगपरो सीसं सूत्रवाचनाप्रदानेनागृहीता भवन्तीति वाक्यशेषः / तथा मोहजयः कृतो अद्धावणयकायं इक्किकवयं नमुक्कारपुव्यं तिणि वारे उचरावेइ / तत्थ भवति। सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविश्रोतसिकाया अभावात् पढमे भंते महव्यए पाणा इवायाओ वेरमणं सव्वं भंते अत एवंगुणस्तस्मादुपाध्यायः सूत्रं वाचयेत् / पाठान्तरं (तहा अ उण पाणाइवायं पचक्खामि से सुहुमं वा वायरं वा तसं वा थावरं वा नेव सयं वाएत्ति) अत्रापि स एवार्थो नवरंगणी उपाध्यायः उक्तमुपाध्यायस्वरूपम्। पाणे अइवाइजा ने वन्ने हिं पाणे अइवायाविजा पाणे व्य०१०। प्रव० स्था० "एवमेतेणामठवणादीहि अणेगहा पन्न-विजंति अइवायंते वि अन्नं न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं तहा सुसंवुड़ासयदारे मणोवइकायजोगुत्तउवउत्ते विहिणा सरविंजणमता वायाएकाएणं न करेनिन कारवेमि करतं पि अन्नं न समणुजाणामितस्स बिंदुपयक्खरविसुद्धदुवालसंगे सुयनाणसुयणजावण्णेणं परमप्पणोयमो- भंते पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पढमे भंते महव्वए क्खोवायं झायंतित्ति उवज्झाए थिरपरिचियमणंतगमपज्जवच्छेहि उवडिओमि सव्वाओ पाणाइवायाओ विरमण / अहावरे दुचे भंते महव्वए दुबालसंग सुयनाणं चिंतंति अणुसरंति एगग्गमणसा झायंतित्ति वा मूसावायाओवेरमणं इत्याद्यालापकषट्कं वाच्यम्। तओपत्ताएलग्गवेलाए उवज्झाए'' महा० / (उपाध्यायस्य अतिशयादयः स्वस्थाने ''इच्चे इयाइं पंचमहत्वयाई राईभोअणवेरमणछट्ठाई अत्तहिय?