________________ उवचय 610- अभिधानराजेन्द्रः - भाग 2 उवज्झाय 40 // सपज्जवसिए अत्थेगइए अणादीए अपञ्जवसिए नो चेवणं जीवाणं गृहान्तश्चतुष्केषु यत्र तत्तथा। कल्प० / औ० रा० / भते. कम्मोवचए सादीए अपज्जवसिए / से केणटेणं ? गोयमा ! "बहुउप्पलकुमुयफुल्लकेसरोवचिया"। जं०१ वक्ष०। उन्नते औ०। इरियावहिया बंधयस्स कम्मोवचए सादीए सपज्जवसिए / ज्ञा० / / बहुशः प्रदेशसामीप्येन शरीरे चिते, || भ०१ श०१उ० भवसिद्धियस्स कम्मोवचए अणादीए सपज्जवसिए अभवसि- जीवप्रदेशैव्याप्ते, अनु०॥ प्रारबद्धे वा कर्मणि, उत्त०१ अ०॥ दिग्धे, मेदि०। द्धियस्स कम्मोवचए अणादीए अपज्जवसिए से तेणटेणं / / लेपनादिना वर्द्धिष्णौ, / निदिग्धे, अमरः वाच०॥ "उवचियखोमिय वस्वेत्यादिद्वारे / / (पयोगसावीससायत्ति) छान्दसत्वात् प्रयोगेण दुगुल्लपट्टपडिच्छन्ने' परिकर्मितं (खोमित्ति) क्षौमं यदुकूलं वस्त्रंतस्य पुरुषव्यापारेण विस्रसया स्वभावेनेति / (जीवाणं कम्मोवचए पओगसा यः पट्टो युगलापेक्षया एकपट्टः तेन आच्छादिते , / स०॥ परिकर्मिते, णो वीससत्ति) प्रयोगेणैव अन्यथा योगस्यापि बन्धप्रसङ्गः। सादिद्वारे। औ०। कल्प०। समाहिते, हेम०। सुसञ्चिते च / वाच०। (इरियावयिबंधस्सेत्यादि) ईर्या पथो गमनमार्गस्तत्र भवमैर्यापथिकं उवचितकाय त्रि०(उपचितकाय) मांसलशरीरे, "परिवूढकायं पेहाए केवलयोगप्रत्ययं कर्मेत्यर्थः। तद्वन्धकस्योपशान्तमोहस्य क्षीणमोहस्य एवं वदेला परिवूढकाएत्ति वा उवचितकाएत्ति वा'' || आचा०२ श्रु०॥ सयोगिके वलिनश्चेत्यर्थः ऐपिथिककर्मणो हि अबन्धपूर्वस्य उवचियमंससोणिय पुं०(उपचितमांसशोणित) परिवृद्धमांसशोणिते, / बन्धनात्सादित्वमयोग्यवस्थायां श्रेणिप्रतिपाते वा अबन्धनात्सपर्य- __आचा०२ श्रु०॥ वसितत्वम् (गइए गई पडुचत्ति) नरकादिगतौ गमनमाश्रित्य सादयः उवजोइ अव्य०(उपज्योति) सामीप्ये अन्ययी०स० अग्नेः समीपे, आगमनमाश्रित्य च सपर्यवसिता इत्यर्थः / (सिद्धगई पडुच्च साइया सूत्र०१श्रु०५ अ०२०। उपज्योतेरग्नेः समीपे व्यवस्थित उपज्योतिः। अपज्जवसियत्ति) इहाक्षेपपरिहारावेव "साइ अपज्जवसिया, वर्तिनि, “जतुकुम्भे जहा उवज्जोई संवासे विदुवि-सीएज्जा'' सूत्र०१ श्रु० सिद्धानयनामइय कालम्मि / आसिकयाइविसुन्ना, सिद्धा सिद्ध वहि सिद्धते / / सव्वं साइसरीरं, नयनामादिमयदेहसब्भावो / उवजोइय पुं०(उपज्योतिष्क) ज्योतिषसमीपे, उपज्योतिषस्त कालाणाइत्तणओ, जहा वए इंदियाईणं // सव्वो साई सिद्धो नयादिमो एवोपज्योतिष्काः अग्निसमीपवर्तिषु माहानसिकेषु, ऋत्विक्षु, च। उत्त० / / विजई तहा ते च। सिद्धो सिद्धा य सया, निद्दिष्ट्वा रोहपुच्छा एत्ति / (तं केइत्थगता उवजोइया वा अज्झावया वासहखडिएहि'' उत्त०१२ अ०।। चति) तच सिद्धानादित्वमिष्यते यतः सिद्रा सिद्धायेत्यादि उवज्झाय पुं०(उपाध्याय) उप समीपमागत्य अधीयते इड् अध्ययने (भवसिद्धियालद्धिमित्यादि) भवसिद्धिकानां भव्यत्वलब्धिः इतिवचनात् पठ्यते, इण् गताविति वचनाद्वा अधि आधिक्येन गम्यते, सिद्धत्वेऽपैतीति कृत्वाऽनादिसपर्यवसिता चेति। भ०६ श०३उ०) उन्नतौ, इक् स्मरेण इतिवचनाद्वा स्मर्य्यते सूत्रतो जिनप्रवचनं येभ्यस्त षष्ठत्रिदशलाभाच्च, लग्नादुपचयाः स्मृताः / इति ज्योतिषोक्ते उपाध्यायाः। यदाह"वारसंगो जिणक्खाओ, सिज्झाओ कहिओ छुहे / लग्नातषष्ठादिस्थानेशुच। वाच०। तं उवइस्संति जम्हा, उवज्झाया तेण वुचंति' अथवा उपाध्यानमुपाधिः उवचयण न०(उपचयन) चितस्याबाधाकालं मुक्त्वा ज्ञानावरणी- सन्निधिस्तेनोपाधिना उपाधौ वा आयो लाभः श्रुतस्य येषामुपाधीनां वा यादितया निषेके, सचैवं प्रथमस्थितौ बहुतरकर्मदलिकं निषिञ्चति ततो विशेषणानां प्रक्रमाच्छोभमानानामायो लाभो येभ्योऽथवा उपाधिरेव द्वितीयायां विशेषहीनमेवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति। उक्तं च संन्निधिरेव आय इष्ट फलदैवजनितत्वेन आयानामिष्ट फलानां "मोत्तूण सगमवाह, पढमाए ठिइए बहुतरं दव्वं / सेसं विसेसहीणं, समूहस्तदेको हेतुत्वाद्येषामथवा आधीनां मनः पीडानामायो लाभः जावुक्कोसंति सव्येसिंति" चउहिं ठाणेहिं अट्ठ कम्मपगडीओ उवचिणिंसु आध्यायः अधियां वा नयः कुत्सार्थत्वात् कुबुद्धीनामायो ध्यायः उवचिणंति उवचिणिस्संति' स्था०४ ठा० पारेपोषणे च। स्था० 8 ठा० / ध्यैचिन्तायामित्यस्य धातोः प्रयोगान्नञः कुत्सार्थत्वादेव दुर्व्यानं वा उवचर धा०(उपचर) उप-चर-धा- भ्या० पर० 1 सामीप्ये, नाशने, अध्याय उपहतोऽध्यायः आध्यायो वा यैस्ते उपाध्यायाः।। भ०१श०१ उपसर्गणे, "अदुवा पक्खिणो उवचरंति'' अदुवा कुचरा उवचरंति''। उ०॥ दशा०। ध०। आ०म०द्वि०। आ० चू०! प्रव०। साध्वसध्यह्यां उपचरंति उप सामीप्येन मांसादिकमश्नन्ति। अथवाश्मशानदौ पक्षिणो झः ||८/२।२६|इति ध्येति संयुक्तत्य झः। प्रा० / यथाशक्तिद्वागृध्रादयः उपचरन्ति। अथवा कुत्सितंचरन्तीति कुचराश्चोरपारदारिका दशाङ्ग स्वयमध्ययनपराध्यापननिषण्णमानसेषु, / चं०१ पाहु० / दयस्ते च क्वचिच्छून्नयगृहादावुपचरन्ति उपसर्गयन्ति। आचा०१ श्रु०६ सूत्राध्यापकेषु, कल्प० आचा० स्था०ा आव० स्वाध्यायपा-ठकेषु, अ०२उ०॥ द्वा०। विशे०। वृ०। उवचरय पुं०(उपचरक) स्तेनभेदे, "अयंतेणे अयं उवचरते अयंतओ ___ अस्य निक्षेपो यथाआगओ एतिकडे' आचा०२ श्रु० / सूत्र०॥ नामं ठवणा दविए, भावे चउव्विहो उवज्झाओ। उवचरिय त्रि०(उपचरित) उप-चर-क्त-। उपासिते, बोधिते, च / दव्वलोइवसिप्पा,धम्मा तह अन्नतित्थीया।। वाच० / उप-चर-भावे-उपचारे, पंचा०६ विव०। नामस्थापनोपाध्यायौ सुबोधौ द्रव्योपाध्यायस्तु ज्ञभव्यशरीरव्यउवचिण न०(उपचयन) गृहीतानां कर्मपुद्गलानां ज्ञानावरणादिभावेन तिरिक्तानाह (दव्वेत्यादि) द्रव्ये विचार्ये तद्व्यतिरिक्त उपाध्यायः निषेचने, स्था०१० ठा०। (व्याख्या पायकम्मशब्दे) शिल्पाद्युपदेष्टा / तथा (धम्मेत्ति) निज 2 धर्मोपदेष्टारोऽन्यतीर्थिकाश्च उवचित(य) त्रि०(उपचित) पुष्टे, कल्प०। समृद्धे, ज्ञा०४ अ०। मांसले, संसारनिबन्धनत्वेनाप्रधानभूतत्वात्तद्व्यतिरिक्ता द्रव्योपाध्याया मन्तव्या "कणयसिलायलुज्जलपसत्थसमतलोवचियविच्छिन्नपि-हुलवच्छा'। इति / भावोपाध्यायानाहाजी०३ प्रति० / निवेशिते, प्रज्ञा०२ पद / उपनिहिते, "उवचियचंदण- वारसंगो जिणक्खाओ, सब्भाओ कहिउँ बुहे। कलसं" उपचिता उपनिहिताः चन्दनकलशामाङ्गल्यघटा तं उवइसंति जम्हाओ-वज्झाया तेण वुचंति।।