________________ उवघायमाण 909 - अभिधानराजेन्द्रः - भाग 2 उवचय स्वयं कृतोद्वचनमैरवप्रपातादिभिस्तदुपघातनाम।पं०सं०। कर्म। स०। श्रा०। प्रव०।। उवधायणिस्सिय न०(उपघातनिश्रित) उपघाते प्राणि बधे निश्रित माश्रितम् / दशमे मृषाभेदे, स्था०१० ठा०। उवघायपंडग पुं०(उपघातपण्डक) उपहतवेदोपकरणे पण्डकभेदे, नि००६ उ०। अथोपघातपण्डकमाहपुट्विण्णाणं कम्माणं असुभफलविभागेण / नो उवहम्मइ वेओ, जीवाणं पावकम्माणं / / पूर्व दुश्चीणानां दुराचारसमाचरणेनार्जितानां कर्मणामशुभफलो विपाक उदयो यद्भवति ततो जीवानां पापकर्मणां वेद उपहन्यते / तत्र चायं दृष्टान्तःजह हेमो उ कुमारे, इंदमहे तुणियानिमित्ताणं / मुच्छिय गिद्धो य मओ, वेओ वि य उवहओ तस्स / / यथा हेमो नाम कुमार इन्द्रमहे समागता यास्तुण्णिका वालिकास्तासां निमित्तेनि मूर्च्छितो गृद्धोऽत्यन्तमासक्तः सन् मृतः पञ्चत्वमुपगतो वेदेऽपि च तस्योण्हतः संजात इत्यक्षरार्थः / भावार्थः कथानकादवलेयः तचैवं हेमपुरे नगरे हेमक्कड़ो राया हेमसं भावा भारिया तस्स पुत्ता वरतवियहेमसंनिभो हेमानाम कुमारो सो य पत्तजोव्वणो अन्नया इंदमहे इन्दट्टाणगओ वेच्छइ य / तत्थ नगरकुलवालियाण रूववईणं पंचसए वलिपुप्फधूव कडुच्छयहत्थो ताओ दट्टुं से बगपुरिसे भणइ किमेयाउनारायाउ किं वा अभिलसंति / नेहिल हिंदियं इंद मग्गंति वरं साभग्गं अभिलसंति भणिया य तेण सेवगपुरिसा अहमेएसिंइदेण वरो दना नेहपथाउ अंतउरम्मि। तेहि ताओ घेत्तुं सव्वाओ अंतेउरे स्थूढाओ ताहे नागरजणे रायाण उवढिओ मोपहवेत्ति तओ स्ना भणियं किं मज्झ पुतो न रोयतितुहं जामाओउतओ नागरा तुहिकढिया एवं रनो सम्मतंति अविण्णा गया नागरा कुमारेण नायव्वा परिणीया सो एसु अतीव पसतो पसत्तरसपतरस सब्ववीयनीगालो जाओ तओतस्सवेओवया व जाओ य अन्ने भपति ताहि चेव अप्पडिसे रोगोत्ति रूवियाहिं अदाएहि मारिओ एयावहोपधातपंडक उच्यते। वृ०४ उ०। उवचय पुं०(उपचय) उपचीयते उपचय नीयते इन्द्रियमनेनेति उपचयः। प्रायोग्यपुद्गलसंग्रहणसम्पतिइन्द्रियपर्याप्तौ प्रज्ञा०१५ पद। इन्द्रियशब्द तदुपचय उक्तः / शरीरे, आव०५ अ०। पिण्डे, निकाये, समूहे, पिं०। ओ०। वृद्धो, भ०। अत्र दण्डकः-- जीवाणं भंते ! किं सोवचया सावचया सोवचयसावचया निरुवचया निरवचया गोयमा ! जीवा नो सोवचया नो सावचया नो सोवचयसावचया निरुवचया निरवचया / एगिदिया तइयपदे सेसा जीवा चउहि पएहिं भाणियव्वा / सिद्धाणं भंते पुच्छा गोयमा ! सिद्धा सोवचचया नो सावचया नो सोवचयसावचया निरुवचय निरवचया / जीवाणं भंते ! केवइयं कालं निरुचयनिरवचया? गोयमा ! सबद्धं / नेरइयाणं भंते ! केवइयं कालं सोवचया ? गोयमा ! जहण्णं एवं समयं उक्कोसेणं आबलियाए असंखेजइभागं केवइयं कालं सावचया एवं चेव के वइयं कालं सोवचयसावचया एवं चेव के वइयं कालं निरुवचयनिरवचया? गोयमा ! जहण्णं एक समयं उक्कोसं बारसमुहुत्ता एगिदिया सव्वे सोवचया सावचया सव्वद्धं / सेसा सव्वे सोवचया वि सोवचयसावया वि। जहण्णं एक समयं उक्कोसं आवलियाएउ असंखेज्जइ भागं अवट्ठिएहिं वक्कं ति य कालो भाणियव्वो / सिद्धाणं भंते ! केवइयं कालं सोवचया गोयमा ! जहण्णं एक समयं उक्कोसं अट्ठ समया के वइयं निरुवचयनिरवचया जहण्णं एक उक्कोसं छम्मासा सेवं भंते भंतेत्ति। सोपचयाः सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात्। सापचयाः प्राक्तनेभ्यः केषाशिदर्शनाहिानयोः सोपचयसापचया उत्पादोद्वर्त्तनान्यां वृद्धिहान्योयुगपद्धावात् निरुपचयनिरपचया उत्पादोद्वर्तनयोरभावेन पृद्धिहान्योरभावत् / ननूपचयो वृद्धिरपचयस्तु हानिर्युगपद् द्वयमद् द्वय चावस्थिततत्यमेवं च शब्दभेदव्यतिरेकेण कोऽन्योः सूत्रयोर्भेदः ? उच्यते पूर्वत्र परिमाणमभिप्रेतभिह तु तदनपेक्षमुणदोद्वर्तनामात्रं ततश्चेह तृतीयमङ्ग के पूर्वोक्तदृदयादिविकल्पाना त्रयमपि स्यात्तथा बहुतरोत्पादे वृद्धिर्बहुतरोद्वर्तने च हानिः / समोत्पादोद्वर्तनयो श्वापस्थितत्वमित्येवं भेद इति / (एगिदिया तइयपएति) सोपथयसापचया इत्यर्थः युगपदुत्पादोद्वर्तनाभ्या वृद्धिहानिभावात् शेषभङ्ग केषु ते न सम्भवन्ति प्रत्येक मुत्पादोद्वर्तनयो स्तद्विरहत्य वाभावादिति / (अवट्ठिएहिति) निरु-पचयनिरपचयेषु। (वति कालो भाणियब्योति) विरहकालो वाच्यः।। वस्त्रस्य पुद्गलोपचयो जीवानां कर्मोपचयः। वत्थस्सणं भंते ! पोग्गलोयचये किं पयोगसा वीससा? गोयमा! पयोगसा वि वीससा वि / जहा णं भंते ! वत्थस्स णं पोग्गलोवचये पयोगसा वि वीससा वि तहाणं जीवाणं कम्मोवचए किं पयोगसा वीससा ? गोयमा ! पयोगसा नो वीससा। सेकेणतुणं? गोयमा ! जीवाणं तिविहे पओगे पण्णत्ते तं जहामणप्पओगे वइप्पओगे कायप्पओगे इच्चे तेणं तिविहेणं पयोगेणं जीवाणं कम्मोवचये पयोगसा नो वीससा एवं सव्वेसिं पंचिं-दियाणं तिविहे पयोगे भाणियब्वे / पुढ विकाइयाणं एगविहप-ओगेणं एवं जाव वणस्सइकाइया / विगलिं दियाणं दुविहे पओगे पण्णत्ते तं जहा-वइप्पयोगे य कायप्पओगे य / इचेतेणं दुविहेणं पयोगेणं कम्मोवचये पयोगसा नो वीससा से एणं अटेणं जाव नो वीससा एवं जस्स जहो पओगो जाव वेमाणिया णं / वत्थस्सणं भंते ! पोग्गलोवचए किं सादीए सपज्जवसिए सादीए अपज्जवसिए अणादीए सपज्जवसिए आणादीए अपज्जवसिए? गोयमा ! वत्थस्स णं पोग्गलो वचए सादीए सपज्जवसिए नो सादीए अपज्जवसिए नो अणादीए सपज्जयसिए नो अणादीए अपञ्जवसिए / जहा णं भंते ! वत्थस्स पोग्गलोवचए सादीए सपज्जवसिए नो सादीए अपज्ज-वसिए नो अणादीए सपज्जवसिए नो अणादीए अपज्जवसिए तहाणं जीवाणं कम्मोवचए पुच्छा गोयमा! अत्थेगइयाणं जीवाणं कम्मो वचए सादीए सपज्जवसिए अत्थे गइए अणादीए