SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ उवग्घायणिज्जुत्ति 908 - अभिधानराजेन्द्रः - भाग 2 उवघायणाम सण 24 निरुत्ता 25 / / सेत्तं उवग्घायनिजुत्ति अणुगमो'। अनु० / आसेवा तयोपध्यादेरकल्पता तत्रोपधेर्यथा एकाकिना हिण्डकसाधुना आ०म०प्र० / विशे०। आ०म०वि० (समाइय शब्दे स्पष्टी भविष्यति) यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्थ "जग्गहणउवघायपुं०(उपघात) उपहननमुपघातः। पिण्डशप्यादेरकल्प--नायाम्। अप्पडिवजण, जइ वि चिरेणं न उवहम्मेति" वचनात् / अस्य चायमर्थ स्था० 3 ठा०। अशबलीकरणे, ओ०। परम्पराधाते, प्रश्न०२ द्वा०। एकाकी गच्छभ्रष्टो यदिजागर्ति दुग्धादिषु चन प्रतिबध्यते तदा यद्यप्यसौ उपघातभेदः "उवघाओ'' उपेत्य घातो उपघातः स च द्विविधः गच्छे चिरेणागच्छति तथाऽप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति। द्रव्योपघातो भावोपघातश्च तत्र द्रव्योपघातो विशुद्धद्रव्येनोपहन्यते / वसतेरपि मासचतुर्मासयोरुपरि कालातिक्रान्ततेति / तथा मासद्वयं भावोपघातो द्विविधः प्रशस्तोऽप्रशस्तश्च / तत्र प्रशस्तोपघातः चतुर्मासद्वयं वा वर्जयित्वा पुनस्तत्रैव वसतामुपस्थानेऽपि च मिथ्यादर्शनाविरतिप्रमादकषायोपघातः सम्यग्दर्शनादिषु प्रशस्तः / तद्दोषाभिधानात् / उक्तञ्च "उउ वासी समतीता, कालातीता उ साभवे अप्रशस्तोपघातस्तु सम्यग्दर्शनाद्युपघातः मिथ्यात्वादिषु प्रशस्तः सेजा। से चेव उवट्ठाण-दुगुणादुगणं च वज्जित्तत्ति" ||1|| तथा विशोधी नानार्थातिशयेषु सुप्रशंसास्तिभावयोः शोधनं शुद्धिः भक्तस्यापरिष्ठापनिकाकारं प्रत्यकल्पता तदुक्तं "विहिगहियं विहिभुत्तं, विविधमनेकप्रकारा वा शुद्धिर्विशुद्धिरियं द्विविधा द्रव्यविशुद्धिर्वस्त्वादि अइरेग भत्तपाणभोत्तव्वं / विहिगहिए विहिभुत्ते, इत्थ य चउरो भवे भंगा भावविशुद्धिः सम्यग्दर्शनज्ञानचारित्रविशुद्धिः। स च विशुद्ध्युपघातो वा ||1|| अहवा वि अ विहिगहियं, विहिभुत्तं तं गुरुहि स्पृण्णायं / अजीवद्रव्याणां न भवतीत्येष सिद्धान्तः कस्माद्यस्मादजीवद्रव्याणां सेसाणाणुणाया, गहणे दिन्ने वनिजुहणंति / स्था०३ ठा० / क्रोधादयः परिणामविशेषा न भवन्ति तेनोपघातो विशुद्धता वा अजीवा (व्याख्याएसणाशब्दे) नोन भवन्तीत्येष भावनानिश्चय इत्यर्थः। आह कस्योपघात इति संज्ञा। दशविध उपघातः॥ यद्यजीवानां न भवति शुद्धिरुपघातो वा उच्यते उपघातो विशुद्धिर्वा दशविहे उववाएपण्णत्ते तंजहा उग्गमोवधाए उप्पायणोव-घाए परिणाम-प्रत्यया जीवानां भवति न त्वजीवानामिति सिद्धान्तः। जहा पंचट्ठाणे जाव परिहरणोवघाए णाणोवघाए दंसणो-वघाए परिणतिः परिणामः अध्यवसायो भाव इत्येकार्थाः। पं०चू०॥ चरित्तोवघाए अवियत्तोवघाए सारक्खणोवघाए त्रिविध उपघातः यदुद्गमेनाधाकर्मादिना षोडशविधेनोपहननं विराधनं चारित्रतिविहे उवघाए पण्णत्ते तंजहा उग्गमोवघाए उप्पायणोवघाए स्याकल्प्यता वा भक्तादेः स उद्गमोपघातः एवमुत्पादनाया धात्र्याएसणोवघाए। एवं विसोही।। दिदोषलक्षणाया यः स उत्पादनोपघातः / "जहा पंचद्राणेति" उपहननमुपघातः पिण्डशय्यादेरकल्पतेत्यर्थः / तत्र उद्गमनमुद्गमः भणनात्तत्सूत्रमिह दृश्यं कियदत आह जाव परीत्यादि तचेदं (एसपिण्डादेः प्रभव इत्यर्थः तस्य चाधाकम्मदियः षोडश दोषाः / उक्तंच णोवघाए) एषणया शङ्कितादिभेदया यः स एषणोपघातः (परिकम्मोवधाए) "तत्थुगमोपसूई-पभओ एमादि होंति एगट्ठा। सो पिण्डस्सिह पगओ, परिकर्म वस्त्रपात्रादि समारचनं तेनोपघातः स्वाध्यायस्य श्रमादिना तस्सय दोसा इमे होति' ।आहाकम्मुद्देसिय 2 पूईकम्मे य 3 मीसजाए शरीरस्य संयमस्य वोपघातः परिकर्मोप-धातः / (परिहरणोवघाए) य।४। ठवणा 5 पाहुडियाए, 6 पाओयर 7 कीअ८ पामिचे 6 // 2 // परिहरणा अलाक्षणिकस्याकल्प्यस्य वोपकरणस्य सेवा तया यः स परियट्टए 10 अभिहडे, 11 उब्भिन्ने १२मालोहडेई य 13 अच्छिज्जे 14 परिहरणोपघातस्तथा ज्ञानोपघात : श्रुतज्ञानापेक्षया प्रमादतो अणिसिट्टे, 15 अजोयरए य 16 सोलसमेत्ति / / 2 / / " इह चाभेदविवक्षया दर्शनोपघातः शङ्कादिभिश्चारित्रोपघातः समितिभङ्गादिभिः उद्गमदोष एवोद्रमोऽतस्तेनोद्रमेनोपधातः पिण्डादेरकल्पनीयता करणं (अवियत्तोवधाएत्ति) अवियत्तमप्रीतिकं तेनोपधाते विनयादेः चरणस्य वा शबलीकरणमुद्रमोपघातः उद्गमस्य वा पिण्डादिप्रसूतेरुपघात (सारक्खणोवधाएत्ति) संरक्षणेन शरीरादिविषये मूर्च्छयोपघातः आधाकर्मत्वादिभिर्दुष्टतोद्गमोपघातः। परिग्रहविरतैरिति संरक्षणोपघात इति। स्था० 10 ठा० / "उवघायं च पञ्चविध उपघातो यथा दशविहं, असंवरंतह यसंकिलेसंच। परिवजंतो गुत्तो, रक्खामि महव्वए पंचविहे उवधाए पण्णत्ते जंहा उग्गमोवघाए उप्पायणोवघाए पंच"पा०। ध० / मूलतो विनाशे, कर्म० 1 नि०चू० / उपद्रवे, तं० / एसणोवघाए परिकम्मोवधाएपरिहरणोवधाए। कर्मायोग्यतासम्पादने, उपकारे,वाच०॥ उपघातोऽशुद्धता उद्गमोपघात उद्गमदोषैराधाकादिभिः उवघायकम्म न०(उपघातकर्मन्) परोपधातक्रियायाम् 'आसूषोडशप्रकारैर्भक्तपानोपकरणलेपानामशुद्धता एवं सर्वत्र नवरम् णिमक्खिरागं च, गिद्धवघाय कम्मगं / उच्छोलणं च कथं च, तं विज उत्पादनया उत्पादनादोषैः षोडशभिर्धात्र्यादिभिरेषणया तद्दोषैर्दशभिः परिजाणिया' सूत्र०१ श्रु०८ अ०। शङ्कितादिभिरिति परिकर्मवस्त्रपात्रादे श्छे दनसीवनादि तेन उवधायजणय न०(उपधातजनक) उपघातः सत्वघातादिस्तजनकम्, तस्योपघातोऽकल्पता तत्र वस्त्रस्य परिकर्मोपघातो यथा अनु०॥ सत्वोपघातादिप्रर्वतके सूत्रदोषे, यथा वेदविहिता हिंसा "तिण्हपरिफालियाणं, वत्थं जो फालियं तु संसीवे। पंचण्ह एगतरं, सो | धयित्यादि / विशे०॥ यथा वा "न मांसभक्षणे दोष इत्यादि" वृ० पावइ आणमाईणि''||१|| तथा पात्रस्य "अवलक्खणे गबंधे, 10 // दुग्गतिगअइरेगबंधणं वावि। जो पायं परियट्टइ (परिभुक्ते) परं दिवट्ठा उ उवघायण न०(उपहनन) हन्यतेऽनेनेति हननन् उप सामीप्येन मासा उ'' ||2|| (स आज्ञादीनाप्राप्नोतीति तथा वसतेः) "दूमिय धूमिय हननमुपहननम्। करे, "भूओवघायणमणचं" आव०४ अ०। वासिय, उज्जोइय वलिकडा अवत्ता य / सित्ता संमट्ठा वि य, विसोहि उवघायणाम न०(उपघातनामन्) उपघातनिबन्धनं नाम / नामकोडिं गया वसहित्ति" // 3 // दूमित्ता धवलित्ता' वलिकृता कूरादिना कर्मभेदे, यदुदयवशात्स्वशरीरावयवैः स्वशरीररान्तः परिवर्द्धमानः अव्यक्ता / छगणादिना लिप्ता संमृष्टा समार्जितत्यर्थः तथा परिहरणा | प्रतिजिह्न गलवृन्दलम्बक चोरदन्तादिभिरपहन्यते / यद्वा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy