SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ उवगृहण 907 - अभिधानराजेन्द्रः - भाग 2 उवग्घायणिजृत्ति वाच० / प्रच्छन्नरक्षणे, रचनायां च / "आरुहणणट्टणेहिं वालयउवगृहणेहिं च" तं०॥ उवगूहिज्जमाण त्रि०(उपगृह्यमान) आलिङ्ग्यमाने, "उवनचिजमाणे उवगाइजमाणे ज्वलालिजमाणे उवगूहिज्जमाणे' ज्ञा०१अ०॥ उवगू हिय न०(उपगूहित) (उपगूढ) गाढतरपरिष्वङ्गरूपे संप्राप्तकामभेदे, प्रव० 176 द्वा० / द०। आलिङ्गिते, त्रि० "एस सो वइरो तुट्टेहिं उवगूहिओ" आ०म०द्वि०। उवग्ग न०(उपाय) अग्रस्य मुखस्य वर्षाकालसंबन्धिः समीपमुपा-ग्रम्। आषाढमासे, "एसो चियकालो पुणरेव गणं उवग्गम्मि' व्य०१३०। उवग्गह पुं०(उपग्रह) उपगृह्णातीत्युपग्रहः / उपाधौ, ओ० नि० चू०। उपग्रहणमुपग्रहः शिष्याणां भक्तश्रुतादिदानेनोपष्टम्भने, ग०१ अधि०। वि०। ओ०। पं० चू०। पं० भा०। (तभेदाः परिहारशब्दे वक्ष्यन्ते) आत्मनः समीपे संयमोपष्टम्भार्थवस्तुनो ग्रहणे, प्रव०६० द्वा०। उपकारे, विशे० / काराबन्धने वन्दीकरणे, उपयोगे, आनुकूल्ये, वाच० / परस्मैपदात्मने पदयोर्व्यत्यये, यथा तिष्ठति प्रतिष्ठते रमते उपरमतीत्यादि / सूत्र०२ श्रु०७ अ०। कर्मणि घञ्। कारारुद्धे, वन्द्याम्, वाच०। उवग्गहकर त्रि०(उपग्रहकर) उपकारके, “जोगंपि वत्थमाइ उवम्गह करंति गच्छत्ति" पं०व०२ द्वा०॥ उवग्गहकुसल पुं०(उपग्रहकुशल) उपग्रहविषयके कुशले, उप सामीप्येन ग्रहः सोऽपि द्विधा द्रव्यतो भावतश्च / तत्र येषामाचार्य उपाध्यायो वा न विद्यते तान्। आत्मसमीपे समानीय तेषामित्वरां दिशं बध्वातावद्वारयति यावन्निष्पाद्यन्ते एष द्रव्यत उपग्रहः / ग्रह उपादाने इति वचनात् / यः पुनरविशेषेण सर्वेषामुपकारे वर्त्तते स भावतः उपग्रहः / उपग्रहकुशलमाह // बाला सहवुड्डेसुं, संततवकिलंतवेयणातंके। सेञ्जनिसेजोवहियाण, समणभेसज्जवग्गहिए। दाणदवावणकारावणे य तहाकयमणुण्णाए। उवहितमणुविहितविही, जाणाति उवग्गहं एयं / / बालाः सहवृद्धेषु तथाप्रभृतिमार्गगमनतः / पवनो वा श्रान्तेषु तपः क्लान्तेषु तथा वेदनायां सामान्यतः शरीरपीडायां जातायामातले च सद्यो जाते सति रोगे समुत्पन्ने शय्या वसतिर्निषद्या पीठफलकादिरूपा उपधिः कल्पादिः पानं द्रवम् अशनमोदनादि भेषजमौषधमौपग्रहिकंदण्ड प्रोञ्छनाद्युपकरणम् / एतेषां समाहारो द्वन्द्वस्तस्मिन् सप्तमी षष्ठ्यर्थे ततोऽयमर्थः। एतेषां स्वयंदानेऽन्यैपने तथा वैयावृत्त्यादेः कारापणे च तथा "कथमणुन्नाए" इति परैः कृतस्यानुज्ञायां यत्प्रवर्तनं तथा य उपहितविधिर्यश्चनुपहितविधिनमि यत् आचार्य वितीर्ण तदाचार्यमनुज्ञाप्यान्येषां साधूनांतदन्तरेण विस्तरयतां ददाति अपुपहितविधिर्यदनुत्पन्नमुत्पाद्य ददाति / अन्ये तु व्याचक्षते यद्यस्य गुरुभिर्दत्तं तत्तस्योपनयतीत्येव उपहितविधिः / यत्पनुस्तस्य गुरुभिर्दत्तं तत्सोऽन्यस्य गुरून् अनुज्ञाप्य ददाति एषोऽनुपहितविधिः। एवं सर्वमुपगग्रह जानाति / एतदेव लेशतो व्याख्यानयति॥ बालादीणं तेरिंस, सेन्जनिसेञ्जोवहिप्पयाणेहिं। भत्तन्नपाणभेसज्ज-मादीहिं उवग्गहिं कुणइ / / देइ सयं दावेइ य, करेय कारावए य अणुजाणे। उवहिय जं जस्स गुरूहि, दिण्णंतं तस्स उवणेति / / अणुवहियं जं तस्स उ, दिनंतं देइ सो उ अन्नस्स / खमाससमणेहि दिन्नं, तुज्झं ति उवम्गहो एसो।। एतेषामनन्तरगाथाभिहितानां बालादीनां बालासमर्थवृद्धमार्गगमनादिश्रान्ततपः क्लान्तवेदना-जातातङ्कानां शय्यानिषद्योपधिप्रदानैस्तथा भक्तं मोदकाशोकवादि अन्नमोदनादि पानभैष-ज्ये प्रागुक्तस्वरूपे आदिशब्दादौ पग्रहिकोपकरणादिपरिग्रहः / एतैरुपग्रहमुपष्टम्भं करोति कथमित्याह। स्वयं शय्यादिकंददाति। अन्यैर्वा दापयति तथा स्वयं वैयावृत्त्यादि करोति / अन्यैः कारयति। कुर्वन्तं वा अन्यमनुजानीते / (उवहियत्ति) पदैकदेशे पदसमुदायोपचारादुपहितविधिरिति द्रष्टव्यम् / यद्यस्य गुरुभिर्दत्तं तत्तस्योपनयतीत्येष उपहितविधिर्यत्पुनस्तस्य दत्तं सोऽन्यस्मै गुरून् अनुज्ञाप्य ददाति / क्षमाश्रमणैस्तुभ्यमिदं दत्तमित्येषोऽनुपहितविधिः / एष सर्वोऽप्युग्रहः / उक्तं उपग्रहकुशलः / / व्य० 330 / / उवग्गहठ्ठया स्त्री०(उपग्रहार्थता) भक्तपानवस्त्राद्युत्पादनसमर्थ-- तयोपष्टम्भयिता भवत्विति प्रयोजने, स्था० 5 ठा०३उ०।। उवग्गहिय न०(उपग्रहीत) भावे-क्त० / पुरुषस्यालिङ्ग नैकान्त-- नयनलिङ्गग्रहणकरग्रहणादौ, "उवहसिएहिं उवग्गहिएहिं उवसद्देहिं" तं० / कर्मणि क्त-- ज्ञानादिभिर्वस्त्रादिभिश्चोपष्टम्भिते, // पा०। उवग्घाय पुं०(उपोद्धात) समीपवर्तिनः प्रकृतस्य उद्घात उद्धननम् ज्ञानं चिन्तनं यत्र / उप-हन्-गतौ-गत्यर्थत्वात् ज्ञानार्थता आधारे घञ्। प्रकृतसिद्धयर्थमालोचनात्मके सङ्गतिप्रभेदे "चिन्ता प्रकृतसिद्ध्यर्थमुपोद्धांत विदुर्बुधाः" तदर्थवर्णने आरम्भो शास्त्रोत्पत्तौ, विशे० / / उपक्रमादस्य भेदः / अपरस्त्वाह। ननूप-क्रमः प्रायः शास्त्रसमुत्थापनार्थ उक्त उपोद्धातोऽप्येषशास्त्रसमु-द्धातप्रयोजन एवेति कोऽनयोर्भेदः / उच्यते उपक्रमो झुद्देशमात्र-नियतव्यापार उपोद्धातस्तु प्रायेण तदुद्दिष्ट वस्तुप्रबोधनफलो-ऽनुगमत्वादित्यलं विस्तरेण आ०म०प्र० // उपोद्धननमुपोद्धातः / व्याख्येयस्य सूत्रस्य व्याख्यानविधिसमीपीकरणे / विशे० / / उपोद्घातफलम् / / अनेन चापोद्घातेनाभिहितेन सूत्रादयोऽर्था व्यक्ताः भवन्ति यथा दीपेनापवरके त मसि उक्तं च "वत्ती भवन्ति अत्था, दीवेणं अप्पगास उव्वरए। वत्ती भवति अत्था, उवघाएणं तहा सत्थे" उपोहाताभिधानमन्तरेण पुनः, शारवं स्वतोति. विशिष्टमपि न तथाविधमुपादेयतया विराजते यथा नभसि मेघच्छन्नश्चन्द्रमाः / उक्तं च "मेघच्छन्नो यथा चन्द्रो, न राजति नभस्तले। उपोद्धातं विना शास्त्रं / न राजति तथा विधं" तत्र सूत्रभणितं "नो कप्पति निग्गंथाण वा निग्गथीण वा आमेनालपलंबे इत्यादि सूत्रस्पर्शिकनियुक्तिभणितमिदम् / वृ० १उ०।। उवग्यायणिज्जुत्ति स्त्री०(उपोद्धातनियुक्ति) उपोद्घातेन व्याख्ये-यस्य सूत्रस्य व्याख्या विधिसमीपीकरणमुपोद्धातनियुक्तिस्तद्रू-पस्तस्या था अनुगम उपोद्धातनिर्युक्तयनुगमः / नियुक्तयनुगमभेदे, "से किं तं उवग्घायनिजुत्तिअणुगमे 2 इमाहिं दोहिं मूलगाहाहिं अणुगंतव्वे तंजहा'' *"उद्देसे 1 निद्देसे अ२ निग्गमे 3 खित्ते 4 काले 5 पुरिसे य 6 / कारण 7 पचय लक्खण, 6 नए 10 सगोआरेणाणुमए 11 // किं 12 कइविहं 13 कस्स, 14 कहिं 15 केसु 16 कहं 17 किचिरं हवइ कालं 18| कइ 16 संतर 20 मविरहियं , 21 भवा 22 गरिस 23 फा
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy