________________ उवगरणउप्पादणया 906 - अभिधानराजेन्द्रः - भाग 2 उवगृहण से किं तं उवगरणउप्पायणया 2 चउटिवहा पण्णत्ता तं उपकृतौ, वाच०॥ उपकारवक्तव्यताभेदाश्च / चैत्यमु-निवन्दनप्रभृतिजहा अणुप्पण्णाई उवगरणाइं उप्पाइत्ता भवति पोराणाई भाष्यविवृतेर्यथाश्रुतं किंचित्। संघस्याचारविधि, वक्ष्ये स्वपरोपकाराय उवगरणाई संरक्खिता भवति / संगो वित्ता भवति परित्तं 12 / इहहि दुरन्तानन्तचतुरन्तासारविसारिसंसारापारावारे निमजता जाणित्ता पबुद्धरित्ता भवति जधाविधिं संविभइत्ता भवति भव्यजन्तुना जिनप्रवचनप्रतीतचोल्लकादिदशनिदर्शनदुष्प्रायं कथमपि सेत्तं उवगरणउप्पायणया। प्रशस्तमनुजजन्मादिसामग्रीमबाघभवजलधिसमुत्तरणप्रवहणप्रश्नसूत्रं कण्ठ्यम् / गुरुराह / चतुर्विधाः प्रज्ञप्तास्तद्यथा (अणु- सधर्म सद्धर्म विधाने प्रयत्नो विधेयः / यदवादि "भवकोटी प्पन्नाइंति) अनुत्पन्नानि पूर्वमप्राप्तानि अपेक्षमाणानि उपकरणा-नि दुष्प्रापामवाप्य नृभवादिसकलसामग्रीम् / भवजलधियानपात्रे, धर्मे सम्ये गषणादिशुद्ध्या उत्पादयिता संपादनशीलो भवति यतः यत्नः सदा कार्यः / 1 / तत्रापि विशेषतः परोपकारकरणे प्रवर्तितव्यम्। स्थयमाचार्यस्योपकरणोत्पादने वाचनाधर्मकथाद्यन्तरायो भवति अतः तस्यैवान्वयव्यतिरेकाभ्यामपि पुण्यबन्धनिबन्धनत्वात् उक्तं च" शिष्येणैवोपकरणाद्युत्पादनीयम् / (पोराणाइंति) पुरातना- "संक्षेपात्कथ्यते धर्मो , जनाः किं विस्तरेणवः / परोपकारः पुण्याय, न्युपकरणानि संरक्षयिता उपायेन चोरादिभ्यः अथवाजीर्णानि सीव्यति पापाय परपीडनम् / 1 / स चोपकारो द्वधा / द्रव्यतो भावतश्च / तत्र काले प्रावृणोति व्याख्यानकाले चोलपट्टादिकम् / संगोपयिता च द्रव्योपकारो भोजनशयनाच्छादनप्रदानादिलक्षणः स चाल्पीयाननात्यअल्पसागारिककरणेन मलिनतारक्षणेन वेति 2 "परित्तं" नाम न्तिकश्चैहिकार्थस्यापि साधनेनैकान्तेन साधीयानिति / भावोपकारअल्पोपधिकं देशान्तरादागतं साधर्मिकं समीपस्थं वा अन्यगणसत्कं वा स्त्वध्यापनश्रावणादिस्वरूपो गरीयानित्यात्यन्तिक उभयलोकसुखासीदन्तं दृष्ट्वा उपकरणेरुद्धर्ता भवति 3 यथाविधिसंविभक्ता भवति वहश्चेत्यतो भावोपकार एव यतितव्यम्। स च परमार्थतः पारमेश्वरप्रयथाविधि नाम यथाशास्त्रिकतया दाता भवति ग्लानादिकारणे वा वचनोपदेश एव। तस्यैव भवशतोपचितदुःखलक्षक्षयक्षमत्थात्॥आहच // तथाविधवस्त्रसंग्राहको भवति 4 सेत्तमित्यादिनिगमनवचनं व्यक्तम्। नोपकारो जगत्यस्मिंस्तादृशो विद्यते कृचित्। यादृशी दुःखविच्छेदाद्देहिनां दशा०४अ०॥ धर्मदेशना / / 3 / / संघा०ानं०।सुखानुभवे, षो०६ विव०। उवगरणदाणं न०(उपकरणदान) उपकरणं दण्डकादि तस्य दानम् उवगा(या)रण न०(उपकारण) आत्मनोऽन्थस्य वा ग्लानाद्यववितरणम् / ममैकान्तनिर्जरा भवत्विति बुद्ध्या दण्डकादि- स्थायामन्येनोपकारकरणे, "उवयारणपारणासु विणओ पडजियव्यो" वितरणे,"बहुमाणो वंदणयनिवेयणा पालणा य जातणउवगरणमेव'' प्रश्न०३द्वा०1 दर्श०॥ उवगाराभाव पुं०(उपकाराभाव) कृतकृत्यत्वेनानन्दाधुपकारउवगरणपूतित न०(उपकरणपूतिक) राध्यमानस्य दीयमानस्य वा स्यासंभवे, "उवगाराभावम्मि वि, पूआणं पूजगस्स उवगारो'' पंचा०४ उपकारकारके पूतिभेदे, "जंतं रज्झंतस्स वा दिजंतस्स वा उवकारं विव०। करोतितं उवकरणपूतितंतंच इमंचुल्लुक्खलियंडोएदव्यीछूढे यमासयं उवगारि(ण) त्रि०(उपकारिन्) उपकारके, आ०म०प्र० / विशे० / पूर्ति डोएलोणेहिं गूसंकामणफोडसंधूमे' नि० चू०२ उ०। उपकारवति, षो०१० विव०। उवगरणलाघवन०(उपकरणलाघव) अल्पोपधित्वरूपे द्रव्यतो लाघवे, उवगारिया स्त्री०(उपकारिका) विमानाधिपतिसत्कप्रसादावतंआचा०१ श्रु०६ अ०३उ०। सकादीन् उपकरोत्यपष्टभ्नातीत्युपकारिका विमानाधिपतिसत्कउवगरणवडिया स्त्री०(उपकरणप्रतिज्ञा) उपकरणलाभप्रतिज्ञा-याम, प्रसादावतंसकादीनां पीठिकायाम्, अन्यत्र त्वियमुपकार्योपकारिकेति "आमोसगा उवगरणवडियाए संपिडिया गच्छेज्जा'' आमोष-काश्चौरा प्रसिद्धा। उक्तं च 'गृहस्थानां स्मृतं राज्ञामुपकार्योपकारिका" इति। उपकरणप्रतिज्ञया उपकरणार्थिनः समागच्छेयुः। आचा०२ श्रु०॥ रा०। उवगरणसंजम पुं०(उपकरणसंयम) महामूल्यवस्त्रादिपरिहार--रूपे उवगारि(य)यालयणन०(उपकारिकालयन) उपकारिका लय-नमिव पुस्तकवस्त्रतृणचर्मपञ्चकपरिहारलक्षणे वा संयमभेदे, स्था०४ ठा०।। उपकारिकालयनम् / उपकार्योपकारिकारूपे लयने, "एत्थणं महेगे उवगरणसंजोयणा स्त्री०(उपकरणसंयोजना) उपकरणविषये उवयारियलयणे पण्णते एगंजोयणसयसहस्संआयामविक्खंभेणं" रा०। संयोजनादोषे, सा च बाह्याऽऽभ्यन्तराच। तत्र बहिरुपकरणसं-योजना जी०।। उपकरणं गवेषयत एव साधोश्चोलपट्टकप्राप्तौ विभूषाप्रत्ययमन्तरा कल्प्यं उवगिजमाण त्रि०(उपगीयमान) "तद्गुणगानात् क्रियमाणोपगाने, याचयित्या परिभूञानस्य भवति / अन्तरुपकरणसंयोजना मुइगमत्थएहिं / बत्तीसइबद्धेहिं उवनचिजमाणे उवगिजमाणे' भ०६ वसतावागत्य तथैव परिभुजानस्य। पञ्चा० 13 विव०। पं०व०॥ श०३३ उ० / तथाविधवालोचितगीत विशेषैर्गीयमाने गाय्यमाने च / उवगरणसंवर पुं०(उपकरणसंवर) अप्रतिनियताकल्यनीयवस्त्रा- | औ०॥ द्यग्रहणरूपे विप्रकीर्णस्य वस्त्राद्युपकरणस्यसंवरणलक्षणे वा संवरभेदे, उवगीइ स्त्री०(उपगीति) आर्या द्वितीयकाढ़े यद् गदितं लक्षणं "तत् स्था० 10 ठा०॥ स्यात् यद्युभयोरपि दलयोरुपगीति तामुनिबूंते" वृ०२० / उक्ते उवगसित्ता अव्य०(उपसंश्लिष्य) समीपमागत्येत्यर्थे, "मणबंध माणेहिं मात्रावृत्तभेदे, ग०। णेगेहिं कलुणविणीयमुवगसित्ताणं" सूत्र०१ श्रु०४ अ०। उवगूढ न०(उपगूढ) गुह, भावे, क्त, आलिङ्गने, कर्मणि क्त-आलिङ्गिते, उवगाइज्जमाण त्रि०(उपगीयमान) क्रियमाणोपगाने, "गंधव्वेहिंणाडएहिं | त्रि 01 सूत्र० 1 श्रु०४ अ०। वेष्टिते, ज्ञा० 18 अ० / युक्ते, उवतिविज्झमाणे उवगाइज्जमाणे उवलालिज्झमाणे" रा० "गुंजावक्ककुहरोवगूढ" "गुजंतं वंसकुहरोवगूढ' रा०। उवगारपुं०(उपकार) उप-कृ-भावे-घञ्। प्रधानस्थानुगुण्य-सम्पादने, | उवग्रहण न०(उपगूहन) उप-गुह-ल्युट्-ओरूत् / आलिङ्गने,