________________ उवक्कमण 905 - अभिधानराजेन्द्रः - भाग 2 उवगरणउप्पादणया उवक्कमण न०(उपक्रमण) उप-क्रम्-ल्युट् / विक्षेपणे, विशे०७ द्वा०। 'उवग त्रि०(उपग) उप-गम-ड-उपगन्तरि, वाच०॥ आरम्भे, करणे ल्युट् तत्साधने, सुश्रुतोक्ते दीर्घायुष्यादि- | *उवक पुं० तिरश्चि, "तदणुचए वावि उवगो"उपको नाम अन्यः कोऽपि ज्ञानपूर्वकचिकित्सायाम्, भूमिकायाम्, स्त्री०। वाच०॥ तिर्यगापतितो मिलितः / वृ०६उ० / गतायां च / नि०चू०३ उ०। उवक्कमिया स्त्री०(औपक्र मिकी) उपक्रम्यतेऽनेनेत्युपक्रमो ज्व उवगंतुकाम त्रि०(उपगन्तुकाम) अभ्युत्थातुकामे, "जो संविग्गविहार रातिसारादिस्तत्र भवा या सा औपक्रमिकी। स्था० / उपक्रम्यते उवगंतुकामो अब्भुट्ठिउकाम इत्यर्थः" नि०चू०१६ उ०। ऽनेनेत्युपक्रमः कर्मवेदनोपायस्तत्रभवा औपक्रमिकी (भ०१ श०४ उ०) उवगय त्रि०(उपगत) उप--गम्-क्त, स्वीकृते, उपस्थिते, ज्ञाते, वाच०। कर्मोदीरणकारणेन निर्वृत्तायां तत्र भवायां ज्वरातिसारादि-जन्यायां वा दौकिते, सूत्र०१श्रु०३ अाअधिगते, "णिउणसिप्पोव-गएहिं" औ० / वेदनायाम्, स्था०२ ठा०1"अहं उवक्कमियं वेयणं णो सम्मं सहामि" || प्रश्नः / युक्ते, "सिरिए हिरिए उवगए उत्तप्पसरीरे" रा० / स्था०४ ठा०॥ "सण्णणणाणोवगए महेसी" उत्त०१२ अ०।औ०। उपसामीप्येन गतः। उवक्कमियुवसग्ग पुं०(औपक्रमिकोपसर्ग) दण्डकशस्त्रादिनाऽसा प्राप्ते,सूत्र० 2 श्रु० 1 अ० / द० / पंचा० ।अनु०। रा० / तवेदनीयोदयापादके, सूत्र०१श्रु०३ अ०। (उवसग्गशब्दे विवृतिः)। "णिहवहयसरसजोवणकक्कसतरुणवयभावमवग्गयाओ" औ०। उवक्केस पुं०(उपक्लेश) उपक्लिश्नाति अनेन उप ल्किश् करणे घ उत्त०। "झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरई" मदादिषु, वाच०। भावे घञ्। शोकादिवाधायाम्, स्था०७ ठा०। ध्यानं धयं शुक्लं वा तदेव कोष्ठः कुसूलोध्यानकोष्ठस्त–मुपगतस्तत्र उवक्ख(क्खा)इत्ता त्रि०(उपख्यापयित) लोके ख्यापयति, "पावेहि प्रविष्ठो ध्यानकोष्ठोपगतः भ०१ श०१उ० "लोयग्ग-मुवगयाणं" कम्मेहिं अत्ताणं उवक्खाइत्ता भवइत्ति"। पापैः कर्मभिरात्मानमुप लोकाग्रमुपगतेभ्यः लोकाग्रमीषत्प्रारभाराख्यं तदुप सामीप्येन ख्यापयिता भवति। अयं महापापकारीत्येवं लोके ख्यापयतीति। सूत्र०२ निरविशेषकर्मविद्युत्पातपराभिन्न प्रदेशतया गताः उपगताः। ला उपेति श्रृ०२अा कालसामीप्येन गतानां प्राप्तानाम्।यद्वा उपेत्युपसर्गः प्रकर्षेऽप्युपलभ्यते उवक्खड त्रि०(उपस्कृत) उप-कृ-क-भूषणादौ सुट्। भूषिते, संहते, यथा पोढारागेण तेन स्थानमनुपमसुखं प्रकर्षण गतानामिति सम्म०॥ विकृते, अध्याहृते, वाच० घृतहिडधान्यकमिरचलवण-जीरकादिभिः कृतोपस्कारे शाकादिके, / "उवक्खड भोयणमाह-णाणं अत्तट्ठियं उवगयसलाहत्त न०(उपगतश्लाघत्व) उक्तगुणयोगात् प्राप्तश्लाघतारूपे सिद्धमिहेगपक्खं'' उपा०। उवक्खडाखीरदहिमादी" नि०चू०८ उ०। चतुर्विशे सत्यवचनातिशये, स०। रा०॥ उपस्करणमुपस्कृतम्। पाके, स्था०४ ठा। उवगरण न०(उपकरण) उपक्रियतेऽनेन उप-कृ ल्युट्--प्रधान-साधके उवक्खडसंपण्ण पुं०(उपस्कृतसंपन्न) उपस्कृतेन पाकेन संपन्नः। अङ्गे, हस्त्यश्वरथासनमञ्चकादौ, आचा०१ श्रु० अ० अङ्गे, ओदनमण्डकादौ आहारभेदे, / स्था०४ ठा०। "केवलिस्सणं वीरियस्स संयोगसव्वयाए चत्तारि उवगरणाई भवंति। उवक्खडाम न०(उपस्कृताम) कंकडुगादिउवक्खडं इत्युक्तेराम-भेदे, भ०५ श०४उ० / कामभोगाङ्गे, धनधान्यहिरण्यादिके, सूत्र०२ श्रु० "उवक्खडामं णाम जहा वणयादीणं उवक्खडियाणं जेणसिज्झंति ते 10 / उपक्रियतेऽनेनेत्युपकरणम्। चुल्ल्यादिके दयादिके च / कंकडुयामं उवक्खडियाम भण्णति' नि०चू०१५ उ०। तन्निरुक्तिश्चैवम्। उवक्खडि जमाण त्रि०(उपस्क्रियमाणा) उपसंस्क्रियमाणे, उपकरणशब्दं व्याख्यानयति॥ "उवक्खडिजमाणे पेहाए पुरा अप्पजूहिए" आचा०२ श्रु०२ अ०॥ सिज्झत्तस्सुवयारं, दिजंतस्स व कारइ य जं दव्वं / नि०चू० तं उवकरणचुल्ली, उवरकादव्वीए डोयाइ॥ उवक्खडिय त्रि०(उपस्कृत) संस्कृते, "विरूवरूवे भोयणजाए यत् चुल्ल्यादिकं सिद्ध्यतेऽन्नस्य यद्वा यद्दव्यादिकं दीयमानस्य उवक्खडिए सिया" उवक्खडियपेहाए" उवक्खडियं पेहाए तहा वितं भक्तस्योपकारं करोति तचुल्ल्यादिकं दादिकं च उपकरणमिणो एवं वेदज्जा" आचा०२ श्रु०४ अ०। "सवत्त्थपरमणं उवक्खडियं। त्युच्यते। उपक्रियते अनेनेत्युपकरणमिति व्युत्पत्तेः / / पिं० आचा०। आ०म०द्वि०॥ स्था० / उपकरणं त्वेनकविधम् कटपिटकशूदिके, अनु० / भ० / उवक्खडेत्ता अव्य०(उपस्कृत्य) संस्कृत्येत्यर्थे , "असणं वा 4 "लौहीकटाहकडुच्छुकादौ, भ०५ श०७ उ० / उपक्रियते व्रती उवकरेत्ता उवक्खडेत्ता। आचा०१ श्रु०३ अ०२ उ०। अनेनेत्युपकरणम् धर्मशरीरोपष्टम्भहेतौ उदधौ, उत्त०१२ अ०। उवक्खर पुं०(उपस्कर) उप-कृ-भावे अप / हिंसने सुट् हिंसने, दण्डकरजोहरणवस्त्रपात्रादौ, प्रश्न० 1 द्वा० / प्रव० / स्था० / उपस्करोति उप-कृ-अच। भूषणे, समवाये, प्रतियत्ने, विकारे, मूषके, यज्ज्ञानादीनामुपकारकं तदुपकरणमुच्यते / तथा चाह।" "चं जुजइ कटक मण्डलादौ, समुदिते, संहते, व्यञ्जनसंस्कारक पिष्ट- उवयारे उवगरणंतेसि होइ उवगरणं / अहिगरणं अजओ अ, जयंपरिहरंतो धान्यकादिद्रव्ये, गृहसंस्कारके संमार्जन्यादौ, वाच०। सूर्यादिके, परिहरतो" ध०३अधि० / यत्किल साधूनामुपकारे न व्याप्रियते नि०चू० 10 उ० / / उपस्क्रियतेऽनेनेत्युपस्करः हिङ्ग्वादौ / स्था० 4 तन्नोपकरण किन्तु अधिकरणम्। वृ० १उ०। उप-कारिवस्तनि, प्रश्न०१ ठा०॥ द्वा० / खड्ग स्थानीयाया बाक्रनिर्वृरोया खङ्गधारास्थानीया उवक्खरणसाला स्त्री०(उपस्करणशाला) महानसे, नि०चू०६ उ०। स्वच्छतरपुगलसमूहात्मिका अभ्यन्तरा निर्वृत्तिः सा। शक्तिविशेषे, जी०१ उवक्खरसंपण्ण पुं०(उपस्कारसंपन्न) उपस्क्रियतेऽनेनेत्युप--स्करो प्रति०। आचा०। हिंग्वादिस्तेन संपन्नः। हिंग्वादिभिः संस्कृते ओदनमण्डकादौ, आहारभेदे, | उवगरणउप्पादणया स्त्री०(उपकरणोत्पादनता) उपकुर्वन्तीति स्था०४ ठा०। शीतातपादिषु सीदन्तं स्थिरीकुर्वन्तीति उपकरणानि तेषामुत्पा-दनता उवक्खाइया स्त्री०(उपख्यायिका) कथाभेदे, ज्ञाताधर्मकथासु- उपकरणोत्पादनता वक्ष्यमाणप्रकारेण उत्पादनरूपे विनय-भेदे, पञ्चपञ्चाख्यायिकोपाख्याविकाशतानि। नं०॥ अथोपकरणोत्पादनतां पृच्छति।